Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Taittirīyasaṃhitā
Mahābhārata
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Viṣṇusmṛti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Agastīyaratnaparīkṣā
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 13, 4, 10.0 tasyeme nava kośā viṣṭambhā navadhā hitāḥ //
Chāndogyopaniṣad
ChU, 7, 26, 2.6 saptadhā navadhā caiva punaś caikādaśa smṛtaḥ /
Taittirīyasaṃhitā
TS, 6, 2, 1, 35.0 tasmān navadhā śiro viṣyūtam //
Mahābhārata
MBh, 8, 23, 7.3 eṣām eva kṛto bhāgo navadhā pṛtanāpate //
Kātyāyanasmṛti
KātySmṛ, 1, 830.3 ekasthānāsanāhārāḥ saṃgraho navadhā smṛtaḥ //
Kūrmapurāṇa
KūPur, 1, 38, 28.2 vibhajya navadhā tebhyo yathānyāyaṃ dadau punaḥ //
Liṅgapurāṇa
LiPur, 2, 27, 13.1 navadhā sthāpayed vahniṃ brāhmaṇo vedapāragaḥ /
Sāṃkhyakārikā
SāṃKār, 1, 47.2 aṣṭāviṃśatibhedās tuṣṭir navadhāṣṭadhā siddhiḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 47.2, 1.6 tathā ca tuṣṭir navadhordhvasrotasi rājasāni jñānāni /
SKBh zu SāṃKār, 49.2, 1.10 tatra tuṣṭir navadhā kathyate //
Viṣṇusmṛti
ViSmṛ, 18, 6.1 atha cet śūdravarjaṃ brāhmaṇasya putratrayaṃ bhavet tadā taddhanaṃ navadhā vibhajeyuḥ //
ViSmṛ, 18, 38.1 yadi dvau brāhmaṇīputrau syātām ekaḥ śūdrāputraḥ tadā navadhā vibhaktasyārthasya brāhmaṇīputrāv aṣṭau bhāgān ādadyātām ekaṃ śūdrāputraḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 28.1, 12.3 viyogānyatvadhṛtayaḥ kāraṇaṃ navadhā smṛtam //
Bhāgavatapurāṇa
BhāgPur, 3, 21, 29.1 yā ta ātmabhṛtaṃ vīryaṃ navadhā prasaviṣyati /
BhāgPur, 3, 23, 44.1 vibhajya navadhātmānaṃ mānavīṃ suratotsukām /
Rasaratnasamuccaya
RRS, 4, 14.2 khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //
RRS, 22, 1.1 bhedā vandhyābalānāṃ hi navadhā parikīrtitāḥ /
Rasendracūḍāmaṇi
RCūM, 12, 8.2 khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //
Rasādhyāya
RAdhy, 1, 282.1 nūnnābhir vaḍavāibhir navadhā saṃpacenmuhuḥ /
RAdhy, 1, 284.2 prākpramuktagartāyāṃ navadhā pūrvarītijā //
RAdhy, 1, 286.2 yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave //
Rājanighaṇṭu
RājNigh, Pipp., 4.2 navadhā lavaṇaṃ proktam ajamodā ca reṇukā //
RājNigh, Pipp., 104.2 sāmbhāraṃ bahulavaṇaṃ melakalavaṇaṃ ca miśrakaṃ navadhā //
RājNigh, Mūl., 169.2 madhuraphalo vṛttaphalo ghṛṇāphalo māṃsalo navadhā //
RājNigh, Mūl., 181.2 khaṭvāpādī vaṃśyā kākolī kolapālikā navadhā //
RājNigh, Mūl., 200.2 tiktaphalā madhupākā vṛttervāruś ca ṣaṇmukhā navadhā //
RājNigh, Kar., 198.2 saugandhikaṃ sugandhaṃ kuḍmalakaṃ cāsitotpalaṃ navadhā //
RājNigh, Āmr, 175.2 rocanako mukhaśodhī jāḍyārir jantujin navadhā //
RājNigh, 12, 37.2 sa snigdhadārusaṃjñaḥ snigdho mārīcapattrako navadhā //
RājNigh, 13, 28.2 lauhitakam ārakuṭṭaṃ piṅgalalohaṃ ca pītakaṃ navadhā //
RājNigh, 13, 200.2 svacchamaṇiramalaratnaṃ nistuṣaratnaṃ śivapriyaṃ navadhā //
RājNigh, Siṃhādivarga, 187.2 kīṭā iti kathitāḥ navadhātra tiryañcaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 9.0 iti navadhā dravyamuktvā tallakṣaṇaṃ vyadhīta //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 12.1 dvidhā ca navadhā caiva pañcāśaddhā ca mālinī /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 13.1 kādayaśca smṛtā yonirnavadhā vargabhedataḥ /
Tantrasāra
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
Tantrāloka
TĀ, 8, 63.1 lakṣamātraḥ sa navadhā jāto maryādaparvataiḥ /
TĀ, 8, 96.2 bhuktaistairnavadhā tasmāllakṣayojanamātrakāt //
Ānandakanda
ĀK, 2, 7, 1.3 lohitakamārakūṭaṃ piṅgalalohaṃ ca pītakaṃ navadhā //
Agastīyaratnaparīkṣā
AgRPar, 1, 30.2 khyātam toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //
Janmamaraṇavicāra
JanMVic, 1, 23.2 tadvan māyāpi vijñeyā navadhā jñānakevalaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 50.1 ekāpi navadhā jātā daśadhā daśadhā tathā /