Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rasendracintāmaṇi
Tantrāloka
Ānandakanda
Dhanurveda
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 19.0 tāḥ parāgvacanena saptanavatir bhavanti sā yā navatis tisras tās triṃśinyo virājo 'tha yāḥ saptātiyanti yaivaiṣā praśaṃsā sāptyasya tasyā eva //
Aitareyabrāhmaṇa
AB, 3, 41, 4.0 tasya saṃstutasya navatiśataṃ stotriyāḥ sā yā navatis te daśa trivṛto 'tha yā navatis te daśātha yā daśa tāsām ekā stotriyodeti trivṛt pariśiṣyate so 'sāvekaviṃśo 'dhyāhitas tapati viṣuvān vā eṣa stomānāṃ daśa vā etasmād arvāñcas trivṛto daśa parāñco madhya eṣa ekaviṃśa ubhayato 'dhyāhitas tapati tad yāsau stotriyodeti saitasminn adhyūᄆhā sa yajamānas tad daivaṃ kṣatraṃ saho balam //
AB, 3, 41, 4.0 tasya saṃstutasya navatiśataṃ stotriyāḥ sā yā navatis te daśa trivṛto 'tha yā navatis te daśātha yā daśa tāsām ekā stotriyodeti trivṛt pariśiṣyate so 'sāvekaviṃśo 'dhyāhitas tapati viṣuvān vā eṣa stomānāṃ daśa vā etasmād arvāñcas trivṛto daśa parāñco madhya eṣa ekaviṃśa ubhayato 'dhyāhitas tapati tad yāsau stotriyodeti saitasminn adhyūᄆhā sa yajamānas tad daivaṃ kṣatraṃ saho balam //
AB, 3, 41, 4.0 tasya saṃstutasya navatiśataṃ stotriyāḥ sā yā navatis te daśa trivṛto 'tha yā navatis te daśātha yā daśa tāsām ekā stotriyodeti trivṛt pariśiṣyate so 'sāvekaviṃśo 'dhyāhitas tapati viṣuvān vā eṣa stomānāṃ daśa vā etasmād arvāñcas trivṛto daśa parāñco madhya eṣa ekaviṃśa ubhayato 'dhyāhitas tapati tad yāsau stotriyodeti saitasminn adhyūᄆhā sa yajamānas tad daivaṃ kṣatraṃ saho balam //
Atharvaveda (Paippalāda)
AVP, 4, 17, 7.1 navānāṃ navatīnām ity ekā //
AVP, 4, 19, 8.1 navānāṃ navatīnām ity ekā //
AVP, 12, 13, 4.2 nava ca yan navatiṃ ca sravantīḥ śyeno na bhīto ataro rajāṃsi //
Atharvaveda (Śaunaka)
AVŚ, 5, 15, 9.1 nava ca me navatiś ca me 'pavaktāra oṣadhe /
AVŚ, 5, 19, 11.1 navaiva tā navatayo yā bhūmir vyadhūnuta /
AVŚ, 6, 25, 3.1 nava ca yā navatiś ca saṃyanti skandhyā abhi /
AVŚ, 8, 5, 9.3 ubhayīs tāḥ parā yantu parāvato navatiṃ nāvyā ati //
AVŚ, 10, 1, 16.2 pareṇehi navatiṃ nāvyā ati durgāḥ srotyā mā kṣaṇiṣṭhāḥ parehi //
Gopathabrāhmaṇa
GB, 1, 5, 23, 9.2 stotriyāś ca navatisahasrā dve niyute navatiś cāti ṣaṭ ca //
GB, 1, 5, 23, 9.2 stotriyāś ca navatisahasrā dve niyute navatiś cāti ṣaṭ ca //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 6, 1.2 jaghāna navatīr nava //
Śatapathabrāhmaṇa
ŚBM, 10, 2, 3, 4.2 tan navatiḥ /
ŚBM, 10, 2, 3, 4.3 saiṣā navatiprakramā vediḥ /
ŚBM, 10, 2, 3, 5.4 ṣaṭsu puruṣeṣu navatiḥ /
ŚBM, 10, 4, 2, 9.1 aṣṭāv ātmano 'kuruta navatīṣṭakān /
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
Ṛgveda
ṚV, 1, 32, 14.2 nava ca yan navatiṃ ca sravantīḥ śyeno na bhīto ataro rajāṃsi //
ṚV, 1, 53, 9.2 ṣaṣṭiṃ sahasrā navatiṃ nava śruto ni cakreṇa rathyā duṣpadāvṛṇak //
ṚV, 1, 54, 6.2 tvaṃ ratham etaśaṃ kṛtvye dhane tvam puro navatiṃ dambhayo nava //
ṚV, 1, 80, 8.1 vi te vajrāso asthiran navatiṃ nāvyā anu /
ṚV, 1, 84, 13.2 jaghāna navatīr nava //
ṚV, 1, 121, 13.2 prāsya pāraṃ navatiṃ nāvyānām api kartam avartayo 'yajyūn //
ṚV, 1, 130, 7.1 bhinat puro navatim indra pūrave divodāsāya mahi dāśuṣe nṛto vajreṇa dāśuṣe nṛto /
ṚV, 1, 155, 6.1 caturbhiḥ sākaṃ navatiṃ ca nāmabhiś cakraṃ na vṛttaṃ vyatīṃr avīvipat /
ṚV, 1, 191, 13.1 navānāṃ navatīnāṃ viṣasya ropuṣīṇām /
ṚV, 2, 14, 4.1 adhvaryavo ya uraṇaṃ jaghāna nava cakhvāṃsaṃ navatiṃ ca bāhūn /
ṚV, 2, 18, 6.1 āśītyā navatyā yāhy arvāṅ ā śatena haribhir uhyamānaḥ /
ṚV, 2, 19, 6.2 divodāsāya navatiṃ ca navendraḥ puro vy airacchambarasya //
ṚV, 3, 12, 6.1 indrāgnī navatim puro dāsapatnīr adhūnutam /
ṚV, 4, 26, 3.1 aham puro mandasāno vy airaṃ nava sākaṃ navatīḥ śambarasya /
ṚV, 4, 48, 4.1 vahantu tvā manoyujo yuktāso navatir nava /
ṚV, 5, 29, 6.1 nava yad asya navatiṃ ca bhogān sākaṃ vajreṇa maghavā vivṛścat /
ṚV, 6, 47, 2.2 purūṇi yaś cyautnā śambarasya vi navatiṃ nava ca dehyo han //
ṚV, 7, 19, 5.1 tava cyautnāni vajrahasta tāni nava yat puro navatiṃ ca sadyaḥ /
ṚV, 7, 99, 5.1 indrāviṣṇū dṛṃhitāḥ śambarasya nava puro navatiṃ ca śnathiṣṭam /
ṚV, 8, 93, 2.1 nava yo navatim puro bibheda bāhvojasā /
ṚV, 9, 61, 1.2 avāhan navatīr nava //
ṚV, 10, 39, 10.1 yuvaṃ śvetam pedave 'śvināśvaṃ navabhir vājair navatī ca vājinam /
ṚV, 10, 49, 8.2 ahaṃ ny anyaṃ sahasā sahas karaṃ nava vrādhato navatiṃ ca vakṣayam //
ṚV, 10, 98, 10.1 etāny agne navatir nava tve āhutāny adhirathā sahasrā /
ṚV, 10, 98, 11.1 etāny agne navatiṃ sahasrā sam pra yaccha vṛṣṇa indrāya bhāgam /
ṚV, 10, 104, 8.2 navatiṃ srotyā nava ca sravantīr devebhyo gātum manuṣe ca vindaḥ //
Ṛgvedakhilāni
ṚVKh, 4, 2, 2.1 ye te rātri nṛcakṣaso yuktāso navatir nava /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 59.0 paṅktiviṃśatitriṃśaccatvāriṃśatpañcāśatṣaṣṭisaptatyaśītinavatiśatam //
Mahābhārata
MBh, 1, 2, 153.1 ślokāśca navatiḥ proktāstathaivāṣṭau mahātmanā /
MBh, 1, 2, 233.45 ślokānāṃ ca sahasrāṇi navatir daśa eva ca /
MBh, 1, 56, 13.6 ślokānāṃ tu sahasrāṇi navatiśca daśaiva ca /
MBh, 2, 22, 18.1 yena śakro dānavānāṃ jaghāna navatīr nava /
MBh, 3, 228, 26.2 pattayo bahusāhasrā hayāś ca navatiḥ śatāḥ //
MBh, 6, 43, 40.2 navatyā sāyakaistīkṣṇair dārayāmāsa bhārata //
MBh, 6, 49, 7.1 dhṛṣṭadyumnastato droṇaṃ navatyā niśitaiḥ śaraiḥ /
MBh, 6, 69, 6.1 avidhyat phalgunaṃ rājannavatyā niśitaiḥ śaraiḥ /
MBh, 6, 80, 33.2 navatyā sāyakaiḥ kṣipraṃ rājan vivyādha vakṣasi //
MBh, 6, 84, 17.2 navatyā kuṇḍadhārastu viśālākṣaśca saptabhiḥ //
MBh, 6, 97, 14.1 abhimanyustataḥ kruddho navatiṃ nataparvaṇām /
MBh, 6, 107, 36.2 ājaghānorasi kruddho navatyā niśitaiḥ śaraiḥ //
MBh, 7, 13, 40.2 navatyā sāyakānāṃ tu kampayāmāsa bhārata //
MBh, 7, 67, 37.1 tam arjuno navatyā tu śarāṇāṃ nataparvaṇām /
MBh, 7, 81, 18.1 tato yudhiṣṭhiro droṇaṃ navatyā nataparvaṇām /
MBh, 7, 82, 2.1 bṛhatkṣatrastu taṃ rājā navatyā nataparvaṇām /
MBh, 7, 98, 46.2 ājaghānorasi kruddho navatyā nataparvaṇām //
MBh, 7, 141, 44.2 vivyādha kauravaśreṣṭhaṃ navatyā nataparvaṇām //
MBh, 8, 10, 4.2 navatyā jagatīpālaṃ chādayāmāsa patribhiḥ //
MBh, 8, 11, 2.1 athainaṃ punar ājaghne navatyā niśitaiḥ śaraiḥ /
MBh, 8, 18, 65.1 tato 'sya navatiṃ bāṇān rukmapuṅkhān sutejanān /
MBh, 8, 21, 24.2 navatyā navabhiś cograiḥ śatena punar ārdayat //
MBh, 8, 33, 18.1 śalyaṃ navatyā vivyādha trisaptatyā ca sūtajam /
MBh, 8, 33, 28.1 tataḥ saṃdhāya navatiṃ nimeṣān nataparvaṇām /
MBh, 8, 44, 19.2 karṇaṃ vivyādha samare navatyā niśitaiḥ śaraiḥ //
MBh, 8, 56, 18.1 bhīmasenas tu rādheyaṃ navatyā nataparvaṇām /
MBh, 8, 59, 1.3 yuddhāyābhyadravan vīrāḥ kurūṇāṃ navatī rathāḥ /
MBh, 8, 59, 4.2 jaghāna navatiṃ vīrān arjuno niśitaiḥ śaraiḥ //
MBh, 8, 66, 29.1 janārdanaṃ dvādaśabhiḥ parābhinan navair navatyā ca śarais tathārjunam /
MBh, 8, 66, 31.1 tataḥ śarāṇāṃ navatīr navārjunaḥ sasarja karṇe 'ntakadaṇḍasaṃnibhāḥ /
MBh, 9, 27, 3.2 sāyakānāṃ navatyā vai sahadevam avākirat //
MBh, 9, 50, 33.3 daityadānavavīrāṇāṃ jaghāna navatīr nava //
MBh, 12, 22, 11.2 jñātīnāṃ pāpavṛttīnāṃ jaghāna navatīr nava //
Manusmṛti
ManuS, 3, 177.1 vīkṣyāndho navateḥ kāṇaḥ ṣaṣṭeḥ śvitrī śatasya tu /
Rāmāyaṇa
Rām, Ki, 64, 13.2 navatiṃ yojanānāṃ tu gamiṣyāmi na saṃśayaḥ //
Rām, Su, 1, 149.1 hanūmān acalaprakhyo navatiṃ yojanocchritaḥ /
Divyāvadāna
Divyāv, 11, 81.1 tadanayā saṃtatyā navanavatikalpasahasrāṇi vinipātaṃ na gamiṣyati //
Liṅgapurāṇa
LiPur, 1, 4, 21.1 anyāni navatīścaiva dhrauvaḥ saṃvatsarastu saḥ /
LiPur, 1, 103, 23.1 nīlo navatyā deveśaḥ pūrṇabhadrastathaiva ca /
LiPur, 1, 103, 26.1 karaṇaścaiva viṃśatyā navatyā kevalaḥ śubhaḥ /
Matsyapurāṇa
MPur, 124, 14.1 tathā śatasahasrāṇāmekonanavatiṃ punaḥ /
MPur, 142, 14.2 varṣāṇi navatiścaiva dhruvasaṃvatsaraḥ smṛtaḥ //
MPur, 153, 177.2 nārāyaṇaṃ ca saptatyā navatyā ca hutāśanam //
Suśrutasaṃhitā
Su, Sū., 14, 15.3 kalānāṃ navatiḥ proktā svatantraparatantrayoḥ //
Viṣṇupurāṇa
ViPur, 4, 24, 53.1 tataś cāṣṭau yavanāś caturdaśa turuṣkārā muṇḍāśca trayodaśa ekādaśa maunā ete vai pṛthivīpatayaḥ pṛthivīṃ daśavarṣaśatāni navatyadhikāni bhokṣyanti //
Bhāgavatapurāṇa
BhāgPur, 3, 30, 24.1 yojanānāṃ sahasrāṇi navatiṃ nava cādhvanaḥ /
Garuḍapurāṇa
GarPur, 1, 65, 79.2 arekheṇāyur navatir vicchinnābhiśca puṃślalāḥ //
GarPur, 1, 69, 34.2 aśītirnavatiścaiva kūpyeti parikīrtitā /
Kathāsaritsāgara
KSS, 1, 4, 95.2 navādhikāyā navateḥ koṭīnāmadhipo hi saḥ //
Rasendracintāmaṇi
RCint, 8, 191.1 āryābhir iha navatyā saptavidhibhir yathāvad ākhyātam /
Tantrāloka
TĀ, 8, 64.1 lakṣaṃ sahasranavatistadaśītiriti kramāt /
Ānandakanda
ĀK, 1, 15, 276.1 daśāhamathavā triṃśatṣaṣṭirvā navatistathā /
Dhanurveda
DhanV, 1, 204.1 proktāni navatis tadvadevameva gajā matāḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 81.3 dvinavatyā samāyuktaṃ dharmaśāstrasya saṃgrahaḥ //
Rasārṇavakalpa
RAK, 1, 270.2 palāni triṃśatṣaṣṭirvā tvaśītirnavatistathā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 190, 34.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe candrahāsyatīrthamahātmyavarṇanaṃ nāma navatyuttaraśatatamo 'dhyāyaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 3.4 ṣaṣṭiśca adhvaryū navatiśca pāśā antarā dyāvāpṛthivī vicṛttāḥ /