Occurrences

Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Śatapathabrāhmaṇa
Mahābhārata
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Yogasūtrabhāṣya
Garuḍapurāṇa
Mṛgendraṭīkā
Rasārṇava

Kauṣītakibrāhmaṇa
KauṣB, 10, 7, 22.0 naveme prāṇāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 8, 16.0 ye navāsaṃs tān eka upasamakrāmat //
Taittirīyāraṇyaka
TĀ, 5, 6, 9.8 navaite 'vakāśā bhavanti /
Śatapathabrāhmaṇa
ŚBM, 5, 5, 4, 27.2 śatavitṛṇṇo vā bhavati navavitṛṇṇo vā sa yadi śatavitṛṇṇaḥ śatāyurvā ayam puruṣaḥ śatatejāḥ śatavīryas tasmācchatavitṛṇṇo yady u navavitṛṇṇo naveme puruṣe prāṇās tasmānnavavitṛṇṇaḥ //
Mahābhārata
MBh, 7, 80, 28.1 navaite tava vāhinyām ucchritāḥ paramadhvajāḥ /
Harivaṃśa
HV, 9, 2.2 karūṣaś ca pṛṣadhraś ca navaite puruṣarṣabha //
HV, 9, 37.2 śāpāc chūdratvam āpanno navaite parikīrtitāḥ //
Kūrmapurāṇa
KūPur, 1, 2, 23.1 navaite brahmaṇaḥ putrā brahmāṇo brāhmaṇottamāḥ /
KūPur, 1, 19, 5.2 pṛṣadhraśca mahātejā navaite śakrasannibhāḥ //
Liṅgapurāṇa
LiPur, 1, 5, 11.1 navaite brahmaṇaḥ putrā brahmajñā brāhmaṇottamāḥ /
LiPur, 1, 65, 19.1 karūṣaś ca pṛṣadhraś ca navaite mānavāḥ smṛtāḥ /
LiPur, 1, 70, 190.2 bhṛgvādayastu te sṛṣṭā navaite brahmavādinaḥ //
Suśrutasaṃhitā
Su, Cik., 37, 70.2 anena vidhinā ṣaḍ vā sapta vāṣṭau navaiva vā //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 30.1, 1.1 navāntarāyāścittasya vikṣepāḥ sahaite cittavṛttibhir bhavanti /
Garuḍapurāṇa
GarPur, 1, 47, 25.2 nandivardhanasaṃjñaśca śrīvatsaśca navetyamī //
GarPur, 1, 47, 27.2 uttambhaṃ śibikā veśma navaite puṣpakodbhavāḥ //
GarPur, 1, 47, 30.2 vṛttāyatāḥ samudbhūtā navaite maṇikāhvayāt //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 2.0 kiyanta ityāha aṣṭau navetyādi aṣṭavidhā siddhirnavavidhā tuṣṭir vakṣyamāṇalakṣaṇā //
Rasārṇava
RArṇ, 16, 37.1 athavā tīkṣṇabhāgau dvau trayo ghoṣā navoragāḥ /