Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Skandapurāṇa
Ānandakanda
Haribhaktivilāsa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Buddhacarita
BCar, 9, 19.1 maulīdharair aṃsaviṣaktahāraiḥ keyūraviṣṭabdhabhujairnarendraiḥ /
BCar, 10, 40.1 suvarṇakeyūravidaṣṭabāhavo maṇipradīpojjvalacitramaulayaḥ /
Lalitavistara
LalVis, 9, 2.2 tadyathā hastābharaṇāni pādābharaṇāni mūrdhābharaṇāni kaṇṭhābharaṇāni mudrikābharaṇāni karṇikāyākeyūrāṇi mekhalāsuvarṇasūtrāṇi kiṅkiṇījālāni ratnajālāni maṇipratyuptāni pādukā nānāratnasamalaṃkṛtā hārāḥ kaṭakā harṣā mukuṭāni /
Mahābhārata
MBh, 1, 126, 36.5 samaulihārakeyūraiḥ sahastābharaṇāṅgadaiḥ /
MBh, 2, 54, 12.3 kambukeyūradhāriṇyo niṣkakaṇṭhyaḥ svalaṃkṛtāḥ //
MBh, 3, 222, 44.2 kambukeyūradhāriṇyo niṣkakaṇṭhyaḥ svalaṃkṛtāḥ //
MBh, 4, 53, 52.1 bāhubhiśca sakeyūrair vicitraiśca mahārathaiḥ /
MBh, 5, 141, 36.2 śuddhakeyūrakaṇṭhatrāḥ śuklamālyāmbarāvṛtāḥ //
MBh, 6, 17, 17.1 kāñcanāṅgadakeyūraiḥ kārmukaiśca mahārathāḥ /
MBh, 6, 85, 33.2 hārair niṣkaiḥ sakeyūraiḥ śirobhiśca sakuṇḍalaiḥ //
MBh, 6, 92, 59.1 satalatraiḥ sakeyūrair bāhubhiścandanokṣitaiḥ /
MBh, 6, 110, 17.1 keyūrair aṅgadair hārai rāṅkavair mṛditaistathā /
MBh, 7, 35, 26.1 sakeyūrāṅgadān bāhūn hṛdyagandhānulepanān /
MBh, 7, 45, 25.1 sadhanurbāṇakeyūrau bāhū samukuṭaṃ śiraḥ /
MBh, 7, 113, 21.1 kanakāṅgadakeyūraiḥ kuṇḍalair maṇibhiḥ śubhaiḥ /
MBh, 8, 14, 39.2 satalatraiḥ sakeyūrair bhāti bhārata medinī //
MBh, 8, 19, 26.2 kaṇṭhasūtrāṅgadānāṃ ca keyūrāṇāṃ ca māriṣa //
MBh, 8, 68, 29.2 āpīḍakeyūravarāṅgadāni graiveyaniṣkāḥ sasuvarṇasūtrāḥ //
MBh, 9, 8, 21.1 bāhubhiścandanādigdhaiḥ sakeyūrair mahādhanaiḥ /
MBh, 11, 16, 22.2 aṅgadair hastakeyūraiḥ sragbhiśca samalaṃkṛtam //
MBh, 12, 218, 3.2 tvattaḥ sthitā sakeyūrā dīpyamānā svatejasā //
MBh, 13, 14, 90.2 ājagāma kirīṭī tu hārakeyūrabhūṣitaḥ //
Rāmāyaṇa
Rām, Ay, 20, 33.1 adya candanasārasya keyūrāmokṣaṇasya ca /
Rām, Ay, 29, 5.2 sahemasūtrair maṇibhiḥ keyūrair valayair api //
Rām, Ār, 42, 16.1 tato vicitrakeyūraḥ sarvābharaṇabhūṣitaḥ /
Rām, Ār, 57, 24.2 mārgīṃ tanuṃ tyajya ca viklavasvaro babhūva keyūradharaḥ sa rākṣasaḥ //
Rām, Su, 1, 24.1 hāranūpurakeyūrapārihāryadharāḥ striyaḥ /
Rām, Su, 9, 15.2 hāranūpurakeyūrair apaviddhair mahādhanaiḥ //
Rām, Su, 47, 8.1 bāhubhir baddhakeyūraiścandanottamarūṣitaiḥ /
Rām, Yu, 53, 22.1 kāñcanāṅgadakeyūro niṣkābharaṇabhūṣitaḥ /
Saundarānanda
SaundĀ, 10, 8.2 bhuje balasyāyatapīnabāhorvaiḍūryakeyūra ivābabhāse //
SaundĀ, 10, 23.1 hārān maṇīn uttamakuṇḍalāni keyūravaryāṇyatha nūpurāṇi /
Amaruśataka
AmaruŚ, 1, 88.1 lākṣālakṣmalalāṭapaṭṭamabhitaḥ keyūramudrā gale vaktre kajjalakālimā nayanayos tāmbūlarāgo ghanaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 14.1 tataś carmāsikeyūrahārādikarabhāsuraḥ /
Harivaṃśa
HV, 11, 18.1 hastābharaṇapūrṇena keyūrabharitena ca /
Kumārasaṃbhava
KumSaṃ, 7, 69.2 keyūracūrṇīkṛtalājamuṣṭiṃ himālayasyālayam āsasāda //
Liṅgapurāṇa
LiPur, 1, 18, 36.1 namaḥ keyūrabhūṣāya gopate te namonamaḥ /
LiPur, 1, 21, 74.2 diśo daśabhujāstubhyaṃ keyūrāṅgadabhūṣitāḥ //
LiPur, 1, 44, 29.2 jāṃbūnadamayaṃ sūtraṃ keyūradvayameva ca //
LiPur, 1, 103, 33.1 hārakuṇḍalakeyūramukuṭādyair alaṃkṛtāḥ /
Matsyapurāṇa
MPur, 58, 16.2 kuṇḍalāni ca haimāni keyūrakaṭakāni ca //
MPur, 119, 30.2 phaṇīndrabhogasaṃnyastabāhuḥ keyūrabhūṣaṇaḥ //
MPur, 119, 34.2 saṃtānamālāmukuṭaṃ hārakeyūrabhūṣitam //
MPur, 148, 101.2 viśālavastrāṃśuvitānabhūṣitaḥ prakīrṇakeyūrabhujāgramaṇḍalaḥ /
MPur, 150, 73.2 hemakeyūranaddhābhyāṃ bāhubhyāṃ caṇḍavikramaḥ //
MPur, 150, 80.1 bāhunā ratnakeyūrakāntisaṃtānahāsinā /
MPur, 150, 212.2 kaustubhodbhāsitoraskaḥ kāntakeyūrabhāsvaraḥ //
MPur, 150, 233.1 padmarāgamayeneva keyūreṇa vibhūṣitaḥ /
MPur, 154, 482.1 vimardakṣīṇakeyūrā hariṇā dvāri rodhitāḥ /
MPur, 154, 556.0 mūrdhnyupāghrāya saṃmārjya gātrāṇi bhūṣayāmāsa divyaiḥ svayaṃ bhūṣaṇaiḥ kiṅkiṇīmekhalānūpurair māṇikyakeyūrahārorumūlaguṇaiḥ //
MPur, 159, 16.2 namo mayūrojjvalavāhanāya namo'stu keyūradharāya tubhyam //
MPur, 160, 23.1 bāhunā hemakeyūrarucireṇa ṣaḍānanaḥ /
MPur, 160, 25.2 sā kumārabhujotsṛṣṭā tatkeyūraravānugā /
MPur, 162, 35.1 teṣāṃ tu vāyupratimaujasāṃ vai keyūramaulīvalayotkaṭānām /
MPur, 170, 3.2 kirīṭakuṇḍalodagrau keyūravalayojjvalau //
MPur, 173, 6.1 hemakeyūravalayaṃ svarṇamaṇḍalakūbaram /
Viṣṇupurāṇa
ViPur, 4, 15, 13.0 tac ca rūpam utphullapadmadalāmalākṣim atyujjvalapītavastradhāryamalakirīṭakeyūrahārakaṭakādiśobhitam udāracaturbāhuśaṅkhacakragadādharam atiprarūḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu nānyatropayayāvasya cetasaḥ //
ViPur, 5, 18, 41.1 śrīvatsavakṣasaṃ cārukeyūramukuṭojjvalam /
ViPur, 6, 7, 84.1 kirīṭacārukeyūrakaṭakādivibhūṣitam //
ViPur, 6, 7, 88.2 kirīṭakeyūramukhair bhūṣaṇai rahitaṃ smaret //
Bhāgavatapurāṇa
BhāgPur, 3, 8, 29.1 parārdhyakeyūramaṇipravekaparyastadordaṇḍasahasraśākham /
BhāgPur, 3, 15, 27.2 devāv acakṣata gṛhītagadau parārdhyakeyūrakuṇḍalakirīṭaviṭaṅkaveṣau //
BhāgPur, 4, 8, 48.1 kirīṭinaṃ kuṇḍalinaṃ keyūravalayānvitam /
BhāgPur, 8, 6, 5.1 mahāmaṇikirīṭena keyūrābhyāṃ ca bhūṣitām /
Bhāratamañjarī
BhāMañj, 1, 886.1 tasya kaṅkaṇakeyūraratnāñcitabhujāñcale /
BhāMañj, 1, 1053.1 kvaṇatkaṅkaṇakeyūratārahāracchaṭākulaḥ /
BhāMañj, 1, 1088.2 jitvā nināya bhujayoḥ śaurye keyūratāmiva //
BhāMañj, 1, 1197.1 te baddharatnamukuṭāścārukeyūrakuṇḍalāḥ /
BhāMañj, 1, 1321.1 tasya keyūraratnāṃśujātairindrāyudhairjalam /
BhāMañj, 5, 331.1 so 'bhavanmauktikasmerakeyūrakiraṇāṅkuraiḥ /
BhāMañj, 6, 398.1 ratnakuṇḍalakeyūrakirīṭadyutinirjitāḥ /
BhāMañj, 7, 157.1 sahemakavacaiḥ kāyaiḥ sakeyūrāṅgadairbhujaiḥ /
BhāMañj, 7, 559.1 visphuranmaulikeyūrahemasāyakakārmukāḥ /
BhāMañj, 11, 25.2 sarpayajñopavītāṅgaṃ sarpakeyūrakaṅkaṇam /
BhāMañj, 12, 64.2 keyūrakāntikalikāṃ karṇapūrīkariṣyati //
BhāMañj, 13, 260.1 atikaṅkaṇakeyūrahāraṃ rājñāṃ vibhūṣaṇam /
Garuḍapurāṇa
GarPur, 1, 48, 100.2 mukuṭaṃ kuṇḍalaṃ chatraṃ keyūraṃ kaṭisūtrakam //
GarPur, 1, 92, 8.2 keyūreṇa samāyukto vanamālāsamanvitaḥ //
Gītagovinda
GītGov, 11, 21.1 hārāvalītaralakāñcidāmakeyūrakaṅkaṇamaṇidyutidīpitasya /
Kathāsaritsāgara
KSS, 5, 3, 234.1 vyomaśyāmalanistriṃśe hārakeyūrarājite /
Skandapurāṇa
SkPur, 23, 25.2 jāmbūnadamayaṃ sūtraṃ keyūradvayameva ca //
Ānandakanda
ĀK, 1, 2, 149.2 aṅgulīyakakeyūrakaṭakādivibhūṣitām //
ĀK, 1, 3, 92.2 hārakeyūrakaṭakamudrikāmakuṭāni ca //
ĀK, 1, 11, 33.1 lasanmāṇikyakeyūrahārakaṅkaṇamudrakāḥ /
ĀK, 1, 21, 14.1 hārakeyūrakaṭakamudrikādivibhūṣitam /
ĀK, 1, 21, 27.2 hārakeyūraruciraṃ kāntyā viśvavimohanam //
ĀK, 1, 21, 60.1 hārakeyūrakaṭakamudrikākuṇḍalojjvalam /
Haribhaktivilāsa
HBhVil, 4, 111.2 keyūravalayopetaṃ suvarṇamukuṭojjvalam /
HBhVil, 4, 176.1 oṃ śrīkirīṭakeyūrahāramakarakuṇḍalacakraśaṅkhagadāpadmahastapītāmbaradhara śrīvatsāṅkitavakṣaḥsthala śrībhūmisahitasvātmajyotir dīptikarāya sahasrādityatejase namo namaḥ //
HBhVil, 5, 208.1 harakeyūrakaṭakakuṇḍalaiḥ parimaṇḍitam /
Haṃsadūta
Haṃsadūta, 1, 60.1 samantād unmīladvalabhidupalastambhayugalaprabhājaitraṃ keśidvijalulitakeyūralalitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 20.1 sanūpuraravoddāmāṃ hārakeyūramaṇḍitām /
SkPur (Rkh), Revākhaṇḍa, 19, 29.2 tasya pādatalābhyāśe svarṇakeyūramaṇḍitām //
SkPur (Rkh), Revākhaṇḍa, 170, 14.2 kuṇḍalāṅgadakeyūrahāranūpurajhallarīḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 108.2 anyāṃśca ṛtvijaḥ śaktyā guruṃ keyūrakaṅkaṇaiḥ //
Sātvatatantra
SātT, 9, 21.1 sāndrānandamahendranīlamaṇivad dehodgataprollasatsvarṇair mauliṣu hārakuṇḍalayugaiḥ keyūrakāñcyaṅgadaiḥ /