Occurrences

Pañcaviṃśabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 6, 3, 13.0 aṣṭākṣarā gāyatrī hiṅkāro navama ekādaśākṣarā triṣṭub dvādaśākṣarā jagatī chandobhirevānuṣṭubham āpnoti yajamānasyānavalopāya //
PB, 11, 10, 9.0 haviṣmāṃś ca vai haviṣkṛccāṅgirasāvāstāṃ dvitīye 'hani haviṣmān arādhnon navame 'hani haviṣkṛt //
PB, 14, 8, 6.0 aṣṭamena vai devā ahnendram avājayan navamena pāpmānam aghnann ahar evaitena vājayanti //
PB, 14, 9, 20.0 ātmā vā eṣa sauparṇānāṃ yad aṣṭame 'hani pakṣāv etāv abhito bhavato ye saptamanavamayor vīva vā antarātmā pakṣau lambate yadantarātmā pakṣau vilambate tasmād vilambasauparṇam //
PB, 15, 1, 1.0 akrān samudraḥ parame vidharmann iti navamasyāhnaḥ pratipad bhavati //
PB, 15, 1, 2.0 paramaṃ vā etad ahar vidharma vidharma vā etad anyair aharbhir ahar yan navamaṃ jyeṣṭhaṃ hi variṣṭham //
PB, 15, 2, 2.0 gacchantīva vā ete ye navamam ahar gacchanti //
PB, 15, 2, 7.0 mahāṃ indro ya ojasetyaindram aṣṭamena vai devā ahnendram avājayan navamena pāpmānam aghnann ahar evaitena mahayanti //
PB, 15, 3, 3.0 parīto ṣiñcatā sutam iti parivatyo bhavanty anto vai navamam ahas tasyaitāḥ paryāptyai //
PB, 15, 3, 19.0 pṛṣṭhaṃ vā etad ahnāṃ yan navamaṃ pṛṣṭha eva tat pṛṣṭhena stuvate pratiṣṭhāyai //
PB, 15, 4, 2.0 ādityadevatyaṃ hy etad ahar anto vai sūro 'nta etan navamam ahnām anta eva tad antena stuvate pratiṣṭhāyai //
PB, 15, 4, 3.0 yata indra bhayāmahe tato no abhayaṃ kṛdhi maghavañchagdhi tava tan na ūtaye vidviṣo vimṛdho jahīti dviṣaścaiva mṛdhaśca navamenāhnā vihatya daśamenāhnottiṣṭhanti //
PB, 15, 4, 4.0 śrīr vai śrāyantīyaṃ śrīr navamam ahaḥ śriyam eva tacchriyāṃ pratiṣṭhāpayati //
PB, 15, 5, 4.0 parityaṃ haryataṃ harim iti parivatyo bhavantyanto vai navamam ahas tasyaitāḥ paryāptyai //
PB, 15, 7, 1.0 gāyatraṃ vai saptamam ahas traiṣṭubham aṣṭamaṃ jāgataṃ navamam athaitad ānuṣṭubham ahar yad daśamam //