Occurrences

Baudhāyanaśrautasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Liṅgapurāṇa
Suśrutasaṃhitā
Ṭikanikayātrā
Garuḍapurāṇa
Rasendracūḍāmaṇi
Tantrāloka
Ānandakanda
Haribhaktivilāsa

Baudhāyanaśrautasūtra
BaudhŚS, 16, 10, 8.0 aindravāyavāgre navamadaśame //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 2.1 yad indro anayad uccā te jātam andhasa iti navamadaśame eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ subhago bhavati //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 21, 3.0 yajamānaś catura ādyān anūyājān prathamenānumantrayate daśamaṃ cānūyājaṃ pañcamaprabhṛtīṃś caturo dvitīyenottamena navamaikādaśau //
Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 52.1 tā upasado 'ṣṭau cottarasya pakṣasya navamadaśamaikādaśam iti saumyāny ahāni //
Liṅgapurāṇa
LiPur, 2, 28, 38.1 sudṛḍhaṃ ca tulāmadhye navamāṅgulamānataḥ /
Suśrutasaṃhitā
Su, Śār., 3, 30.1 pañcame manaḥ pratibuddhataraṃ bhavati ṣaṣṭhe buddhiḥ saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataro 'ṣṭame 'sthirībhavatyojas tatra jātaś cenna jīven nirojastvān nairṛtabhāgatvācca tato baliṃ māṃsaudanamasmai dāpayet navamadaśamaikādaśadvādaśānām anyatamasmin jāyate ato 'nyathā vikārī bhavati //
Su, Cik., 29, 12.10 tasya navamadivasāt prabhṛtyaṇutailābhyaṅgaḥ somavalkakaṣāyapariṣekaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 3.1 rakṣanty āyurnidhane śaśivarjaṃ navamabheṣu vasusampat /
Ṭikanikayātrā, 7, 6.1 mṛtyur nidhanopagataiḥ senāvyasanaṃ mahan navamasaṃsthaiḥ /
Ṭikanikayātrā, 7, 12.1 yeṣāṃ game navamapañcamakaṇṭakasthāḥ saumyās tṛtīyaripulābhagatāś ca pāpāḥ /
Garuḍapurāṇa
GarPur, 1, 61, 15.2 jñaśukrāvaṣṭame śreṣṭhau navamastho guruḥ śubhaḥ //
Rasendracūḍāmaṇi
RCūM, 15, 60.1 navamādhyāyanirdiṣṭadīpanīyagaṇena ca /
Tantrāloka
TĀ, 6, 232.2 aṅgule navabhāgena vibhakte navamāṃśakāḥ //
Ānandakanda
ĀK, 1, 15, 297.1 phalaṃ navamamāsasya śṛṇu kātyāyani priye /
Haribhaktivilāsa
HBhVil, 4, 6.1 tathā ca navamaskandhe śrīmadambarīṣopākhyāne /