Occurrences

Baudhāyanagṛhyasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Tantrasāra
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 4.1 yady u vai samasta upariṣṭānmāghyāḥ paurṇamāsyā aparapakṣasya saptamyām aṣṭamyāṃ navamyāmiti kriyetāpi vāṣṭamyāmeva //
Khādiragṛhyasūtra
KhādGS, 3, 5, 1.0 navamīṃ daśamīṃ vānvaṣṭakyam //
Kātyāyanaśrautasūtra
KātyŚS, 20, 1, 2.0 aṣṭamyāṃ navamyāṃ vā phālgunīśuklasya //
Mānavagṛhyasūtra
MānGS, 1, 21, 1.2 udagayane jyautsne puṇye nakṣatre 'nyatra navamyām //
MānGS, 2, 1, 2.0 anyatra tataḥ prete pitari prajvalanto 'gniṃ jāgarayeyuḥ parvaṇi jyautsne puṇye nakṣatre 'nyatra navamyāḥ //
Vārāhagṛhyasūtra
VārGS, 3, 13.1 kumārakarmāṇi śukla udagayane puṇye nakṣatre navamīvarjam /
Āpastambaśrautasūtra
ĀpŚS, 6, 26, 7.1 navamīṃ ced ati pravasen mitro janān yātayati prajānann iti maitryopasthāya mano jyotir juṣatām ity āhutiṃ juhuyāt //
Carakasaṃhitā
Ca, Indr., 12, 69.1 vinā caturthīṃ navamīṃ vinā riktāṃ caturdaśīm /
Mahābhārata
MBh, 13, 87, 13.1 navamyāṃ kurvataḥ śrāddhaṃ bhavatyekaśaphaṃ bahu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 12.1 ṣaṣṭhīcaturthīnavamīrāhuketūdayādiṣu /
AHS, Nidānasthāna, 2, 62.2 dviguṇā saptamī yāvan navamyekādaśī tathā //
AHS, Utt., 4, 12.1 daśāmāvāsyayor aṣṭanavamyoḥ pitaro 'pare /
AHS, Utt., 36, 31.1 aṣṭamīnavamīsaṃdhyāmadhyarātridineṣu ca /
Kūrmapurāṇa
KūPur, 2, 20, 20.1 syānnavamyāmekakhuraṃ daśamyāṃ dvikhuraṃ bahu /
KūPur, 2, 39, 93.2 aṅgārakanavamyāṃ tu amāvāsyāṃ tathaiva ca /
Liṅgapurāṇa
LiPur, 1, 89, 115.1 navamyāṃ dārikāyārthī daśamyāṃ paṇḍito bhavet /
Matsyapurāṇa
MPur, 17, 4.1 vaiśākhasya tṛtīyāyāṃ navamī kārttikasya ca /
MPur, 101, 27.1 navamyāmekabhaktaṃ tu kṛtvā kanyāśca śaktitaḥ /
Suśrutasaṃhitā
Su, Sū., 29, 19.1 caturthyāṃ vā navamyāṃ vā ṣaṣṭhyāṃ sandhidineṣu ca /
Su, Śār., 2, 30.0 ataḥ paraṃ pañcamyāṃ saptamyāṃ navamyāmekādaśyāṃ ca strīkāmas trayodaśīprabhṛtayo nindyāḥ //
Viṣṇupurāṇa
ViPur, 3, 14, 12.2 vaiśākhamāsasya ca yā tṛtīyā navamyasau kārttikaśuklapakṣe /
ViPur, 5, 1, 78.2 utpatsyāmi navamyāṃ ca prasūtiṃ tvamavāpsyasi //
Viṣṇusmṛti
ViSmṛ, 78, 44.1 paśūn navamyām //
Garuḍapurāṇa
GarPur, 1, 38, 1.2 navamyādau yajeddurgāṃ hrīṃ durge rakṣiṇīti ca /
GarPur, 1, 59, 10.2 brahmāṇī saṃsthitā pūrve pratipannavamītithau //
GarPur, 1, 59, 25.2 caturthī cāśubhā ṣaṣṭhī aṣṭamī navamī tathā //
GarPur, 1, 59, 28.2 navamī candravāreṇa daśamī tu gurau śubhā //
GarPur, 1, 59, 31.1 kujo dahecca daśamīṃ navamīṃ ca budho dahet /
GarPur, 1, 59, 32.2 pratipannavamīṣveva caturdaśyaṣṭamīṣu ca //
GarPur, 1, 116, 6.1 durgāṣṭamyāṃ navamyāṃ ca mātaro 'tha diśo 'rthadāḥ /
GarPur, 1, 133, 4.1 navamī kevalā cāpi durgāṃ caiva tu pūjayet /
GarPur, 1, 135, 1.2 navamyāmāśvine śukle ekabhaktena pūjayet /
GarPur, 1, 135, 2.2 caitre śuklanavamyāṃ ca devīṃ damanakairyajet /
GarPur, 1, 135, 6.2 aśokākhyāṣṭamī proktā vīrākhyā navamī tathā //
GarPur, 1, 135, 7.1 damanākhyā digdaśamī navamyekādaśī tathā //
GarPur, 1, 137, 18.1 durgāṣṭamyāṃ mātaraśca navamyāmatha takṣakaḥ /
GarPur, 1, 147, 49.1 dviguṇā saptamī yā ca navamyekādaśī tathā /
Kālikāpurāṇa
KālPur, 55, 71.2 navamyāṃ śuklapakṣasya rajobhiḥ pañcabhirnaraḥ //
KālPur, 55, 77.1 devyai navamyāṃ sampūrṇaṃ baliṃ dadyād ghṛtādibhiḥ /
KālPur, 56, 59.1 aṣṭamyāṃ saṃyato bhūtvā navamyāṃ vidhivacchivām /
Kṛṣiparāśara
KṛṣiPar, 1, 60.1 āṣāḍhasya site pakṣe navamyāṃ yadi varṣati /
KṛṣiPar, 1, 61.1 śuklāṣāḍhyāṃ navamyāmudayagiritaṭī nirmalatvaṃ prayāti svīyaṃ kāyaṃ vidhatte kharatanukiraṇo maṇḍalākārayogam /
KṛṣiPar, 1, 126.1 hantyaṣṭamī balīvardān navamī śasyaghātinī /
Mātṛkābhedatantra
MBhT, 5, 21.2 aṣṭamīnavamīrātrau kṣipen naiva sureśvari //
Tantrasāra
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
Dhanurveda
DhanV, 1, 12.1 tṛtīyā pañcamī caiva saptamī navamī tathā /
DhanV, 1, 165.1 jāte cāśvayuje māsi navamī devatā dine /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 7.2 navamyāṃ teṣu yaḥ snāti sa pāpair mucyate dhruvam //
Haribhaktivilāsa
HBhVil, 3, 213.2 ādye tithau navamyāṃ ca kṣaye candramasas tathā /
HBhVil, 3, 214.2 pratipaddarśaṣaṣṭhīṣu navamyāṃ ca viśeṣataḥ /
HBhVil, 3, 216.2 pratipaddaraṣaṣṭhīṣu navamyekādaśīravau /
HBhVil, 3, 218.2 pratipaddarśaṣaṣṭhīṣu navamyāṃ dantadhāvanam /
HBhVil, 3, 231.3 bhuktvā gaṇḍūṣaṣaṭkaṃ dvir api kuśam ṛte deśinīm aṅgulībhir nandābhūtāṣṭaparvaṇy api na khalu navamyarkasaṅkrāntipāte //
HBhVil, 4, 125.2 amāṃ ṣaṣṭhīṃ saptamīṃ ca navamīṃ ca trayodaśīm /
HBhVil, 4, 126.2 dhātrīphalair amāvasyāsaptamīnavamīṣu ca /
HBhVil, 4, 133.2 saptamyāṃ na spṛśet tailaṃ navamyāṃ pratipady api /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 118.1 kātyāyanīṃ samuddiśya navamyāṃ śṛṇu yatphalam /
SkPur (Rkh), Revākhaṇḍa, 66, 5.2 tatra tīrthe tu yo bhaktyā navamyāṃ niyataḥ śuciḥ /
SkPur (Rkh), Revākhaṇḍa, 166, 7.1 navamyāṃ ca mahārāja snātvā devīmupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 174, 5.1 samprāpte kārttike māsi navamyāṃ śuklapakṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 15.1 aṅgārakadine prāpte caturthyāṃ navamīṣu ca /
SkPur (Rkh), Revākhaṇḍa, 184, 18.1 āśvayukśuklanavamī tatra tīrthe viśiṣyate /
SkPur (Rkh), Revākhaṇḍa, 184, 24.1 japannavamyāṃ viprendro mucyate pāpasañcayāt /
Uḍḍāmareśvaratantra
UḍḍT, 9, 3.10 punas tāṃ saptamyām aṣṭamyāṃ navamyāṃ vā etāsu tithiṣu punarvasupuṣyahastarkṣayuktāsu svapañcamalena saha piṣṭvā svavīryaṃ svaraktam api tasmin dattvā yasyai vanitāyai dīyate sā strī vaśyā bhavati satyam eva mantreṇānena mantrayet /