Occurrences

Daśakumāracarita
Kāvyālaṃkāra
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mugdhāvabodhinī

Daśakumāracarita
DKCar, 2, 2, 95.1 nagaramāviśanneva copalabhya lokavādāllubdhasamṛddhapūrṇaṃ puramityarthānāṃ naśvaratvaṃ ca pradarśya prakṛtisthān amūn vidhāsyan karṇīsutaprahite pathi matimakaravam //
Kāvyālaṃkāra
KāvyAl, 4, 6.2 vākyamityāhurapare na śabdāḥ kṣaṇanaśvarāḥ //
KāvyAl, 5, 35.1 rūpādīnāṃ yathā dravyamāśrayo naśvarīti yā /
Bhāgavatapurāṇa
BhāgPur, 11, 3, 20.1 evaṃ lokaṃ param vidyān naśvaraṃ karmanirmitam /
BhāgPur, 11, 7, 7.2 naśvaraṃ gṛhyamāṇaṃ ca viddhi māyāmanomayam //
BhāgPur, 11, 13, 36.1 dehaṃ ca naśvaram avasthitam utthitaṃ vā siddho na paśyati yato 'dhyagamat svarūpam /
BhāgPur, 11, 17, 52.2 vipaścin naśvaraṃ paśyed adṛṣṭam api dṛṣṭavat //
BhāgPur, 11, 19, 18.2 vipaścin naśvaraṃ paśyed adṛṣṭam api dṛṣṭavat //
Bhāratamañjarī
BhāMañj, 6, 90.1 bāhye sukhe viraktānāṃ duḥkhajanmani naśvare /
BhāMañj, 6, 110.1 niḥsaṅgo bhavakṛtkarma naśvareṣvadhibhūtatā /
BhāMañj, 6, 152.1 asaktir naśvare nityaṃ jñānam ajñānamanyathā /
BhāMañj, 13, 112.2 svabhāvanaśvarānbhāvānna śocanti vivekinaḥ //
BhāMañj, 13, 129.2 yatpuraḥsthitanāśo 'pi naṣṭāñśocati naśvaraḥ //
Kathāsaritsāgara
KSS, 1, 4, 133.1 vyāḍis tato 'vadad rājañ śarīre kṣaṇanaśvare /
KSS, 3, 5, 50.2 itarā tu jalapātatuṣārakaṇanaśvarī //
KSS, 6, 2, 37.1 kaḥ kopo naśvarasyāsya dehasyārthe manasvinaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 10.2, 1.0 sarvasādhanaṃ śarīraṃ matvābhimataṃ diśati bho janāḥ sadā sarvasmin kāle aharniśaṃ yatanīyam kiṃ kṛtvā dhanaśarīrabhogān anityān naśvarān matvā yatanīyam iti //