Occurrences

Vasiṣṭhadharmasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Mahābhārata
Divyāvadāna
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Nibandhasaṃgraha
Sarvāṅgasundarā

Vasiṣṭhadharmasūtra
VasDhS, 17, 45.1 kārṣṇāyasaṃ gṛhopakaraṇāni ca madhyamasya //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 22, 6.1 puṃvad upakaraṇāni syur nakṣatraṃ ca //
Arthaśāstra
ArthaŚ, 2, 15, 62.1 tulāmānabhāṇḍaṃ rocanīdṛṣanmusalolūkhalakuṭṭakarocakayantrapattrakaśūrpacālanikākaṇḍolīpiṭakasaṃmārjanyaś copakaraṇāni //
ArthaŚ, 2, 18, 18.1 hastirathavājināṃ yogyabhāṇḍam ālaṃkārikaṃ saṃnāhakalpanāś copakaraṇāni //
Mahābhārata
MBh, 1, 215, 11.86 saṃbhṛtā mama saṃbhārāḥ sarvopakaraṇāni ca /
MBh, 3, 241, 21.2 saṃbhriyantāṃ kuruśreṣṭha yajñopakaraṇāni ca //
MBh, 12, 121, 45.2 kośo mitrāṇi dhānyaṃ ca sarvopakaraṇāni ca //
MBh, 13, 103, 3.1 tathaiva dīpadānāni sarvopakaraṇāni ca /
Divyāvadāna
Divyāv, 8, 529.0 atha supriyo mahāsārthavāhastadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣito yattatprathamalabdhaṃ maṇiratnaṃ dhvajāgre āropya vācaṃ ca niścārayati yojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyante sahābhidhānācca yo yenārthī tasya tadvarṣaṃ bhavati //
Divyāv, 8, 533.0 mahābhiṣiktena supriyeṇa mahārājñā dvitīyaṃ maṇiratnaṃ dhvajāgre āropya pūrvavidhinā dviyojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyantāmiti sahābhidhānācca yo yenārthī tasya tadvarṣati //
Matsyapurāṇa
MPur, 58, 13.1 pratigarteṣu kalaśī yajñopakaraṇāni ca /
Suśrutasaṃhitā
Su, Sū., 12, 4.1 athemāni dahanopakaraṇāni tadyathā pippalyajāśakṛdgodantaśaraśalākājāmbavauṣṭhetaralauhāḥ kṣaudraguḍasnehāś ca /
Viṣṇupurāṇa
ViPur, 1, 19, 71.1 samastakarmabhoktā ca karmopakaraṇāni ca /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 7.2, 6.0 tathā praguṇāni vaidyopakaraṇāni bheṣajādīni yasyāṃ tāṃ tathāvidhām //