Occurrences

Carakasaṃhitā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Matsyapurāṇa
Nāṭyaśāstra
Kathāsaritsāgara
Paraśurāmakalpasūtra

Carakasaṃhitā
Ca, Sū., 11, 5.1 atha dvitīyāṃ dhanaiṣaṇāmāpadyeta prāṇebhyo hyanantaraṃ dhanameva paryeṣṭavyaṃ bhavati na hyataḥ pāpāt pāpīyo'sti yad anupakaraṇasya dīrghamāyuḥ tasmādupakaraṇāni paryeṣṭuṃ yateta /
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Mahābhārata
MBh, 3, 29, 10.2 bhojanāny atha pānāni sarvopakaraṇāni ca //
MBh, 7, 37, 6.2 patākāṃ cakragoptārau sarvopakaraṇāni ca /
MBh, 7, 56, 32.2 āropya vai rathe sūta sarvopakaraṇāni ca //
MBh, 7, 87, 46.1 tasmāt sarvān upāsaṅgān sarvopakaraṇāni ca /
MBh, 7, 87, 53.1 tasya sarvān upāsaṅgān sarvopakaraṇāni ca /
MBh, 7, 106, 51.2 cicheda kārmukaṃ tūrṇaṃ sarvopakaraṇāni ca //
MBh, 8, 17, 86.3 śatacandraṃ tataś carma sarvopakaraṇāni ca //
MBh, 9, 15, 23.1 tasya me 'bhyadhikaṃ śastraṃ sarvopakaraṇāni ca /
MBh, 9, 34, 15.2 saṃbhārāṃstīrthayātrāyāṃ sarvopakaraṇāni ca /
MBh, 9, 61, 31.3 dāsīdāsam asaṃkhyeyaṃ rājyopakaraṇāni ca //
MBh, 12, 67, 36.2 āsanāni ca śayyāśca sarvopakaraṇāni ca //
MBh, 13, 48, 32.2 yuñjante cāpyalaṃkārāṃstathopakaraṇāni ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 225.2 āyurārogyakārīṇi pākopakaraṇāni ca //
BKŚS, 25, 99.1 mālālaṃkāravastrādi gṛhopakaraṇāni ca /
Divyāvadāna
Divyāv, 2, 198.0 pūrṇena śeṣakatipayakārṣāpaṇair dāsadāsīgomahiṣīvastrāṇi jīvitopakaraṇāni pakvamādāyāgatya dampatyor upanāmitavān //
Matsyapurāṇa
MPur, 58, 49.1 kṛtvā tu yajñapātrāṇi yajñopakaraṇāni ca /
MPur, 153, 215.2 diśo bhītāni saṃtyajya raṇopakaraṇāni tu //
Nāṭyaśāstra
NāṭŚ, 1, 59.1 pradadurmatsutebhyastu sarvopakaraṇāni vai /
Kathāsaritsāgara
KSS, 3, 6, 150.1 ekadā nirgatā kretuṃ gṛhopakaraṇāni sā /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 7.1 saptavāram abhimantrya tajjalavipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatropādimaṃ madhyamaṃ ca nikṣipya vahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃ tvety anayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvā tadbindubhis triśaḥ śirasi gurupādukām ārādhayet //
Paraśurāmakalpasūtra, 3, 22.1 śuddhāmbhasā vāmabhāge trikoṇaṣaṭkoṇavṛttacaturaśramaṇḍalaṃ kṛtvā puṣpair abhyarcya sādhāraṃ śaṅkhaṃ pratiṣṭhāpya śuddhajalam āpūrya ādimabinduṃ dattvā ṣaḍaṅgenābhyarcya vidyayā abhimantrya tajjalavipruḍbhiḥ ātmānaṃ pūjopakaraṇāni ca saṃprokṣya //