Occurrences

Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Smaradīpikā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Arthaśāstra
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
ArthaŚ, 2, 7, 41.2 mahopakāraṃ cādhyakṣaṃ pragraheṇābhipūjayet //
ArthaŚ, 2, 10, 46.1 yatreśvarāṃścādhikṛtāṃśca rājā rakṣopakārau pathikārtham āha /
ArthaŚ, 2, 10, 48.1 tatra sāma pañcavidhaṃ guṇasaṃkīrtanam sambandhopākhyānam parasparopakārasaṃdarśanam āyatipradarśanam ātmopanidhānam iti //
ArthaŚ, 2, 10, 51.1 svapakṣaparapakṣayor anyonyopakārasaṃkīrtanaṃ parasparopakārasaṃdarśanam //
ArthaŚ, 2, 10, 51.1 svapakṣaparapakṣayor anyonyopakārasaṃkīrtanaṃ parasparopakārasaṃdarśanam //
ArthaŚ, 2, 10, 54.1 upapradānam arthopakāraḥ //
Aṣṭasāhasrikā
ASāh, 8, 4.24 āha prajñāpāramitā bhagavan sarvajñatāyā nāpakāraṃ karoti nopakāraṃ karoti bhagavānāha viśuddhatvācchāriputra /
Carakasaṃhitā
Ca, Sū., 26, 44.0 ityevamete ṣaḍrasāḥ pṛthaktvenaikatvena vā mātraśaḥ samyagupayujyamānā upakārāya bhavantyadhyātmalokasya apakārakarāḥ punarato'nyathā bhavantyupayujyamānāḥ tān vidvānupakārārthameva mātraśaḥ samyagupayojayediti //
Ca, Sū., 26, 44.0 ityevamete ṣaḍrasāḥ pṛthaktvenaikatvena vā mātraśaḥ samyagupayujyamānā upakārāya bhavantyadhyātmalokasya apakārakarāḥ punarato'nyathā bhavantyupayujyamānāḥ tān vidvānupakārārthameva mātraśaḥ samyagupayojayediti //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Śār., 6, 3.1 śarīravicayaḥ śarīropakārārthamiṣyate /
Ca, Śār., 6, 3.2 jñātvā hi śarīratattvaṃ śarīropakārakareṣu bhāveṣu jñānamutpadyate /
Mahābhārata
MBh, 1, 199, 25.28 pāṇḍoḥ kṛtopakārasya rājyaṃ dattvā mamaiva ca /
MBh, 2, 1, 4.4 prāptopakārād arthaṃ hi nāharāmīti me vratam //
MBh, 3, 29, 25.2 upakāreṇa tat tasya kṣantavyam aparādhinaḥ //
MBh, 3, 235, 14.1 upakāro mahāṃs tāta kṛto 'yaṃ mama khecarāḥ /
MBh, 3, 266, 9.2 kṛtopakāraṃ māṃ nūnam avamanyālpayā dhiyā //
MBh, 5, 112, 12.1 so 'yaṃ tenābhyanujñāta upakārepsayā dvijaḥ /
MBh, 6, 72, 11.2 kṛtopakārabhūyiṣṭhaṃ yaśasvi ca manasvi ca //
MBh, 7, 89, 8.2 kṛtamānopakāraṃ ca yaśasvi ca manasvi ca //
MBh, 12, 59, 76.1 upakārāya lokasya trivargasthāpanāya ca /
MBh, 12, 263, 10.2 tasyopakāre niyatām imāṃ vācam uvāca ha //
MBh, 13, 12, 24.3 upakāro 'sya rājarṣeḥ kṛto nāpakṛtaṃ mayā //
MBh, 15, 46, 11.2 upakāram ajānan sa kṛtaghna iti me matiḥ //
Manusmṛti
ManuS, 8, 265.2 pradiśed bhūmim ekeṣām upakārād iti sthitiḥ //
Rāmāyaṇa
Rām, Ay, 1, 16.1 kathaṃcid upakāreṇa kṛtenaikena tuṣyati /
Rām, Ār, 67, 21.2 kāruṇyaṃ sadṛśaṃ kartum upakāre ca vartatām //
Rām, Ki, 8, 20.1 upakāraphalaṃ mitram apakāro 'rilakṣaṇam /
Rām, Ki, 27, 42.2 upakāraṃ ca sugrīvo vetsyate nātra saṃśayaḥ //
Rām, Ki, 27, 44.1 upakāreṇa vīro hi pratikāreṇa yujyate /
Rām, Ki, 31, 10.2 na vismarasi susnigdham upakārakṛtaṃ śubham //
Rām, Ki, 31, 20.2 pūrvopakāraṃ smaratā kṛtajñena viśeṣataḥ //
Rām, Ki, 34, 4.1 upakāraṃ kṛtaṃ vīro nāpy ayaṃ vismṛtaḥ kapiḥ /
Rām, Su, 33, 12.2 sādhūnām upakārajñaḥ pracārajñaśca karmaṇām //
Rām, Yu, 20, 11.2 yadi pūrvopakārair me na krodho mṛdutāṃ vrajet //
Rām, Utt, 18, 20.2 prīto 'smi tava dharmajña upakārād vihaṃgama //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 25.1 upakārapradhānaḥ syād apakārapare 'py arau /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 3.7 yadi svayaṃ kṛtādeva karmaṇaḥ kāryanirvṛttiḥ syāt na dṛṣṭaṃ puruṣāntarakṛtātkimiti vidvānapi parācaritayor upakārāpakārayoḥ sukhaduḥkhānurodhāt toṣaroṣau pratikartavyacintāṃ vā pratipadyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 321.2 kaṃ nāma ca kariṣye 'ham upakāraṃ manāg iti //
BKŚS, 9, 73.1 kṛtopakāras tvāṃ draṣṭuṃ nāyam icchati lajjayā /
BKŚS, 9, 105.1 sadyaḥ kṛtopakāreṇa mayā mandādareṇa ca /
BKŚS, 20, 260.1 cintām etāṃ kurvataḥ kāryavandhyām āsīt sā me sopakāraiva rātrīḥ /
BKŚS, 21, 14.1 tatra sattvopakārārthā kāyavāṅmānasakriyā /
Daśakumāracarita
DKCar, 1, 4, 1.1 deva mahīsuropakārāyaiva devo gatavāniti niścityāpi devena gantavyaṃ deśaṃ nirṇetum aśaknuvāno mitragaṇaḥ parasparaṃ viyujya dikṣu devamanveṣṭumagacchat //
DKCar, 2, 2, 1.1 deva tvayi tadāvatīrṇe dvijopakārāyāsuravivaraṃ tvadanveṣaṇaprasṛte ca mitragaṇe 'hamapi mahīmaṭannaṅgeṣu gaṅgātaṭe bahiścampāyāḥ kaścidasti tapaḥprabhāvotpannadivyacakṣurmarīcirnāma maharṣiḥ iti //
DKCar, 2, 8, 106.0 aparityajanto 'pi kamupakāram aśrūyamāṇavācaḥ kurmaḥ //
Divyāvadāna
Divyāv, 2, 631.0 mayā ca mātur na kaścidupakāraḥ kṛtaḥ //
Divyāv, 13, 499.1 yattūpakāraḥ kṛtaḥ anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyam evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Harṣacarita
Harṣacarita, 2, 2.2 anapekṣitaguṇadoṣaḥ paropakāraḥ satāṃ vyasanam //
Harṣacarita, 2, 24.1 mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā vā samānajñānatā vā samānajātitā vā sahasaṃvardhanaṃ vā ekadeśanivāso vā darśanābhyāso vā parasparānurāga śravaṇaṃ vā parokṣopakārakaraṇaṃ vā samānaśīlatā vā snehasya hetavaḥ //
Kirātārjunīya
Kir, 3, 16.2 prakāśitatvanmatiśīlasārāḥ kṛtopakārā iva vidviṣas te //
Kir, 7, 13.2 yuktānāṃ khalu mahatāṃ paropakāre kalyāṇī bhavati rujatsv api pravṛttiḥ //
Kir, 13, 33.1 upakāra ivāsati prayuktaḥ sthitim aprāpya mṛge gataḥ praṇāśam /
Kir, 14, 15.1 mṛgān vinighnan mṛgayuḥ svahetunā kṛtopakāraḥ katham icchatāṃ tapaḥ /
Kir, 17, 41.2 parāṅmukhatve 'pi kṛtopakārāt tūṇīmukhān mitrakulād ivāryaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 40.2 śāmyet pratyapakāreṇa nopakāreṇa durjanaḥ //
KumSaṃ, 3, 73.2 ajñātabhartṛvyasanā muhūrtaṃ kṛtopakāreva ratir babhūva //
Kāmasūtra
KāSū, 1, 5, 23.1 saha pāṃsukrīḍitam upakārasambaddhaṃ samānaśīlavyasanaṃ sahādhyāyinaṃ yaścāsya marmāṇi rahasyāni ca vidyāt yasya cāyaṃ vidyād vā dhātrapatyaṃ sahasaṃvṛddhaṃ mitram //
KāSū, 6, 3, 2.19 pūrvopakārāṇām avismaraṇam anukīrtanaṃ ca /
KāSū, 6, 4, 18.4 abhijñānaṃ ca tatkṛtopakārasambaddhaṃ syād iti viśīrṇapratisaṃdhānam //
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 97.2 sarvavākyopakāraś cet tad āhur dīpakaṃ yathā //
Kāvyālaṃkāra
KāvyAl, 1, 45.2 sudhiyāmapi naivedamupakārāya kalpate //
Kūrmapurāṇa
KūPur, 2, 12, 41.2 yāti dātari loke 'smin upakārāddhi gauravam //
Liṅgapurāṇa
LiPur, 1, 66, 80.3 kṛtopakārastenaiva puruṇā dvijasattamāḥ //
LiPur, 1, 89, 32.2 sarvalokopakārārthaṃ śṛṇudhvaṃ pravadāmi vaḥ //
LiPur, 1, 96, 44.2 upakāro hyasādhūnāmapakārāya kevalam //
LiPur, 1, 105, 15.2 devānāmupakārārthaṃ dvijānāṃ brahmavādinām //
LiPur, 2, 13, 34.2 sarvopakārakaraṇaṃ pradānamabhayasya ca //
LiPur, 2, 13, 35.2 sarvopakārakaraṇaṃ sarvānugraha eva ca //
LiPur, 2, 20, 3.2 nṛpāṇāmupakārārthaṃ brāhmaṇādyairviśeṣataḥ //
LiPur, 2, 20, 29.2 paropakāraniratā guruśuśrūṣaṇe ratāḥ //
LiPur, 2, 51, 6.2 devī śakropakārārthaṃ sākṣādvajreśvarī tathā //
Matsyapurāṇa
MPur, 69, 64.1 ya idamaghavidāraṇaṃ śṛṇoti bhaktyā paripaṭhatīha paropakārahetoḥ /
Meghadūta
Megh, Pūrvameghaḥ, 20.2 āsāreṇa tvam api śamayes tasya naidāgham agniṃ sadbhāvārdraḥ phalati na cireṇopakāro mahatsu //
Nāradasmṛti
NāSmṛ, 2, 1, 42.2 kṛtopakārād āptaṃ ca śabalaṃ samudāhṛtam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 49.0 sthitisthānaśarīrendriyaviṣayādyāyatanānāṃ parasparopakārāc cānugrahaḥ īśvaracodanānugrahaḥ viyojanaṃ vṛttilopaśca //
Suśrutasaṃhitā
Su, Śār., 3, 3.1 saumyaṃ śukram ārtavam āgneyam itareṣām apyatra bhūtānāṃ sāṃnidhyam astyaṇunā viśeṣeṇa parasparopakārāt parasparānupraveśāc ca //
Su, Utt., 37, 14.1 parasparopakāreṇa vartate dhāryate 'pi ca /
Viṣṇupurāṇa
ViPur, 1, 6, 28.2 upakārakaraṃ puṃsāṃ kriyamāṇāghaśāntidam //
ViPur, 1, 13, 16.3 rājyadehopakārāya prajānāṃ ca hitaṃ param //
ViPur, 1, 13, 75.2 prajānām upakārāya yadi māṃ tvaṃ haniṣyasi /
ViPur, 3, 11, 32.2 upakārāya bhūtānāṃ kṛtadevāditarpaṇaḥ //
ViPur, 3, 11, 56.2 bhuvi bhūtopakārāya gṛhī sarvāśrayo yataḥ //
ViPur, 3, 12, 45.1 prāṇināmupakārāya yadeveha paratra ca /
ViPur, 3, 17, 16.2 rūpaṃ sargopakārāya tasmai brahmātmane namaḥ //
ViPur, 3, 17, 44.2 gacchatvadyopakārāya bhavatāṃ bhavitā surāḥ //
ViPur, 5, 2, 2.2 lokatrayopakārāya devakyāḥ praviveśa vai //
ViPur, 5, 20, 92.2 tvaṃ viṣṇurīśa jagatāmupakārahetoḥ prāpto 'si naḥ parigataṃ vigato hi mohaḥ //
ViPur, 5, 23, 27.1 sa tvaṃ prāpto na saṃdeho martyānāmupakārakṛt //
ViPur, 6, 7, 72.1 jagatām upakārāya na sā karmanimittajā /
Viṣṇusmṛti
ViSmṛ, 58, 10.2 kṛtopakārād āptaṃ ca śabalaṃ samudāhṛtam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 30.1, 7.1 eṣā sarvabhūtopakārārthaṃ pravṛttā na bhūtopaghātāya //
Yājñavalkyasmṛti
YāSmṛ, 2, 59.1 gopyādhibhoge no vṛddhiḥ sopakāre ca hāpite /
YāSmṛ, 3, 284.1 kriyamāṇopakāre tu mṛte vipre na pātakam /
Śatakatraya
ŚTr, 1, 72.2 vibhāti kāyaḥ karuṇaparāṇāṃ paropakārair na tu candanena //
ŚTr, 1, 79.1 manasi vacasi kāye puṇyapīyūṣapūrṇāstribhuvanam upakāraśreṇibhiḥ prīṇayantaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 21, 20.2 sarveṣāmupakārārthaṃ tadā anuvadanniva //
Bhāratamañjarī
BhāMañj, 5, 148.1 paropakāracaturāḥ parāyāsāsahiṣṇavaḥ /
BhāMañj, 8, 140.1 sarve prayātā vaiphalyamupakārā ivādhame /
BhāMañj, 13, 546.1 ahaṃ sa te paraṃ mitram upakāravaśīkṛtaḥ /
BhāMañj, 14, 72.2 parasparopakāreṇa prīyate dehasaṃgame //
Bījanighaṇṭu
BījaN, 1, 87.0 martyānām upakārāya triṣu lokeṣu durlabham //
Garuḍapurāṇa
GarPur, 1, 88, 23.1 avidyāpyupakārāya viṣavajjāyate nṛṇām /
GarPur, 1, 105, 40.2 kriyamāṇopakāre ca mṛte vipre na pātakam //
GarPur, 1, 110, 21.1 upakāragṛhītena śatruṇā śatrumuddharet /
GarPur, 1, 115, 17.2 paropakāreṣu narasya mṛtyuḥ prajāyate duścaritāni pañca //
Hitopadeśa
Hitop, 2, 35.11 suhṛdām upakārakāraṇād dviṣatām apy apakārakāraṇāt /
Hitop, 2, 99.2 upakāraṃ dhvajīkṛtya sarvam eva vilumpati //
Hitop, 4, 12.30 praṇayād upakārād vā yo viśvasiti śatruṣu /
Hitop, 4, 18.14 upakārāpakāro hi lakṣyaṃ lakṣaṇam etayoḥ //
Hitop, 4, 124.1 upakāraṃ karomy asya mamāpy eṣa kariṣyati /
Hitop, 4, 133.1 parasparopakāras tu maitrī sambandhakas tathā /
Kathāsaritsāgara
KSS, 2, 5, 36.1 upakāraṃ ca vatseśa tavādya kṛtavatyaham /
KSS, 3, 4, 308.2 kṛtaghnā dhanalobhāndhā nopakārekṣaṇakṣamāḥ //
KSS, 4, 2, 73.1 prāṇadānopakārasya kṛtvaivaṃ pratyupakriyām /
KSS, 4, 2, 152.1 parasparopakāreṣu sarvakālam atṛptayoḥ /
KSS, 6, 1, 24.1 upakārasya dharmatve vivādo nāsti kasyacit /
KSS, 6, 1, 39.2 tadrakṣaṇopakārācca dharmaḥ ko 'bhyadhiko vada //
KSS, 6, 2, 41.2 sattvopakārastvetasmād ekaḥ prājñasya śasyate //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 14.1 kathaṃ bhūtopakārārthaṃ pravṛttasya jagatprabhoḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 4.2 na hṛṣyatyupakāreṇa nāpakāreṇa kupyati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 1.0 paśudṛgbhiḥ pāśavair jñānaistaduktena ca patañjaliprabhṛtipraṇītena yogena ye siddhāḥ sattvaguṇaprasādān mādhyasthyaṃ prāptāsteṣāṃ yatkarmabhyām upakārāpakārarūpābhyāṃ ceṣṭābhyāṃ prasādakrodhalakṣaṇaṃ vyaktidvayaṃ samamiti nāpakāriṇi krodhavyaktir nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 6.0 kiṃ ca kṛpayā sarvabhūtānām anugrahapravṛttasya patyur upakārasyāpakārakaṃ duḥkhadam āṇavādipāśajālam anugṛhya āvṛtadṛkkriyāśaktitvād asvātantryādivyathitānāṃ paramātmanāṃ bandhakānugraheṇa vyathitavyathanaṃ na yuktamiti pūrvaḥ pakṣaḥ //
Narmamālā
KṣNarm, 2, 85.1 na kaścidupakāraṃ te manyate śatravaśca te /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 3.1, 6.0 satputrāḥ bhavennimnā bhavedbahutaraṃ parasparopakārādityādi //
NiSaṃ zu Su, Sū., 14, 3.4, 7.0 ityāha bhūṣaṇādiṣu parasparamupakārastasmāt mukulāvasthāyāmeva parasparamupakārastasmāt timiraṃ yathā vikārā janmabalapravṛttā ucyate dṛṣṭā nirvāṇapadābhilāṣitvāttatputratvamāpannamiti bhavanamupacayo'bhipretaḥ tasyetyādi //
Rasaratnākara
RRĀ, R.kh., 1, 24.3 so'yaṃ pātu paropakāracaturaḥ śrīsūtarājo jagat //
Rasendracintāmaṇi
RCint, 8, 93.2 jagatāmupakārāya durnāmārirayaṃ dhruvam //
Rasādhyāya
RAdhy, 1, 481.2 paropakāraikarasaḥ kalāvān manāgajākau kila yasya bandhū //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 31.0 tathā caturaśītiguṭikā 84 caturaśītyaṃjanāni 84 caturaśītirasabhedān 84 parijñāya pūrvaśrīkaṅkālayayoginā nijaśiṣyaparijñānārthaṃ yogakṣemanirvāhārthaṃ sarveṣāmupakārārthaṃ ca kiṃcidrasatattvam upadiṣṭam //
Rasārṇava
RArṇ, 11, 12.1 sarvasattvopakārāya bhagavan tvadanujñayā /
Smaradīpikā
Smaradīpikā, 1, 24.1 upakāraparo nityaṃ strīvaśī śleṣmalas tathā /
Tantrāloka
TĀ, 16, 58.2 paśormahopakāro 'yaṃ tadātve 'pyapriyaṃ bhavet //
TĀ, 19, 35.2 na lupyate tadantaḥsthaprāṇivargopakārataḥ //
Ānandakanda
ĀK, 1, 1, 7.1 sarvalokopakārārthaṃ guhyāt guhyatamaṃ hitam /
Āryāsaptaśatī
Āsapt, 2, 173.1 kṛcchrānuvṛttayo 'pi hi paropakāraṃ tyajanti na mahāntaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 26.2, 13.0 āyuḥśabdaścāyuḥkāraṇe rasāyanajñāne boddhavyaḥ yenottarakālaṃ hi rasāyanopayogād ayaṃ bharadvājo'mitamāyuravāpsyati na ṛṣibhya āyurvedakathanāt pūrvaṃ rasāyanamācarati sma kiṃvā sarvaprāṇyupakārārthādhītāyurvedajanitadharmavaśāt tatkālam evāmitamāyur lebhe bharadvāja iti boddhavyam //
Śukasaptati
Śusa, 7, 8.1 abhibhūto 'pi vipadā karoti sujanaḥ parasya upakāram /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 2.1, 4.0 anyad apy anirvacanīyam upakārāntaraṃ tṛtīyasūtreṇa anuśāsti saṃpradarśayati //
KādSvīSComm zu KādSvīS, 7.1, 6.0 anyad apy upakārāntaram uttarasūtreṇa saṃpradarśayati //
KādSvīSComm zu KādSvīS, 8.1, 5.0 dhanvantaryādīnāṃ matam anusṛtya kāpiśāyanasvīkaraṇe 'nirvacanīyāhlādadyotakam upakārāntaram anudarśayati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 79.1 sarvasattvopakārāya bṛhate puṇyalakṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 56, 105.3 upakāraḥ prakartavyo vyapadeśena karhicit //
SkPur (Rkh), Revākhaṇḍa, 72, 38.4 upakārāya lokānāṃ mama nāmnaiva śaṅkara //
SkPur (Rkh), Revākhaṇḍa, 73, 6.2 lokānām upakārāya sṛṣṭāhaṃ parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 76, 7.1 lokopakārahetośca sthīyatāṃ girinandini /
SkPur (Rkh), Revākhaṇḍa, 83, 29.2 upakārāya lokānāṃ nāmāni tava mārute //
SkPur (Rkh), Revākhaṇḍa, 101, 4.1 balabhadreṇa rājendra prāṇinām upakārataḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 17.1 prāṇināmupakārāya rogāṇāmupaśāntaye /
SkPur (Rkh), Revākhaṇḍa, 180, 40.1 upakārāya deveśa eṣa me vara uttamaḥ /
SkPur (Rkh), Revākhaṇḍa, 188, 4.2 sādhūnāṃ copakārāya vāsudevaḥ pratiṣṭhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 188, 5.1 yogināmupakārāya yogidhyeyo janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 94.2 upakārāya jagatām avatīrṇo 'smi vāsava //
Sātvatatantra
SātT, 2, 12.2 dhīropakārakaruṇāśayakāyaśuddhaṃ tīvraṃ tapaḥ pracaratāṃ surarājatāpam //