Occurrences

Carakasaṃhitā
Mahābhārata
Daśakumāracarita
Kāvyālaṃkāra
Viṣṇupurāṇa
Bījanighaṇṭu
Garuḍapurāṇa
Rasendracintāmaṇi
Rasārṇava
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 26, 44.0 ityevamete ṣaḍrasāḥ pṛthaktvenaikatvena vā mātraśaḥ samyagupayujyamānā upakārāya bhavantyadhyātmalokasya apakārakarāḥ punarato'nyathā bhavantyupayujyamānāḥ tān vidvānupakārārthameva mātraśaḥ samyagupayojayediti //
Mahābhārata
MBh, 12, 59, 76.1 upakārāya lokasya trivargasthāpanāya ca /
Daśakumāracarita
DKCar, 1, 4, 1.1 deva mahīsuropakārāyaiva devo gatavāniti niścityāpi devena gantavyaṃ deśaṃ nirṇetum aśaknuvāno mitragaṇaḥ parasparaṃ viyujya dikṣu devamanveṣṭumagacchat //
DKCar, 2, 2, 1.1 deva tvayi tadāvatīrṇe dvijopakārāyāsuravivaraṃ tvadanveṣaṇaprasṛte ca mitragaṇe 'hamapi mahīmaṭannaṅgeṣu gaṅgātaṭe bahiścampāyāḥ kaścidasti tapaḥprabhāvotpannadivyacakṣurmarīcirnāma maharṣiḥ iti //
Kāvyālaṃkāra
KāvyAl, 1, 45.2 sudhiyāmapi naivedamupakārāya kalpate //
Viṣṇupurāṇa
ViPur, 1, 13, 16.3 rājyadehopakārāya prajānāṃ ca hitaṃ param //
ViPur, 1, 13, 75.2 prajānām upakārāya yadi māṃ tvaṃ haniṣyasi /
ViPur, 3, 11, 32.2 upakārāya bhūtānāṃ kṛtadevāditarpaṇaḥ //
ViPur, 3, 11, 56.2 bhuvi bhūtopakārāya gṛhī sarvāśrayo yataḥ //
ViPur, 3, 12, 45.1 prāṇināmupakārāya yadeveha paratra ca /
ViPur, 3, 17, 16.2 rūpaṃ sargopakārāya tasmai brahmātmane namaḥ //
ViPur, 3, 17, 44.2 gacchatvadyopakārāya bhavatāṃ bhavitā surāḥ //
ViPur, 5, 2, 2.2 lokatrayopakārāya devakyāḥ praviveśa vai //
ViPur, 6, 7, 72.1 jagatām upakārāya na sā karmanimittajā /
Bījanighaṇṭu
BījaN, 1, 87.0 martyānām upakārāya triṣu lokeṣu durlabham //
Garuḍapurāṇa
GarPur, 1, 88, 23.1 avidyāpyupakārāya viṣavajjāyate nṛṇām /
Rasendracintāmaṇi
RCint, 8, 93.2 jagatāmupakārāya durnāmārirayaṃ dhruvam //
Rasārṇava
RArṇ, 11, 12.1 sarvasattvopakārāya bhagavan tvadanujñayā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 79.1 sarvasattvopakārāya bṛhate puṇyalakṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 72, 38.4 upakārāya lokānāṃ mama nāmnaiva śaṅkara //
SkPur (Rkh), Revākhaṇḍa, 73, 6.2 lokānām upakārāya sṛṣṭāhaṃ parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 83, 29.2 upakārāya lokānāṃ nāmāni tava mārute //
SkPur (Rkh), Revākhaṇḍa, 176, 17.1 prāṇināmupakārāya rogāṇāmupaśāntaye /
SkPur (Rkh), Revākhaṇḍa, 180, 40.1 upakārāya deveśa eṣa me vara uttamaḥ /
SkPur (Rkh), Revākhaṇḍa, 188, 4.2 sādhūnāṃ copakārāya vāsudevaḥ pratiṣṭhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 188, 5.1 yogināmupakārāya yogidhyeyo janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 94.2 upakārāya jagatām avatīrṇo 'smi vāsava //