Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇusmṛti
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 2, 1, 4.4 prāptopakārād arthaṃ hi nāharāmīti me vratam //
Manusmṛti
ManuS, 8, 265.2 pradiśed bhūmim ekeṣām upakārād iti sthitiḥ //
Rāmāyaṇa
Rām, Utt, 18, 20.2 prīto 'smi tava dharmajña upakārād vihaṃgama //
Kūrmapurāṇa
KūPur, 2, 12, 41.2 yāti dātari loke 'smin upakārāddhi gauravam //
Nāradasmṛti
NāSmṛ, 2, 1, 42.2 kṛtopakārād āptaṃ ca śabalaṃ samudāhṛtam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 49.0 sthitisthānaśarīrendriyaviṣayādyāyatanānāṃ parasparopakārāc cānugrahaḥ īśvaracodanānugrahaḥ viyojanaṃ vṛttilopaśca //
Suśrutasaṃhitā
Su, Śār., 3, 3.1 saumyaṃ śukram ārtavam āgneyam itareṣām apyatra bhūtānāṃ sāṃnidhyam astyaṇunā viśeṣeṇa parasparopakārāt parasparānupraveśāc ca //
Viṣṇusmṛti
ViSmṛ, 58, 10.2 kṛtopakārād āptaṃ ca śabalaṃ samudāhṛtam //
Hitopadeśa
Hitop, 4, 12.30 praṇayād upakārād vā yo viśvasiti śatruṣu /
Kathāsaritsāgara
KSS, 6, 1, 39.2 tadrakṣaṇopakārācca dharmaḥ ko 'bhyadhiko vada //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 3.1, 6.0 satputrāḥ bhavennimnā bhavedbahutaraṃ parasparopakārādityādi //
Tantrāloka
TĀ, 19, 35.2 na lupyate tadantaḥsthaprāṇivargopakārataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 101, 4.1 balabhadreṇa rājendra prāṇinām upakārataḥ /