Occurrences

Arthaśāstra
Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Āryāsaptaśatī
Śukasaptati

Arthaśāstra
ArthaŚ, 2, 7, 41.2 mahopakāraṃ cādhyakṣaṃ pragraheṇābhipūjayet //
Aṣṭasāhasrikā
ASāh, 8, 4.24 āha prajñāpāramitā bhagavan sarvajñatāyā nāpakāraṃ karoti nopakāraṃ karoti bhagavānāha viśuddhatvācchāriputra /
Mahābhārata
MBh, 3, 266, 9.2 kṛtopakāraṃ māṃ nūnam avamanyālpayā dhiyā //
MBh, 15, 46, 11.2 upakāram ajānan sa kṛtaghna iti me matiḥ //
Rāmāyaṇa
Rām, Ki, 27, 42.2 upakāraṃ ca sugrīvo vetsyate nātra saṃśayaḥ //
Rām, Ki, 31, 20.2 pūrvopakāraṃ smaratā kṛtajñena viśeṣataḥ //
Rām, Ki, 34, 4.1 upakāraṃ kṛtaṃ vīro nāpy ayaṃ vismṛtaḥ kapiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 321.2 kaṃ nāma ca kariṣye 'ham upakāraṃ manāg iti //
Daśakumāracarita
DKCar, 2, 8, 106.0 aparityajanto 'pi kamupakāram aśrūyamāṇavācaḥ kurmaḥ //
Kāmasūtra
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
Hitopadeśa
Hitop, 2, 99.2 upakāraṃ dhvajīkṛtya sarvam eva vilumpati //
Hitop, 4, 124.1 upakāraṃ karomy asya mamāpy eṣa kariṣyati /
Kathāsaritsāgara
KSS, 2, 5, 36.1 upakāraṃ ca vatseśa tavādya kṛtavatyaham /
Narmamālā
KṣNarm, 2, 85.1 na kaścidupakāraṃ te manyate śatravaśca te /
Āryāsaptaśatī
Āsapt, 2, 173.1 kṛcchrānuvṛttayo 'pi hi paropakāraṃ tyajanti na mahāntaḥ /
Śukasaptati
Śusa, 7, 8.1 abhibhūto 'pi vipadā karoti sujanaḥ parasya upakāram /