Occurrences

Carakasaṃhitā
Vṛddhayamasmṛti
Kirātārjunīya
Kūrmapurāṇa
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Rasārṇava
Rājanighaṇṭu
Āyurvedadīpikā
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Vim., 1, 5.2 te prakṛtibhūtāḥ śarīropakārakā bhavanti vikṛtimāpannāstu khalu nānāvidhair vikāraiḥ śarīram upatāpayanti //
Ca, Vim., 1, 23.0 eṣāṃ viśeṣāḥ śubhāśubhaphalāḥ parasparopakārakā bhavanti tān bubhutseta buddhvā ca hitepsureva syāt na ca mohāt pramādādvā priyam ahitam asukhodarkam upasevyam āhārajātam anyadvā kiṃcit //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 2.1 papracchur vaidikaṃ karma sarvalokopakārakam /
Vṛddhayamasmṛti, 1, 3.2 saṃgṛhya dharmaśāstrāṇi sarvalokopakārakam //
Kirātārjunīya
Kir, 2, 43.1 upakārakam āyater bhṛśaṃ prasavaḥ karmaphalasya bhūriṇaḥ /
Kūrmapurāṇa
KūPur, 2, 3, 14.2 sa vijñānātmakastasya manaḥ syādupakārakam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.21 na cānarthahetutvakratūpakārakatvayoḥ kaścid virodhaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 12.1, 1.0 devadattaśabdena ekārthādhikaraṇatvād yo'yamupacāro 'haṃśabdasya śarīre sa saṃdigdhaḥ kiṃ śarīrasya ātmopakārakatvād ahaṃśabda ātmābhidhāyaka upacarita uta mukhyatayā śarīrasyābhidhāyakaḥ iti na śarīrātmanor ahaṃśabdasya niścayaḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 68.2 sargādikaṃ tato 'syaiva bhūtastham upakārakam //
ViPur, 1, 19, 54.2 stutiṃ karoti duṣṭānāṃ vadha evopakārakaḥ //
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
ViPur, 4, 13, 138.2 tad aśeṣarāṣṭropakārakaṃ bhavatsakāśe tiṣṭhati tiṣṭhatu sarva eva vayaṃ tatprabhāvaphalabhujaḥ kiṃtveṣa balabhadro 'smān āśaṅkitavāṃs tad asmatprītaye darśayasvety abhidhāya joṣaṃ sthite bhagavati vāsudeve saratnaḥ so 'cintayat //
ViPur, 4, 13, 154.1 etacca sarvakālaṃ śucinā brahmacaryādiguṇavatā dhriyamāṇam aśeṣarāṣṭrasyopakārakam aśucinā dhriyamāṇam ādhāram eva hanti //
ViPur, 4, 13, 159.1 tvaddhṛtaṃ cāsya rāṣṭrasyopakārakaṃ tad bhavān aśeṣarāṣṭranimittam etat pūrvavad dhārayatvanyan na vaktavyam ity ukto dānapatis tathety āha jagrāha ca tan mahāratnam //
ViPur, 5, 10, 30.2 saiva pūjyārcanīyā ca saiva tasyopakārikā //
ViPur, 6, 8, 62.2 puṃsaḥ samastakaraṇair upakārakāya vyaktāya sūkṣmavimalāya sadā nato 'smi //
Bhāgavatapurāṇa
BhāgPur, 11, 11, 28.3 satyasāro 'navadyātmā samaḥ sarvopakārakaḥ //
Garuḍapurāṇa
GarPur, 1, 135, 4.2 ekādaśyāmṛṣipūjā kāryā sarvopakārikā /
Hitopadeśa
Hitop, 3, 100.13 rājāha āgantukā api kadācid upakārakā dṛśyante /
Hitop, 4, 18.10 tato matsyair ālocitamiha samaye tāvad upakāraka evāyaṃ lakṣyate /
Hitop, 4, 103.8 tatas tam upakārakaṃ nakulaṃ nirīkṣya bhāvitacetāḥ sa brāhmaṇaḥ paraṃ viṣādam agamat /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 48.2 dṛśyante jagati prāya upakāryopakārakāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 4.0 paratvaṃ cāsya sākṣāt sādhyasyaivopakārakatvāt taduttejitajñānaśakter antaḥkaraṇabahiṣkaraṇair yoga iti teṣām aparatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
Rasārṇava
RArṇ, 1, 33.3 anugrahakaraṃ dhyānaṃ lokānāmupakārakam //
RArṇ, 3, 1.3 mantranyāsaṃ samācakṣva rasakarmopakārakam //
RArṇ, 7, 1.3 anyacca tādṛśaṃ deva rasavidyopakārakam //
Rājanighaṇṭu
RājNigh, Gr., 2.1 āyuḥśrutīnām atulopakārakaṃ dhanvantarigranthamatānusārakam /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 23, 1.0 eṣāmityādau śubhaphalā viśeṣā aśubhaphalāśca parasparopakārakā bhavantīti jñeyam //
ĀVDīp zu Ca, Śār., 1, 147.2, 3.0 guruvacanāddhi prathamapratipannam ātmādīnāṃ rūpaṃ parasparabhinnaṃ parasparānupakārakatvena vyavasthitaṃ smaran na kvacidapi pravartate apravartamānaśca na duḥkhena pravṛttijanyena yujyata ityarthaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 138.2 śilājamevaṃ dehasya bhavatyatyupakārakam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 5.0 nanu anutarṣasvīkaraṇam adṛṣṭaphalodbodhe upakārakam āhosvit dṛṣṭaphalodbodhe upakārakaṃ veti saṃśayavākyam upanyasya dṛṣṭaphalodbodhe eva sākṣād upakārakaṃ na kiṃcit svargādiphalavat ānuśravikavākyaṃ kalpyam upakārakam iti manasi niścitya pūrvasūtrasya hetutvena dvitīyaṃ sūtram anuśāsti //
KādSvīSComm zu KādSvīS, 1.1, 5.0 nanu anutarṣasvīkaraṇam adṛṣṭaphalodbodhe upakārakam āhosvit dṛṣṭaphalodbodhe upakārakaṃ veti saṃśayavākyam upanyasya dṛṣṭaphalodbodhe eva sākṣād upakārakaṃ na kiṃcit svargādiphalavat ānuśravikavākyaṃ kalpyam upakārakam iti manasi niścitya pūrvasūtrasya hetutvena dvitīyaṃ sūtram anuśāsti //
KādSvīSComm zu KādSvīS, 1.1, 5.0 nanu anutarṣasvīkaraṇam adṛṣṭaphalodbodhe upakārakam āhosvit dṛṣṭaphalodbodhe upakārakaṃ veti saṃśayavākyam upanyasya dṛṣṭaphalodbodhe eva sākṣād upakārakaṃ na kiṃcit svargādiphalavat ānuśravikavākyaṃ kalpyam upakārakam iti manasi niścitya pūrvasūtrasya hetutvena dvitīyaṃ sūtram anuśāsti //
KādSvīSComm zu KādSvīS, 1.1, 5.0 nanu anutarṣasvīkaraṇam adṛṣṭaphalodbodhe upakārakam āhosvit dṛṣṭaphalodbodhe upakārakaṃ veti saṃśayavākyam upanyasya dṛṣṭaphalodbodhe eva sākṣād upakārakaṃ na kiṃcit svargādiphalavat ānuśravikavākyaṃ kalpyam upakārakam iti manasi niścitya pūrvasūtrasya hetutvena dvitīyaṃ sūtram anuśāsti //
KādSvīSComm zu KādSvīS, 3.1, 2.0 pāśinaḥ ātmajayā saha atiprītyupacayena tādātmyabhāvaṃ gamite sati nimittakāraṇasyātyupakārakatayā taddvārā svakīyānandasyānirvacanīyāhlāde prayojakībhūtaṃ bhavatīty arthaḥ //
KādSvīSComm zu KādSvīS, 7.1, 5.0 idam eva rasaviśeṣāntaraṃ saṃnipatyopakārakanyāyena paramāpūrvasādhane prayojakībhūtaṃ kāraṇaṃ nirbandhavarṇānāṃ śravaṇamātreṇa taddvārā manasijodbodhe anirvacanīyasādhanatvena paramakāraṇatvam ayam eva tasyāḥ naisargikasvabhāva iti //
KādSvīSComm zu KādSvīS, 11.1, 3.0 uttarasmin ghasre upakārakāntaram anudarśayati //
KādSvīSComm zu KādSvīS, 12.1, 2.0 varāṅgavidīrṇād anantaram uttarasmin ghasre dine asaṃbheditam iva avidīrṇam iva paridṛśyate varāṅgam idam eva upakārakāntaram //
Haribhaktivilāsa
HBhVil, 1, 45.3 kṛpāsindhuḥ susampūrṇaḥ sarvasattvopakārakaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 78, 15.2 sthāpayāmāsa rājendra sarvasattvopakārakam //