Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāmasūtra
Liṅgapurāṇa
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasamañjarī
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Mugdhāvabodhinī

Arthaśāstra
ArthaŚ, 2, 12, 21.1 stenam anisṛṣṭopajīvinaṃ ca baddhaṃ karma kārayet daṇḍopakāriṇaṃ ca //
ArthaŚ, 2, 16, 13.1 anabhiyogaś cārtheṣvāgantūnām anyatra sabhyopakāribhyaḥ //
ArthaŚ, 4, 13, 21.1 lomadohavāhanaprajananopakāriṇāṃ kṣudrapaśūnām ādāne tacca tāvacca daṇḍaḥ pravāsane ca anyatra devapitṛkāryebhyaḥ //
Mahābhārata
MBh, 1, 57, 69.18 na dūṣyau mātāpitarau tathā pūrvopakāriṇau /
MBh, 1, 122, 27.1 sa me tatra sakhā cāsīd upakārī priyaśca me /
MBh, 3, 29, 25.1 pūrvopakārī yas tu syād aparādhe 'garīyasi /
MBh, 5, 22, 2.2 teṣāṃ śāntir vidyate 'smāsu śīghraṃ mithyopetānām upakāriṇāṃ satām //
MBh, 7, 51, 33.2 na bibharti nṛśaṃsātmā nindate copakāriṇam //
MBh, 7, 125, 13.1 asmadvijayakāmānāṃ suhṛdām upakāriṇām /
MBh, 7, 167, 47.1 tasyācāryasya vṛddhasya droho nityopakāriṇaḥ /
MBh, 12, 37, 29.1 na dadyād yaśase dānaṃ na bhayānnopakāriṇe /
MBh, 12, 42, 4.1 virāṭaprabhṛtīnāṃ ca suhṛdām upakāriṇām /
MBh, 12, 68, 46.1 yadā tu dhanadhārābhistarpayatyupakāriṇaḥ /
MBh, 12, 152, 23.2 sarvopakāriṇo dhīrāḥ sarvadharmānupālakāḥ //
MBh, 12, 158, 10.1 tathopakāriṇaṃ caiva manyate vañcitaṃ param /
MBh, 12, 158, 10.2 dattvāpi ca dhanaṃ kāle saṃtapatyupakāriṇe //
MBh, 15, 18, 4.1 bhīṣmādīnāṃ ca sarveṣāṃ suhṛdām upakāriṇām /
Rāmāyaṇa
Rām, Ār, 64, 22.1 paśya lakṣmaṇa gṛdhro 'yam upakārī hataś ca me /
Rām, Ki, 29, 38.1 arthinām upapannānāṃ pūrvaṃ cāpy upakāriṇām /
Rām, Ki, 33, 8.1 yas tu rājā sthito 'dharme mitrāṇām upakāriṇām /
Rām, Yu, 100, 9.2 anuraktaṃ ca bhaktaṃ ca mama caivopakāriṇam //
Bodhicaryāvatāra
BoCA, 5, 74.1 paracodanadakṣāṇām anadhīṣṭopakāriṇām /
BoCA, 5, 81.2 guṇopakārikṣetre ca duḥkhite ca mahacchubham //
BoCA, 6, 49.1 ahamevāpakāryeṣāṃ mamaite copakāriṇaḥ /
BoCA, 6, 119.1 kiṃ ca niśchadmabandhūnām aprameyopakāriṇām /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 75.1 idānīm asmi sumṛtaḥ prāṇadānopakāriṇam /
BKŚS, 15, 125.1 tam ahaṃ gurave dattvā dakṣiṇāyopakāriṇe /
BKŚS, 18, 74.1 svaśarīrapradānena mahyaṃ pūrvopakāriṇe /
BKŚS, 18, 199.2 bahusattvopakāriṇyaḥ śākhā iva vanaspateḥ //
Kirātārjunīya
Kir, 9, 37.2 manmathena pariluptamatīnāṃ prāyaśaḥ skhalitam apy upakāri //
Kir, 13, 51.1 mitram iṣṭam upakāri saṃśaye medinīpatir ayaṃ tathā ca te /
Kir, 13, 60.1 tena sūrir upakāritādhanaḥ kartum icchati na yācitaṃ vṛthā /
Kir, 17, 40.2 svām āpadaṃ projjhya vipattimagnaṃ śocanti santo hy upakāripakṣam //
Kir, 17, 42.1 paścātkriyā tūṇayugasya bhartur jajñe tadānīm upakāriṇīva /
Kir, 18, 14.2 guṇasaṃhateḥ samatiriktam aho nijam eva sattvam upakāri satām //
Kāmasūtra
KāSū, 6, 3, 2.12 vaidyamahāmātrayor upakārikriyā kāryahetoḥ /
KāSū, 6, 3, 2.13 mitrāṇāṃ copakāriṇāṃ vyasaneṣvabhyupapattiḥ /
KāSū, 6, 3, 6.1 saktaṃ tu pūrvopakāriṇam apyalpaphalaṃ vyalīkenānupālayet /
Liṅgapurāṇa
LiPur, 2, 52, 1.2 śrutā vajreśvarī vidyā brāhmī śakropakāriṇī /
Sāṃkhyakārikā
SāṃKār, 1, 60.1 nānāvidhair upāyair upakāriṇyanupakāriṇaḥ puṃsaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 60.2, 1.1 nānāvidhair upāyaiḥ prakṛtiḥ puruṣasyopakāriṇyanupakāriṇaḥ puṃsaḥ /
SKBh zu SāṃKār, 60.2, 1.6 yathā kaścit paropakārī sarvasyopakurute nātmanaḥ pratyupakāram īhata evaṃ prakṛtiḥ puruṣārthaṃ carati karotyapārthakam /
Viṣṇupurāṇa
ViPur, 1, 4, 44.1 sargapravṛttir bhavato jagatām upakāriṇī /
ViPur, 3, 15, 23.1 yogino vividhai rūpairnarāṇām upakāriṇaḥ /
ViPur, 4, 13, 124.1 tāṃ ca gāndinīṃ kanyāṃ śvaphalkāyopakāriṇe gṛham āgatāyārghyabhūtāṃ prādāt //
ViPur, 4, 13, 142.1 etāvanmātram apy aśeṣarāṣṭropakārī dhārayituṃ na śaknoti bhavān manyata ity ātmanā na coditavān //
ViPur, 5, 36, 22.1 anena duṣṭakapinā daityapakṣopakāriṇā /
Viṣṇusmṛti
ViSmṛ, 93, 14.1 na dānaṃ yaśase dadyān na bhayān nopakāriṇe /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 4.1, 1.4 cittam ayaskāntamaṇikalpaṃ saṃnidhimātropakāri dṛśyatvena svaṃ bhavati puruṣasya svāminaḥ /
YSBhā zu YS, 2, 17.1, 3.1 tad etad dṛśyam ayaskāntamaṇikalpaṃ saṃnidhimātropakāri dṛśyatvena svaṃ bhavati puruṣasya dṛśirūpasya svāminaḥ //
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
Śatakatraya
ŚTr, 1, 71.2 anuddhatāḥ satpuruṣāḥ samṛddhibhiḥ svabhāva eṣa paropakāriṇām //
Bhāratamañjarī
BhāMañj, 1, 450.2 kimadeyaṃ kṛtajñānām anuktvaivopakāriṇām //
Hitopadeśa
Hitop, 1, 80.2 upakāriṇi viśrabdhe śuddhamatau yaḥ samācarati pāpam /
Kathāsaritsāgara
KSS, 3, 4, 124.2 vidūṣakāya grāmāṇāṃ sahasramupakāriṇe //
KSS, 3, 4, 203.2 kimadeyamudārāṇāmupakāriṣu tuṣyatām //
KSS, 5, 3, 79.2 paropakārinṛpatestanayāṃ varakanyakām //
KSS, 6, 2, 39.1 tad yathā so 'pi tasyarṣerupakārī mato nṛpaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 1.0 paśudṛgbhiḥ pāśavair jñānaistaduktena ca patañjaliprabhṛtipraṇītena yogena ye siddhāḥ sattvaguṇaprasādān mādhyasthyaṃ prāptāsteṣāṃ yatkarmabhyām upakārāpakārarūpābhyāṃ ceṣṭābhyāṃ prasādakrodhalakṣaṇaṃ vyaktidvayaṃ samamiti nāpakāriṇi krodhavyaktir nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate //
Rasamañjarī
RMañj, 10, 28.2 dhīro dhīratayārthadharmanipuṇaḥ śāntopakārī pumān ityevaṃ prakṛte tu śāntacalanaṃ māsyaṣṭame mṛtyudam //
Tantrāloka
TĀ, 21, 15.2 bhūyodine ca devārcā sākṣānnāsyopakāri tat //
Ānandakanda
ĀK, 1, 1, 6.2 sādhu sādhu mahābhāge sarvalokopakāriṇi /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3, 11.2, 1.0 jātarūpasyeti suvarṇasya maṇḍalarūpākṛtir iha suvarṇasya prabhāvādvṛṣyaprayogopakāriṇī bhavatīti vacanājjñeyam //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 19.0 sāmānyatastadrūpaṃ dravatvaṃ viśeṣato rasarūpaṃ sarvopakāritvam //
MuA zu RHT, 16, 1.2, 1.1 mano manīṣāyatam āyatātmanā samācaretkarma paropakārī /