Occurrences

Mānavagṛhyasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Vetālapañcaviṃśatikā
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Mānavagṛhyasūtra
MānGS, 1, 20, 3.0 ratnasuvarṇopaskarāṇy āyudhāni darśayet //
Arthaśāstra
ArthaŚ, 2, 11, 117.1 purāṇapratisaṃskāraṃ karma guhyam upaskarān /
ArthaŚ, 4, 9, 3.1 phalgudravyakarmāntebhyaḥ phalgu dravyam upaskaraṃ vā pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 4, 9, 5.1 koṣṭhapaṇyakupyāyudhāgārebhyaḥ kupyabhāṇḍopaskarāpahāreṣvardhamūlyeṣu eta eva daṇḍāḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
Mahābhārata
MBh, 2, 54, 4.3 sucakropaskaraḥ śrīmān kiṅkiṇījālamaṇḍitaḥ //
MBh, 4, 30, 16.1 sūpaskareṣu śubhreṣu mahatsu ca mahārathāḥ /
MBh, 5, 81, 18.1 sūpaskaram anādhṛṣyaṃ vaiyāghraparivāraṇam /
MBh, 5, 129, 22.1 sūpaskareṇa śubhreṇa vaiyāghreṇa varūthinā /
MBh, 5, 179, 10.2 sūpaskaraṃ svadhiṣṭhānaṃ vaiyāghraparivāraṇam //
MBh, 5, 183, 17.1 rarakṣa sā mama rathaṃ hayāṃścopaskarāṇi ca /
MBh, 6, 22, 5.1 mahendrayānapratimaṃ rathaṃ tu sopaskaraṃ hāṭakaratnacitram /
MBh, 6, 56, 9.1 sūpaskaraṃ sottarabandhureṣaṃ yattaṃ yadūnām ṛṣabheṇa saṃkhye /
MBh, 6, 102, 19.1 bhagnākṣopaskarān kāṃścid bhagnacakrāṃśca sarvaśaḥ /
MBh, 7, 35, 32.2 vicakropaskaropasthān bhagnopakaraṇān api //
MBh, 7, 37, 5.2 chatraṃ dhvajaṃ niyantāraṃ triveṇuṃ śamyupaskaram //
MBh, 7, 48, 44.1 hateśvaraiścūrṇitapattyupaskarair hatāśvasūtair vipatākaketubhiḥ /
MBh, 7, 65, 28.1 sūpaskarair adhiṣṭhānair īṣādaṇḍakabandhuraiḥ /
MBh, 7, 112, 8.1 cāpadhvajopaskarebhyaśchatrād īṣāmukhād yugāt /
MBh, 7, 152, 45.1 rathacakrair yugair akṣair adhiṣṭhānair upaskaraiḥ /
MBh, 8, 40, 35.1 rathaṃ sopaskaraṃ chatraṃ śaktiṃ khaḍgaṃ gadāṃ dhvajam /
MBh, 12, 167, 13.1 sabhāṇḍopaskaraṃ rājaṃstam āsādya bakādhipaḥ /
MBh, 13, 53, 21.1 vastraiḥ śubhair avacchādya bhojanopaskaraiḥ saha /
MBh, 14, 78, 15.2 sucakropaskaraṃ dhīmān hemabhāṇḍapariṣkṛtam //
Manusmṛti
ManuS, 3, 68.1 pañca sūnā gṛhasthasya cullī peṣaṇyupaskaraḥ /
ManuS, 5, 150.2 susaṃskṛtopaskarayā vyaye cāmuktahastayā //
ManuS, 12, 66.1 bako bhavati hṛtvāgniṃ gṛhakārī hy upaskaram /
Rāmāyaṇa
Rām, Ay, 59, 4.1 maṅgalālambhanīyāni prāśanīyān upaskarān /
Amarakośa
AKośa, 2, 621.2 kalambaś ca kadambaś ca vesavāra upaskaraḥ //
Daśakumāracarita
DKCar, 2, 3, 107.1 kārdamikanivasanaśca dṛḍhataraparikaraḥ khaḍgapāṇir upahṛtaprakṛtopaskaraḥ //
DKCar, 2, 6, 214.1 ratnavatī tu mārge kāṃcit paṇyadāsīṃ saṃgṛhya tayohyamānapātheyādyupaskarā kheṭakapuramagamat //
Kāmasūtra
KāSū, 1, 2, 9.1 vidyābhūmihiraṇyapaśudhānyabhāṇḍopaskaramitrādīnām arjanam arjitasya vivardhanam arthaḥ //
KāSū, 6, 3, 2.17 tayā śīlitasya cālaṃkārasya bhāṇḍopaskarasya vā vaṇijo vikrayārthaṃ darśanam /
KāSū, 6, 5, 7.1 suvarṇarajatatāmrakāṃsyalohabhāṇḍopaskarāstaraṇaprāvaraṇavāsoviśeṣagandhadravyakaṭukabhāṇḍaghṛtatailadhānyapaśujātīnāṃ pūrvapūrvato viśeṣaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 843.1 gṛhopaskaravāhyāś ca dohyābharaṇakarmiṇaḥ /
KātySmṛ, 1, 901.1 gṛhopaskaravāhyānāṃ dohyābharaṇakarmiṇām /
Matsyapurāṇa
MPur, 7, 23.1 śayyāṃ dadyādanaṅgāya sarvopaskarasaṃyutām /
MPur, 7, 38.2 nopaskareṣūpaviśenmusalolūkhalādiṣu //
MPur, 54, 22.2 śayyāṃ tathopaskarabhājanādiyuktāṃ pradadyāddvijapuṃgavāya //
MPur, 57, 18.2 vratānte śayanaṃ dadyāddarpaṇopaskarānvitam //
MPur, 59, 14.2 vāsobhiḥ śayanīyaiśca tathopaskarapādukaiḥ /
MPur, 60, 41.2 vratānte śayanaṃ dadyātsarvopaskarasaṃyutam //
MPur, 69, 54.2 śayyāṃ dadyāddvijāteśca sarvopaskarasaṃyutām //
MPur, 70, 23.1 suvarṇopaskarotsargāddvādaśyāṃ śuklapakṣataḥ /
MPur, 70, 47.2 viprasyopaskarairyuktāṃ śayyāṃ dadyādvilakṣaṇām //
MPur, 71, 13.2 abhīṣṭopaskarair yuktāṃ śuklapuṣpāmbarāvṛtām //
MPur, 71, 17.1 brāhmaṇasyāpi sauvarṇīm upaskarasamanvitām /
MPur, 72, 38.2 śayyāṃ ca śaktito dadyātsarvopaskarasaṃyutām //
MPur, 77, 10.1 sarvopaskarasaṃyuktaṃ tathaikāṃ gāṃ payasvinīm /
MPur, 77, 10.2 gṛhaṃ ca śaktimāndadyātsamastopaskarānvitam //
MPur, 78, 9.1 bhājanāsanadīpādīndadyād iṣṭānupaskarān /
MPur, 82, 21.2 etadevaṃvidhānaṃ syāt ta evopaskarāḥ smṛtāḥ //
MPur, 83, 39.1 ta eva pūjane mantrāsta evopaskarā matāḥ /
MPur, 92, 16.3 parvatopaskarānsarvānprāpayedbrāhmaṇālayam //
MPur, 95, 28.2 sarvopaskarasaṃyuktāṃ śayyāṃ dadyāt sakumbhakām //
MPur, 96, 18.2 śaktiścecchayanaṃ dadyātsarvopaskarasaṃyutam //
MPur, 100, 19.1 nivedayantī gurave śayyāṃ copaskarānvitām /
MPur, 101, 6.2 bhojanopaskaraṃ dadyātsa yāti bhavanaṃ hareḥ /
MPur, 101, 15.2 samāpte śayanaṃ dadyādgṛhaṃ copaskarānvitam //
Suśrutasaṃhitā
Su, Sū., 34, 19.2 laghuhastaḥ śuciḥ śūraḥ sajjopaskarabheṣajaḥ //
Viṣṇusmṛti
ViSmṛ, 25, 4.1 susaṃskṛtopaskaratā //
ViSmṛ, 44, 36.1 gṛhakāry upaskaram //
ViSmṛ, 59, 19.1 kaṇḍanī peṣaṇī cullī udakumbha upaskara iti pañca sūnā gṛhasthasya //
Yājñavalkyasmṛti
YāSmṛ, 1, 83.1 saṃyatopaskarā dakṣā hṛṣṭā vyayaparāṅmukhī /
YāSmṛ, 2, 193.2 agṛhīte samaṃ dāpyo bhṛtyai rakṣya upaskaraḥ //
YāSmṛ, 3, 214.2 jalaṃ plavaḥ payaḥ kāko gṛhakārī hy upaskaram //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 61.2 āsanāni mahārhāṇi yatra raukmā upaskarāḥ //
BhāgPur, 4, 26, 3.1 haimopaskaramāruhya svarṇavarmākṣayeṣudhiḥ /
Garuḍapurāṇa
GarPur, 1, 48, 23.1 homadravyāṇi vāyavye kuryātsopaskarāṇi ca /
GarPur, 1, 95, 28.2 saṃyatopaskarā dakṣā hṛṣṭā vyayaparāṅmukhī //
GarPur, 1, 129, 8.1 samāpte śayanaṃ dadyādgṛhaṃ copaskarānvitam /
Rasaratnasamuccaya
RRS, 7, 33.1 dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ /
RRS, 11, 26.2 sarvopaskaramādāya rasakarma samārabhet //
Rasendracūḍāmaṇi
RCūM, 3, 31.2 dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 37.1 tadanantaraṃ sarvopaskaradravyāṇi gṛhītvā digambaraś caturdaśyāṃ mahāśmaśāne gataḥ //
VetPV, Intro, 43.2 sarvopaskarasaṃyuktaṃ śmaśānaṃ bhāti bhūtale //
Śyainikaśāstra
Śyainikaśāstra, 2, 14.2 prasūtyupaskaraprekṣāmanaḥprahlādanādibhiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 22.1 sarvopaskaramādāya rasakarma samārabhet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 6.2 sarvopaskaramādāya rasakarma samārabhet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 7.2 upaskaraṃ na yo vetti tasya siddhiḥ kathaṃ bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 8.0 tasmādupaskarāṇi katipayāni likhyante //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 12.0 hastakuṭṭakanirghātādayaḥ sarvāṇi suvarṇakāropaskarāṇi ca //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 29.1 muñjopaskaraśūrpāṇāṃ śaṇasya phalacarmaṇām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 55.2 dīpaṃ dhānyaṃ gṛhaṃ śubhraṃ sarvopaskarasaṃyutam //
SkPur (Rkh), Revākhaṇḍa, 97, 165.1 dhūrvāhau khurasaṃyuktau dhānyopaskarasaṃyutau /
SkPur (Rkh), Revākhaṇḍa, 180, 62.1 sarvalakṣaṇasampannāṃ sarvopaskarasaṃyutām /