Occurrences

Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Nirukta
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Rājanighaṇṭu
Spandakārikānirṇaya
Āryāsaptaśatī
Āyurvedadīpikā
Kaṭhāraṇyaka
Kokilasaṃdeśa

Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 2.0 tasya kaḥ karmaṇa upakramo bhavatīti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 2, 1.0 ānūpopakramā bṛhatī pañcame //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 23.0 sāyamāhutyupakrama evāta ūrdhvaṃ gṛhye 'gnau homo vidhīyate //
GobhGS, 4, 2, 16.0 dakṣiṇārdhe parivṛtasya tisraḥ karṣūḥ khanayet pūrvopakramāḥ //
GobhGS, 4, 2, 22.0 pūrvopakramāḥ //
Khādiragṛhyasūtra
KhādGS, 1, 2, 11.0 pūrvopakramaṃ pradakṣiṇam agniṃ stṛṇuyānmūlānyagraiśchādayaṃstrivṛtaṃ pañcavṛtaṃ vā //
KhādGS, 1, 5, 6.0 sāyamāhutyupakramaṃ paricaraṇam //
KhādGS, 2, 1, 1.0 paurṇamāsopakramau darśapūrṇamāsau //
Nirukta
N, 1, 1, 13.0 upakramaprabhṛtyapavargaparyantaṃ mūrtaṃ sattvabhūtaṃ sattvanāmabhir vrajyāpaktir iti //
Āpastambagṛhyasūtra
ĀpGS, 1, 5.1 purastād udag vopakramaḥ //
Āpastambaśrautasūtra
ĀpŚS, 19, 14, 8.1 sarvatra purastād upakramaḥ pradakṣiṇam uttarato 'pavargaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 15, 21.0 ya upakramaḥ sa utsargaḥ //
Aṣṭasāhasrikā
ASāh, 3, 8.3 paropakrameṇa jīvitāntarāyaṃ so 'nuprāpnuyāt naitatsthānaṃ vidyate /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 4, 21.0 upajñopakramam tadādyācikhyāsāyām //
Aṣṭādhyāyī, 6, 2, 14.0 mātropajñopakramacchāye napuṃsake //
Carakasaṃhitā
Ca, Sū., 18, 5.1 te punaryathāsvaṃ hetuvyañjanair ādāvupalabhyante nijavyañjanaikadeśaviparītaiḥ bandham antrāgadapralepapratāpanirvāpaṇādibhiś copakramair upakramyamāṇāḥ praśāntimāpadyante //
Ca, Sū., 20, 13.0 taṃ madhurāmlalavaṇasnigdhoṣṇairupakramair upakrameta snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita eva pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśādīnāṃ niyato vināśastadvat //
Ca, Sū., 20, 13.0 taṃ madhurāmlalavaṇasnigdhoṣṇairupakramair upakrameta snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita eva pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśādīnāṃ niyato vināśastadvat //
Ca, Sū., 20, 16.0 taṃ madhuratiktakaṣāyaśītair upakramair upakrameta snehavirekapradehapariṣekābhyaṅgādibhiḥ pittaharair mātrāṃ kālaṃ ca pramāṇīkṛtya virecanaṃ tu sarvopakramebhyaḥ pitte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayamanupraviśya kevalaṃ vaikārikaṃ pittamūlamapakarṣati tatrāvajite pitte'pi śarīrāntargatāḥ pittavikārāḥ praśāntim āpadyante yathāgnau vyapoḍhe kevalamagnigṛhaṃ śītībhavati tadvat //
Ca, Sū., 20, 16.0 taṃ madhuratiktakaṣāyaśītair upakramair upakrameta snehavirekapradehapariṣekābhyaṅgādibhiḥ pittaharair mātrāṃ kālaṃ ca pramāṇīkṛtya virecanaṃ tu sarvopakramebhyaḥ pitte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayamanupraviśya kevalaṃ vaikārikaṃ pittamūlamapakarṣati tatrāvajite pitte'pi śarīrāntargatāḥ pittavikārāḥ praśāntim āpadyante yathāgnau vyapoḍhe kevalamagnigṛhaṃ śītībhavati tadvat //
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Sū., 22, 42.1 iti ṣaṭ sarvarogāṇāṃ proktāḥ samyagupakramāḥ /
Ca, Sū., 22, 43.2 doṣāṇāṃ bahusaṃsargāt saṃkīryante hyupakramāḥ /
Ca, Sū., 22, 44.2 ityasmiṃllaṅghanādhyāye vyākhyātāḥ ṣaḍupakramāḥ /
Ca, Sū., 28, 7.6 sa eva doṣa saṃsṛṣṭayonirviruddhopakramo gambhīrānugataś cirasthitaḥ prāṇāyatanasamuttho marmopaghātī kaṣṭatamaḥ kṣiprakāritamaśca sampadyate /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Nid., 1, 31.1 sa saptavidhājjvarād viśiṣṭaliṅgopakramasamutthānatvād viśiṣṭo veditavyaḥ karmaṇā sādhāraṇena copacaryate /
Ca, Nid., 3, 12.2 sa vipratiṣiddhopakramatvādasādhyo nicayagulmaḥ //
Ca, Nid., 4, 27.1 sarva eva te yāpyāḥ saṃsṛṣṭadoṣamedaḥsthānatvādviruddhopakramatvācceti //
Ca, Nid., 4, 38.1 imāṃścaturaḥ pramehān vātajānasādhyānācakṣate bhiṣajaḥ mahātyayikatvādviruddhopakramatvācceti //
Ca, Vim., 2, 12.3 viruddhādhyaśanājīrṇāśanaśīlinaḥ punar āmadoṣam āmaviṣam ityācakṣate bhiṣajaḥ viṣasadṛśaliṅgatvāt tat paramasādhyam āśukāritvād viruddhopakramatvācceti //
Ca, Vim., 5, 25.2 rasādisrotasāṃ kuryāttadyathāsvamupakramam //
Ca, Vim., 7, 4.2 vipratipannāstu khalu rogajñāne upakramayuktijñāne cāpi vipratipadyante /
Ca, Vim., 8, 38.2 tatra dṛṣṭārtho nāma tribhir hetubhirdoṣāḥ prakupyanti ṣaḍbhirupakramaiśca praśāmyanti sati śrotrādisadbhāve śabdādigrahaṇamiti /
Ca, Vim., 8, 134.2 santi hi vyādhayaḥ śāstreṣūtsargāpavādairupakramaṃ prati nirdiṣṭāḥ /
Ca, Śār., 1, 106.2 indriyopakramoktasya sadvṛttasya ca varjanam //
Ca, Śār., 8, 25.0 yasyāḥ punarāmānvayāt puṣpadarśanaṃ syāt prāyastasyāstadgarbhopaghātakaraṃ bhavati viruddhopakramatvāttayoḥ //
Ca, Indr., 6, 22.1 viruddhayonayo yasya viruddhopakramā bhṛśam /
Ca, Indr., 6, 25.3 na hyeṣu dhīrāḥ paśyanti siddhiṃ kāṃcidupakramāt //
Ca, Cik., 3, 267.1 athoṣṇābhiprāyiṇāṃ jvaritānām abhyaṅgādīn upakramān upadekṣyāmaḥ agurukuṣṭhatagarapatranaladaśaileyadhyāmakahareṇukāsthauṇeyaka kṣemakailāvarāṅgadalapuratamālapatrabhūtīkarohiṣasaralaśallakī devadārvagnimanthabilvasyonākakāśmaryapāṭalāpunarnavā vṛścīrakaṇṭakārībṛhatīśālaparṇīpṛśniparṇīmāṣaparṇīmudgaparṇīgokṣurakairaṇḍaśobhāñjanakavaruṇārkacirabilvatilvaka śaṭīpuṣkaramūlagaṇḍīrorubūkapattūrākṣīvāśmantakaśigrumātuluṅgapīlukamūlakaparṇītilaparṇīpīluparṇīmeṣaśṛṅgī hiṃsrādantaśaṭhairāvatakabhallātakāsphotakāṇḍīrātmajaikeṣīkākarañjadhānyakājamodapṛthvīkāsumukhasurasakuṭherakakālamālakaparṇāsakṣavakaphaṇijjhaka bhūstṛṇaśṛṅgaverapippalīsarṣapāśvagandhārāsnāruhārohāvacābalātibalāguḍūcī śatapuṣpāśītavallīnākulīgandhanākulīśvetājyotiṣmatīcitrakādhyaṇḍāmlacāṅgerītilabadarakulatthamāṣāṇām evaṃvidhānām anyeṣāṃ coṣṇavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet tena kaṣāyeṇa teṣāmeva ca kalkena surāsauvīrakatuṣodakamaireyamedakadadhimaṇḍāranālakaṭvaraprativinītena tailapātraṃ vipācayet /
Ca, Cik., 3, 280.1 kuryānniranubandhānāmabhyaṅgādīnupakramān /
Ca, Cik., 3, 281.1 jīrṇajvaraharaṃ kuryāt sarvaśaścāpyupakramam /
Ca, Cik., 3, 321.2 kāmyairarthairmanojñaiśca pittaghnaiścāpyupakramaiḥ //
Mahābhārata
MBh, 1, 2, 83.4 vidurasya ca vākyena suruṅgopakramakriyā /
MBh, 3, 96, 8.2 anujñāpya ca papraccha prayojanam upakrame //
MBh, 3, 96, 14.2 samāśvastāṃs tato 'pṛcchat prayojanam upakrame //
MBh, 3, 206, 18.2 tataś ca pratikurvanti yadi paśyantyupakramam /
MBh, 12, 15, 29.1 daṇḍanītyāṃ praṇītāyāṃ sarve sidhyantyupakramāḥ /
MBh, 12, 275, 6.1 upakramān ahaṃ veda punar eva phalodayān /
MBh, 12, 317, 15.2 aśocan pratikurvīta yadi paśyed upakramam //
Manusmṛti
ManuS, 7, 107.2 tān ānayed vaśaṃ sarvān sāmādibhir upakramaiḥ //
ManuS, 7, 159.1 tān sarvān abhisaṃdadhyāt sāmādibhir upakramaiḥ /
Rāmāyaṇa
Rām, Su, 61, 15.1 naiṣām akṛtakṛtyānām īdṛśaḥ syād upakramaḥ /
Rām, Su, 62, 28.1 yadyapyakṛtakṛtyānām īdṛśaḥ syād upakramaḥ /
Saṅghabhedavastu
SBhedaV, 1, 29.1 athānyatamo lolupajātīyaḥ sattvaḥ pṛthivīrasam aṅgulyagreṇāsvādayati yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkārāhāropakrameṇa paribhuṅkte //
SBhedaV, 1, 30.1 adrākṣur anye'pi sattvāstaṃ sattvaṃ pṛthivīrasam aṅgulyagreṇāsvādayamānam yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkāropakrameṇa paribhuktavān iti //
SBhedaV, 1, 31.1 dṛṣṭvā ca punas te sattvāḥ pṛthivīrasam aṅgulyagreṇa āsvādayitum ārabdhāḥ yathā yathāsvādayanti tathā tathā rocayante yathā yathā rocayante tataḥ kavaḍīkāropakrameṇa paribhuktavantaḥ yataś ca te sattvāḥ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktās tatas teṣāṃ sattvānāṃ kharatvaṃ ca gurutvaṃ ca kāye 'vakrāntam //
SBhedaV, 1, 31.1 dṛṣṭvā ca punas te sattvāḥ pṛthivīrasam aṅgulyagreṇa āsvādayitum ārabdhāḥ yathā yathāsvādayanti tathā tathā rocayante yathā yathā rocayante tataḥ kavaḍīkāropakrameṇa paribhuktavantaḥ yataś ca te sattvāḥ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktās tatas teṣāṃ sattvānāṃ kharatvaṃ ca gurutvaṃ ca kāye 'vakrāntam //
SBhedaV, 1, 69.1 tataś ca te sattvā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ kavaḍīkārāhāropakrameṇa paribhuktavantaḥ //
SBhedaV, 1, 96.1 te vayaṃ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktā yataś ca pṛthivīrasam kavaḍīkārahāropakrameṇa paribhuktā tato asmākam kharatvaṃ gurutvaṃ ca kāye 'vakrāntam yāsau śubhā varṇanibhā sāntarhitā andhakāraṃ loke prādurbhūtam //
SBhedaV, 1, 96.1 te vayaṃ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktā yataś ca pṛthivīrasam kavaḍīkārahāropakrameṇa paribhuktā tato asmākam kharatvaṃ gurutvaṃ ca kāye 'vakrāntam yāsau śubhā varṇanibhā sāntarhitā andhakāraṃ loke prādurbhūtam //
Amarakośa
AKośa, 2, 418.2 upajñā jñānamādyaṃ syājjñātvārambha upakramaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 14.2 viṣarūpāśukāritvād viruddhopakramatvataḥ //
AHS, Sū., 12, 66.2 buddhvā hetuviśeṣāṃś ca śīghraṃ kuryād upakramam //
AHS, Sū., 13, 1.1 vātasyopakramaḥ snehaḥ svedaḥ saṃśodhanaṃ mṛdu /
AHS, Sū., 13, 13.1 upakramaḥ pṛthag doṣān yo 'yam uddiśya kīrtitaḥ /
AHS, Sū., 14, 1.1 upakramyasya hi dvitvād dvidhaivopakramo mataḥ /
AHS, Sū., 14, 37.2 upakramā na te dvitvād bhinnā api gadā iva //
AHS, Cikitsitasthāna, 1, 24.1 dvividhopakramajñānam avekṣeta ca laṅghane /
AHS, Cikitsitasthāna, 11, 43.2 siddhairupakramairebhir na cecchāntis tadā bhiṣak //
AHS, Utt., 38, 34.1 tatra sarve yathāvasthaṃ prayojyāḥ syurupakramāḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 6.3 vyādhiviparītaṃ dvau mūlopakramau tau ca snehasvedau laṅghanabṛṃhaṇe /
ASaṃ, 1, 22, 5.9 tasmādekākārā eva rogāstathā ruksāmānyādasaṃkhyabhedā vā pratyekaṃ samutthānasthānasaṃsthānadharmanāmavedanā prabhāvopakramaviśeṣātte yathāsthūlaṃ yathāsvamevopadekṣyante /
ASaṃ, 1, 22, 5.10 asaṃkhyeyatvācca doṣaliṅgaireva rogānupakramaṃ ca vibhajet //
Bhallaṭaśataka
BhallŚ, 1, 33.2 lajjāmahe vayam upakrama eva yāntas tasyāntikaṃ parigṛhītabṛhatkuṭhārāḥ //
Daśakumāracarita
DKCar, 2, 8, 288.0 tatastaṃ tatra niyujyāhaṃ gamiṣyāmi ityādivacanasaṃdohaiḥ pralobhito 'pi sajananīko nṛpo 'nekairāgrahairmāṃ kiyantamapi kālaṃ prayāṇopakramāt nyavartayat //
DKCar, 2, 8, 290.0 ahaṃ ca tadrājyamātmasātkṛtvā rājānamāmantrya yāvattvadanveṣaṇāya prayāṇopakramaṃ karomi tāvadevāṅganāthena siṃhavarmaṇā svasāhāyyāyākārito 'tra samāgataḥ pūrvapuṇyaparipākātsvāminā samagaṃsi iti //
DKCar, 2, 9, 27.0 teṣāṃ tatpitur vānaprasthāśramagrahaṇopakramaniṣedhe bhūyāṃsamāgrahaṃ vilokya munistānavadat bhoḥ kumārakāḥ ayaṃ yuṣmajjanaka etadvayaḥsamucite pathi vartamānaḥ kāyakleśaṃ vinaiva madāśramastho vānaprasthāśramāśrayaṇaṃ sarvathā bhavadbhirna nivāraṇīyaḥ //
Divyāvadāna
Divyāv, 6, 45.0 sacedasyaivaṃ samyaksampratyayajñānadarśanaṃ pravartate etasmin pradeśe kāśyapasya samyaksambuddhasyāvikopito 'sthisaṃghātastiṣṭhatīty ahamanenopakrameṇa vandito bhaveyam evamanena dvābhyāṃ samyaksambuddhābhyāṃ vandanā kṛtā bhavet //
Divyāv, 8, 41.0 anenopakrameṇa jīvikāṃ kalpayāmaḥ //
Divyāv, 18, 74.1 yannvahaṃ mṛdunopakrameṇa svairaṃ svairaṃ mukhadvāraṃ saṃpidadhyām //
Divyāv, 18, 75.1 tatastena timiṃgilenātmīyaṃ mukhadvāraṃ mṛdunopakrameṇa svairaṃ svairaṃ pihitam //
Divyāv, 18, 115.1 kimetadbhavantaḥ syād asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca paśyantu bhavanta iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt //
Divyāv, 18, 116.1 taiḥ śrutvā tathāvidha upakramaḥ kṛtaḥ //
Divyāv, 18, 118.1 yadā asyā indriyāṇāmanyathātvaṃ nopalakṣayanti tadā tairvaidyanaimittakabhūtatantravidbhiścikitsakaiḥ sā brāhmaṇī paryanuyuktā kasmāt kālādārabhya tavaivaṃvidhā dīptāgnitā samutpannā tayābhihitaṃ garbhalambhasamakālameva sa evaṃvidha upakramaḥ kṛtaḥ //
Divyāv, 18, 385.1 sā tenopakrameṇa tad alaṃkārikaṃ suvarṇaṃ dattvā devaśuśrūṣikā saṃvṛttā //
Divyāv, 18, 517.1 tasyāḥ sā vṛddhā kathayati kena kāryeṇaiva mamānupradānādinā upakrameṇānupravṛttiṃ karoṣi sā tasyā vṛddhāyā viśvastā bhūtvā evamāha amba śṛṇu vijñāpyam //
Divyāv, 18, 520.1 katamaḥ sa manuṣyo bhaviṣyati yasyāhaṃ vakṣyāmi tataḥ sā vaṇikpatnī tasyā vṛddhāyāḥ kathayati yadyanyo manuṣya evaṃvidhopakramayukto nāsty eṣa eva me putro bhavati naiṣa lokasya śaṅkanīyo bhaviṣyati //
Divyāv, 18, 570.1 idānīṃ mayā evaṃvidhenopakrameṇa putraṃ ca paricaritvā sa cāgamiṣyati //
Divyāv, 18, 605.1 tasya dārakasya tathāvidha upakramaḥ pratisaṃviditaḥ //
Harivaṃśa
HV, 5, 50.1 upāyataḥ samārabdhāḥ sarve sidhyanty upakramāḥ /
Kāmasūtra
KāSū, 1, 1, 13.20 tadyuktāśca śītkṛtopakramāḥ /
KāSū, 1, 1, 13.33 bālāyā upakramāḥ /
KāSū, 1, 4, 6.17 āgatānāṃ ca manoharair ālāpair upacāraiśca sasahāyasyopakramāḥ /
KāSū, 2, 5, 29.1 sakalacatuḥṣaṣṭiprayogarāgiṇyo 'ślīlaparuṣavākyapriyāḥ śayane ca sarabhasopakramā mahārāṣṭrikāḥ //
KāSū, 2, 7, 12.1 mandopakramaṃ vardhamānarāgam ā parisamāpteḥ //
KāSū, 3, 2, 6.1 kusumasadharmāṇo hi yoṣitaḥ sukumāropakramāḥ /
KāSū, 3, 3, 3.30 iti bālāyām upakramāḥ //
KāSū, 3, 4, 38.3 prayojyasya sātmyayuktāḥ kathāyogāḥ bālāyām upakrameṣu yathoktam ācaret //
KāSū, 7, 2, 2.0 ratasyopakrame saṃbādhasya kareṇopamardanaṃ tasyā rasaprāptikāle ca ratayojanam iti rāgapratyānayanam //
KāSū, 7, 2, 24.0 tataḥ śītaiḥ kaṣāyaiḥ kṛtavedanānigrahaṃ sopakrameṇa niṣpādayet //
Matsyapurāṇa
MPur, 124, 26.2 dakṣiṇopakrame sūryaḥ kṣipteṣuriva sarpati //
MPur, 154, 405.1 teṣāṃ śrutvā tu tāṃ ramyāṃ prakramopakramakriyām /
Suśrutasaṃhitā
Su, Sū., 1, 37.1 śarīrapatitānāṃ tu śārīravad upakramaḥ /
Su, Sū., 18, 3.1 ālepa ādya upakramaḥ eṣa sarvaśophānāṃ sāmānyaḥ pradhānatamaś ca taṃ ca pratirogaṃ vakṣyāmaḥ tato bandhaḥ pradhānaṃ tena śuddhirvraṇaropaṇamasthisaṃdhisthairyaṃ ca //
Su, Sū., 45, 147.2 viruddhopakramatvāttat sarvaṃ hanti yathā viṣam //
Su, Cik., 1, 8.1 tasya vraṇasya ṣaṣṭir upakramā bhavanti /
Su, Cik., 1, 9.1 teṣu kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanamiti śodhanaropaṇāni teṣvaṣṭau śastrakṛtyāḥ śoṇitāsthāpanaṃ kṣāro 'gniryantram āhāro rakṣāvidhānaṃ bandhavidhānaṃ coktāni snehasvedanavamanavirecanavastyuttaravastiśirovirecananasyadhūmakavalaghāraṇāny anyatra vakṣyāmaḥ yadanyadavaśiṣṭam upakramajātaṃ tadiha vakṣyate //
Su, Cik., 1, 10.1 ṣaḍvidhaḥ prāgupadiṣṭaḥ śophaḥ tasyaikādaśopakramā bhavantyapatarpaṇādayo virecanāntāḥ te ca viśeṣeṇa śothapratīkāre vartante vraṇabhāvamāpannasya ca na virudhyante śeṣāstu prāyeṇa vraṇapratīkārahetava eva //
Su, Cik., 1, 11.1 apatarpaṇamādya upakramaḥ eṣa sarvaśophānāṃ sāmānyaḥ pradhānatamaś ca //
Su, Cik., 1, 24.2 nivartate na yaḥ śopho virekāntair upakramaiḥ //
Su, Cik., 5, 7.2 tato vamanādibhir upakramair upapādya pratisaṃsṛṣṭabhaktaṃ vātaprabale purāṇaghṛtaṃ pāyayet /
Su, Cik., 7, 28.2 upakramo jaghanyo 'yamataḥ samparikīrtitaḥ //
Tantrākhyāyikā
TAkhy, 1, 224.1 ajasraṃ bhiṣagbhiḥ prayatnād auṣadhādyupakramād vātapittaśleṣmanirodhād anāmayatayā snigdhapeśaladravaiḥ sakhaṇḍaguḍadāḍimatrikaṭukapaṭubhiḥ sthalajajalajakhecarabalavatpradhānapiśitopabṛṃhitair āhārair upacitaṃ rudhiraṃ rasāyanam iva manye //
Viṣṇupurāṇa
ViPur, 1, 13, 78.2 upāyataḥ samārabdhāḥ sarve sidhyanty upakramāḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 346.2 kramaśo maṇḍalaṃ cintyaṃ sāmādibhir upakramaiḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 196.1 sthānaṃ nāṭyasya raṅgaḥ syātpūrvaraṅga upakramaḥ /
Bhāratamañjarī
BhāMañj, 5, 19.1 kṣīṇakośasahāyānām upāyopakramadviṣām /
BhāMañj, 5, 117.2 pratīkāraparo rājā sāmajyeṣṭho hyupakramaḥ //
Kathāsaritsāgara
KSS, 3, 3, 37.2 auṣadhopakramāsādhyo vyādhiḥ samudapadyata //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 23.0 yathā caitad indrasyomāpatinā upadiṣṭaṃ tadgranthaparisamāptau yady api granthe evāsti tathāpi vyākhyānopakrame sambandhāder avaśyābhidheyatvāt kiṃcid ucyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 2.0 dvādaśavarṣādau vākyopakrame //
Rājanighaṇṭu
RājNigh, Rogādivarga, 35.2 nigraho vedanāniṣṭhā kriyā copakramaḥ samāḥ //
RājNigh, Rogādivarga, 103.1 iti bahuvidharogavyādhitopakramo'tra prakṛtabhiṣaganuktāhārapathyaprayogam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 4.0 evaṃ copakramopasaṃhārayor mahārthasaṃpuṭīkāraṃ darśayan tatsāratayā samastaśāṃkaropaniṣanmūrdhanyatām asyāviṣkaroti śāstrasya śrīmān vasuguptācāryaḥ iti śivam //
Āryāsaptaśatī
Āsapt, 2, 137.2 narmopakrama eva kṣaṇade dūtīva calitāsi //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 52.0 etena vṛddhamalānāṃ trividho 'pyupakramo nidānavarjanaśodhanaśamanarūpa ukto bhavati tatra nidānavarjanaṃ vṛddhamale malavṛddhihetvāhāraparityāgād alpamalāhāropayogād vā boddhavyaṃ saṃśodhanaṃ ca utsargiṇa ityanenoktaṃ śamanaṃ ca śītoṣṇetyādi granthenoktam //
ĀVDīp zu Ca, Sū., 28, 7.9, 17.0 viruddhopakramo yathā pittaṃ mehārambhakaṃ vacanaṃ hi pittamehāḥ sarva eva yāpyāḥ viruddhopakramatvāt iti viruddhatā copakramasyātra yat pittaharaṃ madhurādi tanmehapradhānadūṣyamedaso viruddhaṃ medo'nuguṇaṃ tu kaṭvādi pitte viruddham iti //
ĀVDīp zu Ca, Sū., 28, 7.9, 17.0 viruddhopakramo yathā pittaṃ mehārambhakaṃ vacanaṃ hi pittamehāḥ sarva eva yāpyāḥ viruddhopakramatvāt iti viruddhatā copakramasyātra yat pittaharaṃ madhurādi tanmehapradhānadūṣyamedaso viruddhaṃ medo'nuguṇaṃ tu kaṭvādi pitte viruddham iti //
ĀVDīp zu Ca, Sū., 28, 7.9, 17.0 viruddhopakramo yathā pittaṃ mehārambhakaṃ vacanaṃ hi pittamehāḥ sarva eva yāpyāḥ viruddhopakramatvāt iti viruddhatā copakramasyātra yat pittaharaṃ madhurādi tanmehapradhānadūṣyamedaso viruddhaṃ medo'nuguṇaṃ tu kaṭvādi pitte viruddham iti //
ĀVDīp zu Ca, Sū., 28, 7.9, 25.0 cakārāt saṃsṛṣṭayonitvādihetūnām alpatvena kaṣṭakaṣṭatarakṣiprakārikṣiprakāritarādiviśeṣāś ca bhavantīti darśayati yathoktasarvahetumelake kaṣṭatamaḥ kṣiprakāritamaś ca bhavatīti jñeyaṃ kaṣṭatamatvādi ca yathāyogyatayā jñeyaṃ viruddhopakramo doṣaḥ kaṣṭa eva bhavati na kṣiprakārī //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 174.0 sarvatopakrame pravṛñjyāt //
Kokilasaṃdeśa
KokSam, 1, 41.2 kūle 'mbhodheḥ kramukakalilāṃ keralakṣoṇimagre paśya sphītāṃ bhṛgusutabhujāvikramopakramaṃ yā //