Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 71, 45.2 dvau māṃ śokāvagnikalpau dahetāṃ kacasya nāśastava caivopaghātaḥ /
MBh, 1, 71, 45.3 kacasya nāśe mama nāsti śarma tavopaghāte jīvituṃ nāsmi śaktā //
MBh, 1, 205, 27.1 guror anupraveśo hi nopaghāto yavīyasaḥ /
MBh, 2, 20, 3.1 atha dharmopaghātāddhi manaḥ samupatapyate /
MBh, 2, 36, 15.2 yajñopaghātāya tataḥ so 'mantrayata rājabhiḥ //
MBh, 3, 176, 28.1 paśya daivopaghātāddhi bhujavīryavyapāśrayam /
MBh, 3, 267, 28.2 vaṇijām upaghātaṃ ca katham asmadvidhaś caret //
MBh, 12, 112, 33.2 upaghātair yathā bhṛtyā dūṣitā nidhanaṃ gatāḥ //
MBh, 12, 112, 47.2 nopaghātastvayā grāhyo rājanmaitrīm ihecchatā //
MBh, 12, 184, 14.3 parivādopaghātau ca pāruṣyaṃ cātra garhitam //
MBh, 12, 185, 15.2 paropaghāto hiṃsā ca paiśunyam anṛtaṃ tathā //
MBh, 12, 214, 4.3 ātmatantropaghātaḥ sa na tapastat satāṃ matam /
MBh, 12, 255, 16.2 sarvabhūtopaghātaśca phalabhāve ca saṃyamaḥ //
MBh, 12, 277, 40.1 puṃstvopaghātaṃ kālena darśanoparamaṃ tathā /
MBh, 12, 317, 11.1 duḥkhopaghāte śārīre mānase vāpyupasthite /
MBh, 12, 326, 79.1 tritopaghātād vairūpyam ekato 'tha dvitastathā /