Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 1, 13.16 deśyā upacārāḥ /
KāSū, 1, 4, 6.17 āgatānāṃ ca manoharair ālāpair upacāraiśca sasahāyasyopakramāḥ /
KāSū, 1, 5, 18.5 utkrāntabālabhāvā kulayuvatir upacārānyatvād aṣṭamīti gonardīyaḥ /
KāSū, 2, 1, 30.1 teṣu tarkād upacārān prayojayed iti vātsyāyanaḥ //
KāSū, 2, 5, 34.2 na tatra deśyā upacārāḥ //
KāSū, 2, 5, 35.1 kālayogācca deśād deśāntaram upacāraveṣalīlāś cānugacchanti /
KāSū, 2, 10, 3.1 avasāne api ca prītir upacārair upaskṛtā /
KāSū, 2, 10, 16.1 tatropacārān nādriyeta //
KāSū, 3, 2, 2.1 tasminn etāṃ niśi vijane mṛdubhir upacārair upakrameta //
KāSū, 3, 4, 36.1 yaṃ vā manyeta mātāpitror asamīkṣayā svayam apyayam indriyadaurbalyān mayi pravartiṣyata iti priyahitopacārair abhīkṣṇasaṃdarśanena ca tam āvarjayet //
KāSū, 4, 1, 30.1 samānāśca striyaḥ kauśalenojjvalatayā pākena mānena tathopacārair atiśayīta //
KāSū, 4, 2, 44.4 teṣu svāmivad upacāraḥ /
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 5, 14.1 apratipadyamānāṃ svayam eveśvara āgatyopacāraiḥ sānvitāṃ rañjayitvā sambhūya ca sānurāgaṃ visṛjet /
KāSū, 5, 5, 14.7 yasmin vā vijñāne prayojyā vikhyātā syāt taddarśanārtham antaḥpurikā sopacāraṃ tām āhvayet /
KāSū, 5, 6, 4.2 yasyāṃ tu prītir vāsaka ṛtuv vā tatrābhiprāyataḥ pravartanta iti prācyopacārāḥ //
KāSū, 6, 1, 11.4 yatra ca ramate tayā goṣṭhyainam upacāraiśca rañjayet //
KāSū, 6, 1, 15.1 prītidāyair upanyāsair upacāraiśca kevalaiḥ /
KāSū, 6, 2, 2.1 vyavāye tadupacāreṣu vismayaś catuḥṣaṣṭyāṃ śiṣyatvaṃ tadupadiṣṭānāṃ ca yogānām ābhīkṣṇyenānuyogas tatsātmyād rahasi vṛttir manorathānām ākhyānaṃ guhyānāṃ vaikṛtapracchādanaṃ śayane parāvṛttasyānupekṣaṇam ānulomyaṃ guhyasparśane suptasya cumbanam āliṅganaṃ ca //
KāSū, 6, 3, 8.1 ratopacāreṣūdvegaḥ /
KāSū, 6, 4, 19.2 sa hi viditaśīlo dṛṣṭarāgaśca sūpacāro bhavatītyācāryāḥ /
KāSū, 7, 1, 2.2 sakhyaiva tu dāsyā vā mocitakanyābhāvām upagṛhītakāmasūtrām ābhyāsikeṣu yogeṣu pratiṣṭhitāṃ pratiṣṭhite vayasi saubhāgye ca duhitaram avasṛjanti gaṇikā iti prāpyopacārāḥ /