Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasaratnasamuccaya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Haribhaktivilāsa
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Atharvaprāyaścittāni
AVPr, 3, 5, 5.0 upacārabhakṣapratiś cety adhvaryur asya yajamānakarmāṇi kuryāt //
Baudhāyanadharmasūtra
BaudhDhS, 1, 15, 1.0 uttarata upacāro vihāraḥ //
BaudhDhS, 3, 2, 17.1 tasyātmani samāropaṇaṃ vidyate saṃnyāsivad upacāraḥ pavitrakāṣāyavāsovarjam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 23.1 pradakṣiṇam upacāraḥ //
BaudhGS, 3, 12, 2.1 athābhyudayikeṣu pradakṣiṇam upacāro yajñopavītaṃ prāgagrān darbhān yugmān brāhmaṇān yavais tilārthaḥ pṛṣadājyaṃ haviḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 16, 2.0 pradakṣiṇam upacāraḥ //
BhārGS, 3, 16, 3.0 agnim iddhvā dūrvābhiḥ saṃstīrya bhojanasthāneṣu ca pavitre kṛtvā pātre nidhāyotpūya yavān nidhāya praṇītāvad upacāraṃ haviṣyaṃ ca dadhyodanaṃ cāsādya nāndīmukhāḥ pitaraḥ priyantām ity apāṃ pratigrahaṇaṃ visarjanaṃ ca //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 16.0 uttarataupacāro vihāraḥ //
Gobhilagṛhyasūtra
GobhGS, 4, 3, 36.0 pradakṣiṇam upacāraḥ //
Jaiminīyabrāhmaṇa
JB, 1, 266, 6.0 so 'smai ditsati śraddhayā karmaṇopacāreṇa //
JB, 1, 266, 10.0 so 'smai ditsati śraddhayā karmaṇopacāreṇa //
JB, 1, 266, 15.0 so 'smai ditsati śraddhayā karmaṇopacāreṇa //
JB, 1, 278, 15.0 evam iva vai śreyasa upacāraḥ //
Kauṣītakibrāhmaṇa
KauṣB, 8, 8, 33.0 anavānam evopacāraḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 8, 26.0 uttarataupacāro yajñaḥ //
KātyŚS, 5, 8, 2.0 purastād upacāraḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 13, 8.0 teṣv āvṛdupacāras tūṣṇīm //
Mānavagṛhyasūtra
MānGS, 2, 4, 1.0 paśunā yakṣyamāṇaḥ pākayajñopacārāgnim upacarati //
Taittirīyasaṃhitā
TS, 5, 3, 7, 41.0 tasmād uttarataupacāro 'gniḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 10.1 uttarata upacāro vihāraḥ //
VārŚS, 1, 1, 2, 13.1 dakṣiṇata upacāro yajamānasyāparaḥ patnyāḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 1, 11.0 tasyopacāraḥ pārvaṇena vyākhyātaḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 21, 13.1 uttarataḥ paścād vopacāro 'gniḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 5, 15.0 pradakṣiṇam upacāro yavais tilārthaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 11.2 gārhapatyāgāre vā devānvā eṣa upāvartate yo vratamupaiti sa yānevopāvartate teṣāmevaitanmadhye śete 'dhaḥ śayītādhastādiva hi śreyasa upacāraḥ //
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 2, 2, 2, 19.1 tasya vā etasyāgnyādheyasya satyam evopacāraḥ /
ŚBM, 2, 2, 2, 20.6 tāvat satyam evopacāra iti //
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 4, 6.0 pradakṣiṇam upacāraḥ //
Arthaśāstra
ArthaŚ, 2, 10, 4.1 so 'vyagramanā rājñaḥ saṃdeśaṃ śrutvā niścitārthaṃ lekhaṃ vidadhyāt deśaiśvaryavaṃśanāmadheyopacāram īśvarasya deśanāmadheyopacāram anīśvarasya //
ArthaŚ, 2, 10, 4.1 so 'vyagramanā rājñaḥ saṃdeśaṃ śrutvā niścitārthaṃ lekhaṃ vidadhyāt deśaiśvaryavaṃśanāmadheyopacāram īśvarasya deśanāmadheyopacāram anīśvarasya //
ArthaŚ, 14, 3, 44.2 kṛṣṇakaṃsopacāraṃ ca paulomīṃ ca yaśasvinīm //
Buddhacarita
BCar, 2, 23.1 evaṃ sa taistairviṣayopacārair vayo'nurūpair upacaryamāṇaḥ /
Carakasaṃhitā
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 26.1 nādhīro nātyucchritasattvaḥ syāt nābhṛtabhṛtyaḥ nāviśrabdhasvajanaḥ naikaḥ sukhī na duḥkhaśīlācāropacāraḥ na sarvaviśrambhī na sarvābhiśaṅkī na sarvakālavicārī //
Ca, Sū., 9, 8.1 upacārajñatā dākṣyamanurāgaśca bhartari /
Ca, Sū., 13, 64.2 snehamithyopacārāddhi jāyante dāruṇā gadāḥ //
Ca, Sū., 13, 79.2 sneho mithyopacārācca vyāpadyetātisevitaḥ //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 26, 87.1 parihāropacārābhyāṃ pākāt saṃyogato'pi ca /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Nid., 1, 28.0 viṣamāśanād anaśanād annaparivartād ṛtuvyāpatter asātmyagandhopaghrāṇād viṣopahatasya codakasyopayogād garebhyo girīṇāṃ copaśleṣāt snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogāt mithyāsaṃsarjanādvā strīṇāṃ ca viṣamaprajananāt prajātānāṃ ca mithyopacārād yathoktānāṃ ca hetūnāṃ miśrībhāvād yathānidānaṃ dvandvānām anyatamaḥ sarve vā trayo doṣā yugapat prakopam āpadyante te prakupitās tayaivānupūrvyā jvaram abhinirvartayanti //
Ca, Nid., 3, 13.2 pāratantryād avaiśāradyāt satatamupacārānurodhādvā vegān udīrṇān uparundhatyā āmagarbhe vāpyacirapatite 'thavāpyaciraprajātāyā ṛtau vā vātaprakopaṇānyāsevamānāyāḥ kṣipraṃ vātaḥ prakopamāpadyate //
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 106.2 sā sāratā vittaiśvaryasukhopabhogapradānānyārjavaṃ sukumāropacāratāṃ cācaṣṭe //
Ca, Śār., 1, 92.2 sukhahetūpacāreṇa sukhaṃ cāpi pravartate //
Ca, Śār., 2, 6.1 śukrāsṛgātmāśayakālasaṃpad yasyopacāraśca hitaistathānnaiḥ /
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 4, 16.2 upacārasādhanaṃ hyasya jñāne jñānaṃ ca liṅgataḥ tasmādiṣṭo liṅgopadeśaḥ /
Ca, Śār., 4, 38.5 āhārakāmam atiduḥkhaśīlācāropacāram asūyakam asaṃvibhāginam atilolupam akarmaśīlaṃ praitaṃ vidyāt /
Ca, Śār., 4, 40.1 ityaparisaṃkhyeyabhedānāṃ trayāṇāmapi sattvānāṃ bhedaikadeśo vyākhyātaḥ śuddhasya sattvasya saptavidho brahmarṣiśakrayamavaruṇakuberagandharvasattvānukāreṇa rājasasya ṣaḍvidho daityapiśācarākṣasasarpapretaśakunisattvānukāreṇa tāmasasya trividhaḥ paśumatsyavanaspatisattvānukāreṇa kathaṃca yathāsattvamupacāraḥ syāditi //
Ca, Śār., 6, 20.2 kiṃnu khalu garbhasyāṅgaṃ pūrvamabhinirvartate kukṣau kathaṃ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṃbhūtaśca niṣkrāmati kaiścāyamāhāropacārair jātaḥ sadyo hanyate kair avyādhirabhivardhate kiṃ cāsya devādiprakopanimittā vikārāḥ sambhavanti āhosvinna kiṃ cāsya kālākālamṛtyvor bhāvābhāvayor bhagavān adhyavasyati kiṃ cāsya paramāyuḥ kāni cāsya paramāyuṣo nimittānīti //
Ca, Śār., 6, 25.0 tasyāhāropacārau jātisūtrīyopadiṣṭāv avikārakarau cābhivṛddhikarau bhavataḥ //
Ca, Śār., 8, 9.5 saumyākṛtivacanopacāraceṣṭāṃśca strīpuruṣān itarānapi cendriyārthānavadātān paśyet /
Ca, Śār., 8, 14.2 tato yā yā yeṣāṃ yeṣāṃ janapadānāṃ manuṣyāṇāmanurūpaṃ putramāśāsīta sā sā teṣāṃ teṣāṃ janapadānāṃ manuṣyāṇām āhāravihāropacāraparicchadān anuvidhatsveti vācyā syāt /
Ca, Śār., 8, 22.1 vyādhīṃścāsyā mṛdumadhuraśiśirasukhasukumāraprāyair auṣadhāhāropacārair upacaret na cāsyā vamanavirecanaśirovirecanāni prayojayet na raktamavasecayet sarvakālaṃ ca nāsthāpanamanuvāsanaṃ vā kuryād anyatrātyayikād vyādheḥ /
Ca, Śār., 8, 22.2 aṣṭamaṃ māsamupādāya vamanādisādhyeṣu punarvikāreṣvātyayikeṣu mṛdubhir vamanādibhis tadarthakāribhir vopacāraḥ syāt /
Ca, Śār., 8, 31.4 paripakvagarbhaśalyāyāḥ punarvimuktagarbhaśalyāyās tadahareva snehopacāraḥ syāt //
Ca, Śār., 8, 52.2 atha brūyāt dhātrīmānaya samānavarṇāṃ yauvanasthāṃ nibhṛtāmanāturām avyaṅgām avyasanām avirūpām ajugupsitāṃ deśajātīyām akṣudrām akṣudrakarmiṇīṃ kule jātāṃ vatsalāmarogāṃ jīvadvatsāṃ puṃvatsāṃ dogdhrīm apramattām anuccāraśāyinīm anantyāvasāyinīṃ kuśalopacārāṃ śucim aśucidveṣiṇīṃ stanastanyasaṃpadupetāmiti //
Ca, Cik., 2, 13.5 jīrṇe ca sasarpiṣā payasā śāliṣaṣṭikāśanam upacāraḥ prayogānte ca dvis tāvat payasaivopacāraḥ /
Ca, Cik., 2, 13.5 jīrṇe ca sasarpiṣā payasā śāliṣaṣṭikāśanam upacāraḥ prayogānte ca dvis tāvat payasaivopacāraḥ /
Ca, Cik., 3, 342.2 laṅghanoṣṇopacārādiḥ kramaḥ kāryaśca pūrvavat //
Lalitavistara
LalVis, 3, 19.6 tatkasmāt tathā hi tanna mātṛśuddhaṃ pitṛśuddhaṃ aplutaṃ cañcalamanavasthitaṃ parittapuṇyābhiṣyanditaṃ na vipulapuṇyābhiṣiktaṃ satkulapradeśopacāraṃ nodyānasarastaḍāgākīrṇaṃ karvaṭamiva pratyantavāsam /
LalVis, 3, 29.3 abhilakṣitāyā acchidropacārāyā jātisampannāyāḥ kulasampannāyā rūpasampannāyā nāmasampannāyā ārohapariṇāhasampannāyā aprasūtāyāḥ śīlasampannāyāḥ tyāgasampannāyāḥ smitamukhāyāḥ pradakṣiṇagrāhiṇyā vyaktāyā vinītāyā viśāradāyā bahuśrutāyāḥ paṇḍitāyā aśaṭhāyā amāyāvinyā akrodhanāyā apagaterṣyāyā amatsarāyā acañcalāyā acapalāyā amukharāyāḥ kṣāntisaurabhyasampannāyā hryapatrāpyasampannāyā mandarāgadveṣamohāyā apagatamātṛgrāmadoṣāyāḥ pativratāyāḥ sarvākāraguṇasampannāyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 56, 32.22 upacārastathaivāgryo vīryam apratimānuṣam /
MBh, 1, 92, 38.2 upacāreṇa ca rahastutoṣa jagatīpatiḥ /
MBh, 1, 96, 53.117 upacārābhituṣṭastām abravīd ṛṣisattamaḥ /
MBh, 1, 100, 24.3 upacāreṇa śīlena rūpayauvanasaṃpadā /
MBh, 1, 113, 42.2 upacārābhicārābhyāṃ dharmam ārādhayasva vai //
MBh, 1, 139, 17.10 upacāraguṇair yuktāṃ lālitair hāsyasaṃsthitaiḥ /
MBh, 3, 42, 24.2 samantraṃ sopacāraṃ ca samokṣaṃ sanivartanam //
MBh, 3, 73, 8.2 dṛḍhaṃ śucyupacāro'sau na mayā mānuṣaḥ kvacit /
MBh, 3, 279, 21.2 rahaścaivopacāreṇa bhartāraṃ paryatoṣayat //
MBh, 3, 290, 21.2 gaccha tvaṃ vai gopate svaṃ vimānaṃ kanyābhāvād duḥkha eṣopacāraḥ //
MBh, 5, 1, 15.2 mithyopacāreṇa tathāpyanena kṛcchraṃ mahat prāptam asahyarūpam //
MBh, 5, 83, 8.1 sa cet tuṣyati dāśārha upacārair ariṃdamaḥ /
MBh, 6, 72, 10.1 na goṣṭhyā nopacāreṇa na ca bandhunimittataḥ /
MBh, 7, 55, 34.1 sopacārastu kṛṣṇastāṃ duḥkhitāṃ bhṛśaduḥkhitaḥ /
MBh, 7, 89, 7.1 na goṣṭhyā nopacāreṇa na saṃbandhanimittataḥ /
MBh, 11, 16, 41.2 stutibhiśca parārdhyābhir upacāraiśca śikṣitāḥ //
MBh, 12, 30, 15.1 tasyāstathopacāreṇa rūpeṇāpratimena ca /
MBh, 12, 38, 9.2 toṣayitvopacāreṇa rājanītim adhītavān //
MBh, 12, 88, 32.1 iti vācā madhurayā ślakṣṇayā sopacārayā /
MBh, 12, 213, 12.1 avairakṛt sūpacāraḥ samo nindāpraśaṃsayoḥ /
MBh, 12, 312, 37.1 kāmopacārakuśalā bhāvajñāḥ sarvakovidāḥ /
MBh, 13, 19, 7.2 dharmo 'yaṃ paurvikī saṃjñā upacāraḥ kriyāvidhiḥ //
MBh, 13, 21, 4.3 divyaṃ ca vidhivaccakre sopacāraṃ munestadā //
MBh, 13, 48, 19.3 prasādhanopacārajñam adāsaṃ dāsajīvanam //
MBh, 13, 70, 31.2 vatsaiḥ prītāḥ suprajāḥ sopacārās tryahaṃ dattvā gorasair vartitavyam //
MBh, 14, 55, 5.2 samyak caivopacāreṇa gautamaḥ prītimān abhūt //
MBh, 15, 9, 5.2 vadhūbhir upacāreṇa pūjitābhuṅkta bhārata //
Manusmṛti
ManuS, 1, 111.2 vratacaryopacāraṃ ca snānasya ca paraṃ vidhim //
ManuS, 1, 116.1 vaiśyaśūdropacāraṃ ca saṃkīrṇānāṃ ca sambhavam /
ManuS, 8, 357.1 upacārakriyā keliḥ sparśo bhūṣaṇavāsasām /
ManuS, 9, 255.2 śilpopacārayuktāś ca nipuṇāḥ paṇyayoṣitaḥ //
ManuS, 10, 32.1 prasādhanopacārajñam adāsaṃ dāsajīvanam /
Nyāyasūtra
NyāSū, 2, 2, 13.0 ādimatvāt aindriyakatvāt kṛtakavat upacārāt ca //
NyāSū, 2, 2, 14.0 na ghaṭābhāvasāmānyanityatvāt nityeṣu api anityavat upacārāt ca //
NyāSū, 2, 2, 30.0 nānyatve api abhyāsasya upacārāt //
NyāSū, 2, 2, 61.0 vyaktyākṛtijātisaṃnidhopacārāt saṃśayaḥ //
NyāSū, 2, 2, 62.0 yā śabdasamūhatyāgaparigrahasaṅkhyāvṛddhyapacayavarṇasamāsānubandhānāṃ vyaktopacārāt vyaktiḥ //
NyāSū, 2, 2, 64.0 sahacaraṇasthānatādarthyavṛttamānadhāraṇasāmīpyayogasādhanādhipatyebhyo brāhmaṇamañcakaṭarājasaktucandanagaṅgāśāṭakānnapuruṣeṣv atadbhāve api tadupacāraḥ //
NyāSū, 4, 1, 54.0 tatsambandhāt phalaniṣpattesteṣu phalavadupacāraḥ //
Rāmāyaṇa
Rām, Ay, 46, 30.1 yad ahaṃ nopacāreṇa brūyāṃ snehād aviklavaḥ /
Rām, Ār, 38, 10.2 upacāreṇa yuktaṃ ca vaktavyo vasudhādhipaḥ //
Rām, Yu, 11, 25.2 sopacāraṃ tadā rāmam ūcur hitacikīrṣavaḥ //
Saundarānanda
SaundĀ, 8, 3.2 śrutavidhyupacārakovidā dvividhā eva tayościkitsakāḥ //
SaundĀ, 16, 38.1 asyopacāre dhṛtirārjavaṃ ca hrīrapramādaḥ praviviktatā ca /
SaundĀ, 16, 61.2 dveṣātmakasya hyaśubhā vadhāya pittātmanastīkṣṇa ivopacāraḥ //
SaundĀ, 16, 62.2 dveṣātmano hi praśamāya maitrī pittātmanaḥ śīta ivopacāraḥ //
SaundĀ, 16, 64.2 mūḍhe manasyeṣa hi śāntimārgo vāyvātmake snigdha ivopacāraḥ //
SaundĀ, 18, 12.2 sarvajña kāmaṃ viditaṃ tavaitat svaṃ tūpacāraṃ pravivakṣurasmi //
SaundĀ, 18, 63.1 ityeṣā vyupaśāntaye na rataye mokṣārthagarbhā kṛtiḥ śrotṝṇāṃ grahaṇārthamanyamanasāṃ kāvyopacārāt kṛtā /
Vaiśeṣikasūtra
VaiśSū, 3, 2, 11.1 devadatto gacchati viṣṇumitro gacchatīti copacārāccharīrapratyakṣaḥ //
VaiśSū, 3, 2, 12.1 saṃdigdhastūpacāraḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 45.2 bālopacāre tadvyādhau tadgrahe dvau ca bhūtage //
AHS, Sū., 5, 66.1 peyaṃ noṣṇopacāreṇa na viriktakṣudhāturaiḥ /
AHS, Sū., 9, 5.1 raseṣu vyapadiśyante sāhacaryopacārataḥ /
AHS, Sū., 11, 31.1 sthaulyakārśyopacāreṇa medojān asthisaṃkṣayāt /
AHS, Sū., 27, 47.1 śītopacārapittāsrakriyāśuddhiviśoṣaṇaiḥ /
AHS, Śār., 1, 43.1 upacāraḥ priyahitair bhartrā bhṛtyaiśca garbhadhṛk /
AHS, Śār., 1, 93.2 atha bālopacāreṇa bālaṃ yoṣid upācaret //
AHS, Nidānasthāna, 7, 19.2 tandrendriyāṇāṃ daurbalyaṃ krodho duḥkhopacāratā //
AHS, Cikitsitasthāna, 6, 22.1 anukūlopacāreṇa yāti dviṣṭārthajā śamam /
AHS, Cikitsitasthāna, 7, 84.2 ucitenopacāreṇa sarvam evopapādayan //
AHS, Cikitsitasthāna, 7, 96.1 śītopacārair vividhair madhurasnigdhaśītalaiḥ /
AHS, Cikitsitasthāna, 7, 97.1 upacārairaśiśirair yavagodhūmabhuk pibet /
AHS, Cikitsitasthāna, 8, 123.2 śītopacāraḥ kartavyaḥ sarvathā tatpraśāntaye //
AHS, Cikitsitasthāna, 21, 46.1 kuryād rūkṣopacāraśca yavaśyāmākakodravāḥ /
AHS, Utt., 25, 22.1 vraṇo mithyopacārācca naiva sādhyo 'pi sidhyati /
AHS, Utt., 25, 24.2 kuryācchītopacāraṃ ca śophāvasthasya saṃtatam //
AHS, Utt., 34, 21.2 vraṇopacāraṃ sarveṣu yathāvasthaṃ prayojayet //
AHS, Utt., 39, 144.2 sukhopacārā bhraṃśe 'pi ye na dehasya bādhakāḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.5 śleṣmaṇi cāntarnigūḍhe stabdhe bahiḥ śītopacārastatpīḍitasyoṣmaṇo 'ntaḥpraveśena kaphavilayanāyeti /
ASaṃ, 1, 22, 13.6 anumānatastu yūkāpasarpaṇena śarīrasya vairasyaṃ makṣikopasarpaṇena mādhuryaṃ tathāgniṃ jaraṇaśaktyā balaṃ vyāyāmaśaktyā gūḍhaliṅgaṃ vyādhimupaśayānupaśayato doṣapramāṇam upacāraviśeṣeṇāyuṣaḥ kṣayaṃ riṣṭaiḥ /
Bodhicaryāvatāra
BoCA, 7, 24.2 madhureṇopacāreṇa cikitsati mahāturān //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 23.2 mānayitvā yathāyogyaṃ sopacāraṃ vyasarjayat //
BKŚS, 2, 44.2 rājopacāracaturāḥ sthāpayāmāsur anyathā //
BKŚS, 8, 17.1 kāmopacāravijñānaśūnyo yasmād ahaṃ tataḥ /
BKŚS, 10, 44.2 upacāro bhaved eṣa satyam evety acintayam //
Daśakumāracarita
DKCar, 1, 1, 62.1 tebhyo dattāśīrahaṃ bālakamaṅgīkṛtya śiśirodakādinopacāreṇāśvāsya niḥśaṅkaṃ bhavadaṅkaṃ samānītavānasmi /
DKCar, 1, 2, 9.2 tadeva pūrvaśarīramahaṃ prāpto mahāṭavīmadhye śītalopacāraṃ racayatā mahīsureṇa parīkṣyamāṇaḥ śilāyāṃ śayitaḥ kṣaṇamatiṣṭham //
DKCar, 1, 4, 2.2 mama purobhāge dinamadhyasaṃkucitasarvāvayavāṃ kūrmākṛtiṃ mānuṣacchāyāṃ nirīkṣyonmukho gaganatalānmahārayeṇa patantaṃ puruṣaṃ kaṃcid antarāla eva dayopanatahṛdayo 'ham avalambya śanairavanitale nikṣipya dūrāpātavītasaṃjñaṃ taṃ śiśiropacāreṇa vibodhya śokātirekeṇodgatabāṣpalocanaṃ taṃ bhṛgupatanakāraṇamapṛccham //
DKCar, 1, 5, 18.4 tasmādalamalamāyāsena śītalopacāre /
DKCar, 2, 1, 9.1 tadārambhasphuritayā ca rāgavṛttyā bhūyo 'pyāvartatātimātracitropacāraśīpharo ratiprabandhaḥ //
DKCar, 2, 1, 78.1 devo 'pi harṣāviddhamabhyutthitaḥ kathaṃ samasta eṣa mitragaṇaḥ samāgataḥ ko nāmāyamabhyudayaḥ iti kṛtayathocitopacārān nirbharataraṃ parirebhe //
DKCar, 2, 3, 78.1 ayaṃ ca niṣṭhuraḥ pitṛdrohī nāpyupapannasaṃsthānaḥ kāmopacāreṣv alabdhavaicakṣaṇyaḥ kalāsu kāvyanāṭakādiṣu mandābhiniveśaḥ śauryonmādī durvikatthano 'nṛtavādī cāsthānavarṣī //
Divyāvadāna
Divyāv, 13, 6.1 sā upariprāsādatalagatā ayantritopacārā dhāryate kālartukaiścopakaraṇairanuvidhīyate vaidyaprajñaptaiścāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ //
Divyāv, 18, 543.1 gatvā ca tasmin gṛhe vikālam avyaktiṃ vibhāvyamāne rūpākṛtau nirgūḍhenopacārakrameṇa ratikrīḍāṃ putreṇa sārdhamanubhavituṃ pravṛttā pāpakenāsaddharmeṇa //
Kirātārjunīya
Kir, 17, 53.1 vikārmukaḥ karmasu śocanīyaḥ paricyutaudārya ivopacāraḥ /
Kumārasaṃbhava
KumSaṃ, 4, 9.2 upacārapadaṃ na ced idaṃ tvam anaṅgaḥ katham akṣatā ratiḥ //
KumSaṃ, 7, 86.1 itthaṃ vidhijñena purohitena prayuktapāṇigrahaṇopacārau /
KumSaṃ, 7, 88.1 kᄆptopacārāṃ caturasravedīṃ tāv etya paścāt kanakāsanasthau /
Kāmasūtra
KāSū, 1, 1, 13.16 deśyā upacārāḥ /
KāSū, 1, 4, 6.17 āgatānāṃ ca manoharair ālāpair upacāraiśca sasahāyasyopakramāḥ /
KāSū, 1, 5, 18.5 utkrāntabālabhāvā kulayuvatir upacārānyatvād aṣṭamīti gonardīyaḥ /
KāSū, 2, 1, 30.1 teṣu tarkād upacārān prayojayed iti vātsyāyanaḥ //
KāSū, 2, 5, 34.2 na tatra deśyā upacārāḥ //
KāSū, 2, 5, 35.1 kālayogācca deśād deśāntaram upacāraveṣalīlāś cānugacchanti /
KāSū, 2, 10, 3.1 avasāne api ca prītir upacārair upaskṛtā /
KāSū, 2, 10, 16.1 tatropacārān nādriyeta //
KāSū, 3, 2, 2.1 tasminn etāṃ niśi vijane mṛdubhir upacārair upakrameta //
KāSū, 3, 4, 36.1 yaṃ vā manyeta mātāpitror asamīkṣayā svayam apyayam indriyadaurbalyān mayi pravartiṣyata iti priyahitopacārair abhīkṣṇasaṃdarśanena ca tam āvarjayet //
KāSū, 4, 1, 30.1 samānāśca striyaḥ kauśalenojjvalatayā pākena mānena tathopacārair atiśayīta //
KāSū, 4, 2, 44.4 teṣu svāmivad upacāraḥ /
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 5, 14.1 apratipadyamānāṃ svayam eveśvara āgatyopacāraiḥ sānvitāṃ rañjayitvā sambhūya ca sānurāgaṃ visṛjet /
KāSū, 5, 5, 14.7 yasmin vā vijñāne prayojyā vikhyātā syāt taddarśanārtham antaḥpurikā sopacāraṃ tām āhvayet /
KāSū, 5, 6, 4.2 yasyāṃ tu prītir vāsaka ṛtuv vā tatrābhiprāyataḥ pravartanta iti prācyopacārāḥ //
KāSū, 6, 1, 11.4 yatra ca ramate tayā goṣṭhyainam upacāraiśca rañjayet //
KāSū, 6, 1, 15.1 prītidāyair upanyāsair upacāraiśca kevalaiḥ /
KāSū, 6, 2, 2.1 vyavāye tadupacāreṣu vismayaś catuḥṣaṣṭyāṃ śiṣyatvaṃ tadupadiṣṭānāṃ ca yogānām ābhīkṣṇyenānuyogas tatsātmyād rahasi vṛttir manorathānām ākhyānaṃ guhyānāṃ vaikṛtapracchādanaṃ śayane parāvṛttasyānupekṣaṇam ānulomyaṃ guhyasparśane suptasya cumbanam āliṅganaṃ ca //
KāSū, 6, 3, 8.1 ratopacāreṣūdvegaḥ /
KāSū, 6, 4, 19.2 sa hi viditaśīlo dṛṣṭarāgaśca sūpacāro bhavatītyācāryāḥ /
KāSū, 7, 1, 2.2 sakhyaiva tu dāsyā vā mocitakanyābhāvām upagṛhītakāmasūtrām ābhyāsikeṣu yogeṣu pratiṣṭhitāṃ pratiṣṭhite vayasi saubhāgye ca duhitaram avasṛjanti gaṇikā iti prāpyopacārāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 766.2 śīlopacāraṃ tat sarvaṃ dattvā kṣetramavāpnuyāt //
KātySmṛ, 1, 830.1 dūtopacārayuktaś ced avelāsthānasaṃsthitiḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.2 kiṃ prayojanam luṅmukhasvaropacārāḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.7 upacāraḥ upapayaḥkāraḥ upapayaḥkāmaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.8 visarjanīyasthānikasya sakārasya upacāraḥ iti sañjñā /
Kūrmapurāṇa
KūPur, 1, 4, 11.2 aharna vidyate tasya na rātrirhyupacārataḥ //
KūPur, 1, 28, 35.1 ye taṃ viprā niṣevante yena kenopacārataḥ /
Laṅkāvatārasūtra
LAS, 1, 44.48 niṣadya upacārātsmitapūrvaṃ bhagavatā kṛtāvakāśo bhagavantaṃ praśnadvayaṃ pṛcchati sma pṛṣṭā mayā pūrvakāstathāgatā arhantaḥ samyaksaṃbuddhāḥ /
LAS, 2, 143.5 tatra kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati yaduta sa evaṃ pratyavekṣate svacittamātramidaṃ traidhātukamātmātmīyarahitaṃ nirīham āyūhaniyūhavigatam anādikālaprapañcadauṣṭhulyavāsanābhiniveśavāsitaṃ traidhātukavicitrarūpopacāropanibaddhaṃ dehabhogapratiṣṭhāgativikalpānugataṃ vikalpyate khyāyate ca /
Liṅgapurāṇa
LiPur, 1, 25, 5.1 snānayogopacāraṃ ca yathā śailādino mukhāt /
LiPur, 1, 39, 30.2 tāsāṃ tenopacāreṇa punarlobhakṛtena vai //
LiPur, 1, 70, 69.1 upacārastu kriyate lokānāṃ hitakāmyayā /
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 47, 13.1 tasmādbhaktyopacāreṇa sthāpayetparameśvaram /
Matsyapurāṇa
MPur, 17, 67.1 pradakṣiṇopacāreṇa dadhyakṣataphalodakaiḥ /
Nāradasmṛti
NāSmṛ, 2, 11, 21.2 khilopacāraṃ tat sarvaṃ dattvā svakṣetram āpnuyāt //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 5.0 atha kimayamupacāraḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.2, 3.0 tatrādidharmāvasthasya tāvadāyatane vāsa ityatrāyatanaśabdo gurāv eva draṣṭavyo liṅgakartetyādijñāpakādupacārād vā pañcaśabdavat //
Suśrutasaṃhitā
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 31, 30.1 viṣameṇopacāreṇa karmabhiś ca purākṛtaiḥ /
Su, Sū., 45, 143.1 tattu nānādravyarasaguṇavīryavipākaviruddhānāṃ puṣparasānāṃ saviṣamakṣikāsaṃbhavatvāccānuṣṇopacāram //
Su, Ka., 5, 22.1 śītopacāraṃ kṛtvādau bhiṣak pañcamaṣaṣṭhayoḥ /
Su, Utt., 18, 30.1 mithyopacārādanayor yo vyādhirupajāyate /
Su, Utt., 45, 38.1 śītopacāraṃ madhuraṃ ca kuryādviśeṣataḥ śoṇitapittaroge /
Su, Utt., 47, 4.1 auṣṇyācchītopacāraṃ tattaikṣṇyāddhanti manogatim /
Su, Utt., 47, 61.2 jātyutpalapriyakakeśarapuṇḍarīkapunnāganāgakaravīrakṛtopacāre //
Tantrākhyāyikā
TAkhy, 2, 9.1 sa jūṭakarṇas tasya svāgatādyupacāraṃ kṛtvā kṛtayathocitavratakālas tasminn āpotake śeṣaṃ suguptaṃ kṛtvā khaṭvāsīnaḥ śayanagataṃ bṛhatsphijam apṛcchat //
TAkhy, 2, 185.1 varaṃ vibhavahīnena prāṇaiḥ saṃtarpito 'nalaḥ nopacāraparibhraṣṭaḥ kṛpaṇo 'bhyarthito janaḥ //
TAkhy, 2, 308.1 tenāsau mahatā bhojanapānādinā satkṛtaḥ somilakas tathaiva mahati śayane sopacāre svāstīrṇe niśāyāṃ supto 'paśyat tāv eva puruṣau //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 9, 1.0 kāryaṃ kriyā kriyāviśeṣeṇāviṣṭasya vastuna ārambhasthitivināśakriyā dṛṣṭvā ekasyāpi kālasya nānātvopacārād ārambhakālādivyapadeśaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 15, 1.0 pūrveṇa devayajanaṃ dakṣiṇena pitṛyajanamityādinā kriyāviśeṣeṇa nānātvasya diśaḥ pūrvadakṣiṇāderupacāraḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 12.1, 1.0 devadattaśabdena ekārthādhikaraṇatvād yo'yamupacāro 'haṃśabdasya śarīre sa saṃdigdhaḥ kiṃ śarīrasya ātmopakārakatvād ahaṃśabda ātmābhidhāyaka upacarita uta mukhyatayā śarīrasyābhidhāyakaḥ iti na śarīrātmanor ahaṃśabdasya niścayaḥ //
Viṣṇupurāṇa
ViPur, 1, 3, 4.1 utpannaḥ procyate vidvan nitya evopacārataḥ //
ViPur, 1, 9, 45.1 procyate parameśo hi yaḥ śuddho 'py upacārataḥ /
ViPur, 3, 10, 7.1 prājāpatyena vā sarvamupacāraṃ pradakṣiṇam /
ViPur, 5, 30, 35.1 satyaṃ tad yadi govinda nopacārakṛtaṃ tava /
ViPur, 5, 30, 72.2 na dadarśa gṛhāyātāmupacāreṇa māṃ śacī //
ViPur, 6, 4, 49.2 upacāras tathāpyeṣa tasyeśasya dvijocyate //
ViPur, 6, 5, 77.2 śabdo 'yaṃ nopacāreṇa anyatra hy upacārataḥ //
ViPur, 6, 5, 77.2 śabdo 'yaṃ nopacāreṇa anyatra hy upacārataḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 65.1 saṃskāravattvamaudāryamupacāraparītatā /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 3.0 kāryakāraṇayor abhedopacārāt bhūtaśabdena bhautikamucyate //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 3.0 yastu madhuro guruḥ amlo laghurityādi vyapadeśaḥ sa sāhacaryopacārataḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 7.0 ata ekāśrayatvāt sāhacaryam tena upacāraḥ avidyamānasyāpy āśrayāśrayībhāvasyāropaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 8.1, 7.0 tadātmakatvaṃ kāryakāraṇayor abhedopacārāt //
Bhāgavatapurāṇa
BhāgPur, 3, 9, 12.1 nātiprasīdati tathopacitopacārair ārādhitaḥ suragaṇair hṛdi baddhakāmaiḥ /
Bhāratamañjarī
BhāMañj, 1, 291.2 upacāre visṛṣṭāyāṃ surāyāṃ gurave daduḥ //
BhāMañj, 5, 60.2 rājārhairupacāraiśca taistaiḥ pathiṣu kalpitaiḥ //
Garuḍapurāṇa
GarPur, 1, 6, 19.2 stutvātvāmupacāraiśca pūjayiṣyanti śaṅkara //
GarPur, 1, 33, 6.1 pūjayed randhapuṣpādyair upacārair maheśvara /
GarPur, 1, 132, 6.2 budhaṃ pañcopacāreṇa pūjayitvā jalāśaye //
GarPur, 1, 146, 23.3 strīṇāṃ prasavavaiṣamyāttathā mithyopacārataḥ //
GarPur, 1, 156, 20.1 indriyārtheṣu laulyaṃ ca krodho duḥkhopacārataḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 4.2 cakre tasmai sarasijadalaiḥ sopacārāṃ saparyāṃ kāntāśleṣād adhikasubhagaḥ kāmināṃ dūtalābhaḥ //
Hitopadeśa
Hitop, 1, 79.3 saṃlāpitānāṃ madhurair vacobhir mithyopacāraiś ca vaśīkṛtānām /
Hitop, 1, 128.4 nopacāraparibhraṣṭaḥ kṛpaṇaḥ prārthyate janaḥ //
Kathāsaritsāgara
KSS, 3, 2, 29.2 padmāvatī yathākāmam upacārair upācarat //
KSS, 3, 4, 205.1 tato rājopacāreṇa sa tayā kāntayā saha /
KSS, 3, 4, 378.2 kᄆptopacāras tatsakhyā yogeśvaryā vidūṣakaḥ //
KSS, 5, 1, 131.2 so 'rthitaścābhavallobhād upacāropajīvinā //
KSS, 5, 2, 69.2 taṃ śaktidevaṃ tatkālam upacārairupācarat //
KSS, 5, 2, 116.1 snānādinopacāreṇa tatra cainam upācarat /
Kālikāpurāṇa
KālPur, 54, 34.2 dattvopacārānakhilānmadhye caitāḥ prapūjayet //
Mātṛkābhedatantra
MBhT, 5, 4.1 ṣoḍaśenopacāreṇa toḍaloktavidhānataḥ /
MBhT, 5, 11.2 pūjayed bahuyatnena ṣoḍaśenopacārataḥ //
MBhT, 6, 24.1 saptāhaṃ pūjayed devīm upacāraiś ca ṣoḍaśaiḥ /
MBhT, 6, 54.1 ṣoḍaśenopacāreṇa prathamaṃ pūjanaṃ caret /
MBhT, 7, 63.2 ṣoḍaśenopacāreṇa vedyāṃ tu pārvatīṃ yajet //
MBhT, 8, 15.1 dvādaśaṃ pārthivaṃ liṅgam upacāraiś ca ṣoḍaśaiḥ /
MBhT, 9, 7.2 ṣoḍaśenopacāreṇa paṭṭavastrayugena ca //
MBhT, 11, 6.2 catuḥṣaṣṭyupacāreṇa pūjayed iṣṭadevatām //
MBhT, 11, 7.2 athavā parameśāni yathāśaktyupacārataḥ //
MBhT, 12, 68.1 ṣoḍaśair upacāraiś ca liṅgānāṃ caikaviṃśatim /
MBhT, 13, 18.2 yatnena gurum ānīya dvāviṃśadupacārataḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 12.1 parigrahasya ghoratvād ghoroktir upacārataḥ /
MṛgT, Vidyāpāda, 5, 17.2 kartṛtvaṃ tadabhinnatvāttadvadevopacārataḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 4.3 kartṛtvaṃ tadabhinnatvāt tadvad evopacārataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 4.0 yeyaṃ parameśvarasya ghorarūpoktiḥ sā na vāstavī kiṃtu parigrahasya svaśaktyuttejitasāmarthyasyāśuddhādhvādhikārinikurambasya ghoratvād ghoraśaktirdeva upacārāducyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 4.0 ityanayā dṛśā tasmāj jñānād abhinnatvāt kartṛtvamapi tathaivopacārādānantyaṃ pratipadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 28.2, 4.0 jarāpaharaṇaṃ heturuktaścikitsakaiḥ krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ abhiprāyārtham anye lakṣaṇaiḥ sūtram rasasaṃcārād ete tābhyām bhūtas yāti vividhavarṇam svabalotkarṣāt śukratāṃ raukṣyālpasnehādayaḥ upacāraḥ tv pittaṃ garbhaviṣaye evaṃ taṃ tat trasaratantujātam //
NiSaṃ zu Su, Sū., 24, 7.5, 4.0 tatsvabhāvatve yathārogamevopacāraḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 23.0 kālakṛtānāṃ nopacāro'sti yāpyataivāsti bhojanapānarasāyanādibhiḥ ātyantikapratīkāro vā svabhāvavyādhicikitsitoktarasāyanavidhinā //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 134.0 tena sthāyibhāvān rasatvam ityādāvupacāramaṅgīkurvatā granthavirodhaṃ svayameva budhyamānena dūṣaṇāviṣkaraṇamaurkhyāt prāmāṇiko janaḥ parirakṣita iti kimasyocyate //
Rasaratnasamuccaya
RRS, 11, 134.3 śītopacāram anyaṃ ca rasatyāgavidhau punaḥ //
RRS, 16, 123.2 lokanāthoktapoṭalyā upacārā iha smṛtāḥ /
Rasārṇava
RArṇ, 18, 96.0 upacāraṃ pravakṣyāmi vajrasattvarasāyane //
Rājanighaṇṭu
RājNigh, Rogādivarga, 35.1 upacārastūpacaryā cikitsā rukpratikriyā /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 5.1, 2.1 yattu raseṣu vyapadiśyante tat sāhacaryopacārataḥ //
SarvSund zu AHS, Sū., 9, 5.1, 5.0 sāhacaryeṇa tulyāśrayatvenopacāraḥ sāhacaryopacāraḥ tasmāt sāhacaryopacārato gurvādayo guṇā raseṣu madhurādiṣu vyapadiśyante //
SarvSund zu AHS, Sū., 9, 5.1, 5.0 sāhacaryeṇa tulyāśrayatvenopacāraḥ sāhacaryopacāraḥ tasmāt sāhacaryopacārato gurvādayo guṇā raseṣu madhurādiṣu vyapadiśyante //
SarvSund zu AHS, Sū., 9, 5.1, 5.0 sāhacaryeṇa tulyāśrayatvenopacāraḥ sāhacaryopacāraḥ tasmāt sāhacaryopacārato gurvādayo guṇā raseṣu madhurādiṣu vyapadiśyante //
SarvSund zu AHS, Sū., 9, 29, 12.3 raseṣu vyapadiśyante sāhacaryopacārataḥ //
SarvSund zu AHS, Sū., 16, 19.2, 12.0 vakṣyati hi upacārastu śamane kāryaḥ snehe viriktavat //
SarvSund zu AHS, Utt., 39, 23.2, 16.0 kārye kāraṇopacārād evam //
Skandapurāṇa
SkPur, 13, 95.2 sādhūpacārānsahasā kṛtārtha iva durjanaḥ //
Smaradīpikā
Smaradīpikā, 1, 8.1 nānānibandhaiḥ suratopacāraiḥ krīḍāsukhaṃ janmaphalaṃ narāṇām /
Tantrāloka
TĀ, 1, 205.1 tathopacārasyātraitannimitaṃ saprayojanam /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 22.1 yogasāre yathoktaistu upacāraiḥ prapūjayet /
ToḍalT, Caturthaḥ paṭalaḥ, 34.2 jīvanyāsaṃ tataḥ kṛtvā upacāraiḥ prapūjayet //
ToḍalT, Pañcamaḥ paṭalaḥ, 39.2 yat kiṃcid upacāraṃ hi tasya kiṃcinnivedayet //
ToḍalT, Navamaḥ paṭalaḥ, 8.2 ṣoḍaśenopacāreṇa pañcatattvena pārvati //
ToḍalT, Navamaḥ paṭalaḥ, 43.2 ṣoḍaśenopacāreṇa pañcatattvena sundari //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 3.0 tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya ubhayapaṭṭodghaṭṭanāt prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjita upacārāt paramākāśādyabhidhānair abhidhīyate //
VNSūtraV zu VNSūtra, 13.1, 4.0 anāhataś cāsvaramūlollasitaparanādavisphāras tantrīmadhyamāsvarasaṃketaka ākaṇṭhakūpāntād upacārataḥ kṛtapratiṣṭhaḥ //
Ānandakanda
ĀK, 1, 2, 111.1 mānasairgandhapuṣpādyairupacāraiḥ prapūjayet /
ĀK, 1, 2, 185.1 upacāreṣu sarveṣu dadyādācamanaṃ priye /
ĀK, 1, 2, 185.2 sarvopacārānmūlena dadyātstotraṃ japecchive //
ĀK, 1, 3, 86.2 āvāhanāsanārghyādyair upacāraiśca ṣoḍaśaiḥ //
ĀK, 1, 12, 92.2 pañcopacāraiḥ sampūjya triṣu lokeṣu viśrutaḥ //
ĀK, 1, 16, 121.2 sarvopacāraiḥ sampūjya baliṃ dadyāt sahetukām //
Āryāsaptaśatī
Āsapt, 2, 120.1 upacārānunayās te kitavasyopekṣitāḥ sakhīvacasā /
Āsapt, 2, 530.1 vyajanādibhir upacāraiḥ kiṃ marupathikasya gṛhiṇi vihitair me /
Āsapt, 2, 609.1 sā śyāmā tanvaṅgī dahatā śītopacāratīvreṇa /
Āsapt, 2, 671.1 kṣīrasya tu dayitatvaṃ yato 'pi śāntopacāram āsādya /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
ĀVDīp zu Ca, Sū., 26, 36.2, 5.0 abhiprāyā iti tatra tatropacāreṇa tathā sāmānyaśabdādiprayogeṇa tantrakaraṇabuddhayaḥ sāmānyaśabdopacārādiprayogaś ca prakaraṇādivaśād eva sphuṭatvāt tathā prayojanavaśāc ca kriyate //
ĀVDīp zu Ca, Sū., 26, 36.2, 5.0 abhiprāyā iti tatra tatropacāreṇa tathā sāmānyaśabdādiprayogeṇa tantrakaraṇabuddhayaḥ sāmānyaśabdopacārādiprayogaś ca prakaraṇādivaśād eva sphuṭatvāt tathā prayojanavaśāc ca kriyate //
ĀVDīp zu Ca, Sū., 28, 4.7, 49.0 paryayaḥ viparyayaḥ tena śītoṣṇaviparītaguṇair ityarthaḥ tena śītasamutthe male uṣṇaṃ tathoṣṇasamutthe śītamupacāro bhavati //
ĀVDīp zu Ca, Śār., 1, 24.2, 5.0 yadyapi ca sāṃkhye āhaṃkārikāṇīndriyāṇi yaduktaṃ sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṃkārād iti tathāpi matabhedādbhautikatvam indriyāṇāṃ jñeyaṃ kiṃvā aupacārikam etadbhautikatvam indriyāṇāṃ jñeyam upacārabījaṃ ca yad guṇabhūyiṣṭhaṃ yad indriyaṃ gṛhṇāti tattadbhūyiṣṭham ityucyate cakṣustejo gṛhṇāti tena taijasam ucyate ityādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 76.2, 4.0 ātmādhiṣṭhitasyaiva manasaḥ kriyā upacārād ātmanaḥ kriyetyucyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 2.0 atītavedanācikitsā na mukhyā kiṃtu lokaprasiddhopacāreṇocyata iti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 13.0 sukhahetūpacāreṇeti ārogyahetucikitsāsevayā //
ĀVDīp zu Ca, Śār., 1, 109.2, 5.0 viṣamapravartanaṃ ca manogocarajanyatvenopacārād uktaṃ visadṛśamanoviṣayajñānād viṣamavāgdehapravṛttir api bhavati //
Śukasaptati
Śusa, 21, 5.2 sopacārāṇi vākyāni śatrūṇāmiha lakṣayet /
Śyainikaśāstra
Śyainikaśāstra, 5, 17.1 atastāpopaśamanān upacārān prayojayet /
Śyainikaśāstra, 5, 31.2 mātrāsaṃvardhanair nityam upacāraiḥ suśītalaiḥ //
Śyainikaśāstra, 5, 79.1 ityagadair uditair upacāraiḥ saṃvihitaiḥ suhitaiśca yathāvat /
Haribhaktivilāsa
HBhVil, 1, 17.1 rājopacārā gītādi mahānīrājanaṃ tathā /
HBhVil, 1, 24.1 viṣṇvarthadānaṃ vividhopacārā nyūnapūraṇam /
HBhVil, 2, 55.2 śaṅkhaṃ pūjopacārāṃś ca purolekhyaprakārataḥ //
HBhVil, 2, 157.3 mahārājopacāraiś ca śaktyāṃ sampūjanaṃ hareḥ //
HBhVil, 2, 165.2 viṣṇoḥ sarvartucaryā ca mahārājopacārataḥ //
HBhVil, 2, 167.1 śayanādyupacāraś ca rāmādīnāṃ ca cintanam //
HBhVil, 3, 332.2 pañcopacārāt dattvāpsu dhenumudrāṃ pradarśayet //
HBhVil, 5, 219.4 ādau sampūjayet sarvair upacāraiś ca mānasaiḥ //
HBhVil, 5, 220.1 lekhyā ye bahirarcāyām upacārā vibhāgaśaḥ /
HBhVil, 5, 222.1 athopacārair bāhyaiś ca svātmany eva sthitaṃ prabhum /
HBhVil, 5, 249.2 dhyātvā ṣoḍaśasaṃkhyātair upacāraiś ca mānasaiḥ /
HBhVil, 5, 419.2 na stutir nopacāraś ca śālagrāmaśilārcane //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 46.2 bhiṣaṅmithyopacāre ca prāyaścittaṃ vinirdiśet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 4, 16.1, 1.1 nirjalaṃ nirjaḍaṃ ḍalayor aikyāt aśiśiramityarthaḥ uṣṇamiti yāvad yadvā vicchāyaṃ dṛśyate ca lāvaṇye jalaśabdopacāraḥ muktāphalasya taralacchāyā eva lāvaṇyaśabdabodhikā yaduktaṃ /
Rasasaṃketakalikā
RSK, 4, 116.2 kāryaḥ śītopacāraśca yuvatyā bhiṣajā sadā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 94, 3.1 pañcopacārapūjāyām arcayen nandikeśvaram /
SkPur (Rkh), Revākhaṇḍa, 224, 10.1 nānopacārair vidhivan mantrapūrvaṃ yudhiṣṭhira /
Sātvatatantra
SātT, 4, 87.1 harilīlāśrutopacārapareṣu satataṃ tvayā /
Uḍḍāmareśvaratantra
UḍḍT, 7, 4.4 athotpāṭanavidhiḥ kathyate śanivāre śucir bhūtvā sāyaṃ saṃdhyādikaṃ vidhāya gandhapuṣpadhūpadīpanaivedyādibhiḥ pañcopacāraiḥ pūjādikaṃ vidhāya akṣataṃ phalaṃ haste gṛhītvā oṣadhisamīpe sthitvābhimantraṇaṃ kuryāt /
UḍḍT, 9, 36.2 iha gorocanayā bhūrjapattropari strīrūpāṃ pratimāṃ saṃlikhya ṣoḍaśopacāraiḥ pañcopacārair vā sampūjya tataḥ śayyāyām ekākī ekānte upaviśya tanmanā bhūtvā sahasraṃ japet tato māsānte tadbuddhyā svakīyāṃ bhāryāṃ pūjayet /
UḍḍT, 9, 36.2 iha gorocanayā bhūrjapattropari strīrūpāṃ pratimāṃ saṃlikhya ṣoḍaśopacāraiḥ pañcopacārair vā sampūjya tataḥ śayyāyām ekākī ekānte upaviśya tanmanā bhūtvā sahasraṃ japet tato māsānte tadbuddhyā svakīyāṃ bhāryāṃ pūjayet /
UḍḍT, 12, 25.1 puṣpair jāpair dakṣiṇādisopacārais tu pratyaham /
UḍḍT, 12, 40.6 pūrvavelāyām ādarśadīpasamīpe ṣaḍaṅgulena bhājane sūryamaṇḍale kumāraṃ vāme veśayati pūrvam ayutajapaḥ kartavyaḥ pañcopacāreṇa pūjā ca kartavyā pūrvābhiś ca svarājye /