Occurrences

Carakasaṃhitā
Nyāyasūtra
Saundarānanda
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Ratnaṭīkā
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Ayurvedarasāyana
Garuḍapurāṇa
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Sarvāṅgasundarā
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Haribhaktivilāsa

Carakasaṃhitā
Ca, Sū., 13, 64.2 snehamithyopacārāddhi jāyante dāruṇā gadāḥ //
Ca, Sū., 13, 79.2 sneho mithyopacārācca vyāpadyetātisevitaḥ //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Nid., 1, 28.0 viṣamāśanād anaśanād annaparivartād ṛtuvyāpatter asātmyagandhopaghrāṇād viṣopahatasya codakasyopayogād garebhyo girīṇāṃ copaśleṣāt snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogāt mithyāsaṃsarjanādvā strīṇāṃ ca viṣamaprajananāt prajātānāṃ ca mithyopacārād yathoktānāṃ ca hetūnāṃ miśrībhāvād yathānidānaṃ dvandvānām anyatamaḥ sarve vā trayo doṣā yugapat prakopam āpadyante te prakupitās tayaivānupūrvyā jvaram abhinirvartayanti //
Nyāyasūtra
NyāSū, 2, 2, 13.0 ādimatvāt aindriyakatvāt kṛtakavat upacārāt ca //
NyāSū, 2, 2, 14.0 na ghaṭābhāvasāmānyanityatvāt nityeṣu api anityavat upacārāt ca //
NyāSū, 2, 2, 30.0 nānyatve api abhyāsasya upacārāt //
NyāSū, 2, 2, 61.0 vyaktyākṛtijātisaṃnidhopacārāt saṃśayaḥ //
NyāSū, 2, 2, 62.0 yā śabdasamūhatyāgaparigrahasaṅkhyāvṛddhyapacayavarṇasamāsānubandhānāṃ vyaktopacārāt vyaktiḥ //
Saundarānanda
SaundĀ, 18, 63.1 ityeṣā vyupaśāntaye na rataye mokṣārthagarbhā kṛtiḥ śrotṝṇāṃ grahaṇārthamanyamanasāṃ kāvyopacārāt kṛtā /
Vaiśeṣikasūtra
VaiśSū, 3, 2, 11.1 devadatto gacchati viṣṇumitro gacchatīti copacārāccharīrapratyakṣaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 5.1 raseṣu vyapadiśyante sāhacaryopacārataḥ /
AHS, Utt., 25, 22.1 vraṇo mithyopacārācca naiva sādhyo 'pi sidhyati /
Daśakumāracarita
DKCar, 2, 1, 78.1 devo 'pi harṣāviddhamabhyutthitaḥ kathaṃ samasta eṣa mitragaṇaḥ samāgataḥ ko nāmāyamabhyudayaḥ iti kṛtayathocitopacārān nirbharataraṃ parirebhe //
Kāmasūtra
KāSū, 2, 10, 16.1 tatropacārān nādriyeta //
Kūrmapurāṇa
KūPur, 1, 4, 11.2 aharna vidyate tasya na rātrirhyupacārataḥ //
KūPur, 1, 28, 35.1 ye taṃ viprā niṣevante yena kenopacārataḥ /
Laṅkāvatārasūtra
LAS, 1, 44.48 niṣadya upacārātsmitapūrvaṃ bhagavatā kṛtāvakāśo bhagavantaṃ praśnadvayaṃ pṛcchati sma pṛṣṭā mayā pūrvakāstathāgatā arhantaḥ samyaksaṃbuddhāḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.2, 3.0 tatrādidharmāvasthasya tāvadāyatane vāsa ityatrāyatanaśabdo gurāv eva draṣṭavyo liṅgakartetyādijñāpakādupacārād vā pañcaśabdavat //
Suśrutasaṃhitā
Su, Utt., 18, 30.1 mithyopacārādanayor yo vyādhirupajāyate /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 9, 1.0 kāryaṃ kriyā kriyāviśeṣeṇāviṣṭasya vastuna ārambhasthitivināśakriyā dṛṣṭvā ekasyāpi kālasya nānātvopacārād ārambhakālādivyapadeśaḥ //
Viṣṇupurāṇa
ViPur, 1, 3, 4.1 utpannaḥ procyate vidvan nitya evopacārataḥ //
ViPur, 1, 9, 45.1 procyate parameśo hi yaḥ śuddho 'py upacārataḥ /
ViPur, 6, 5, 77.2 śabdo 'yaṃ nopacāreṇa anyatra hy upacārataḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 3.0 kāryakāraṇayor abhedopacārāt bhūtaśabdena bhautikamucyate //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 3.0 yastu madhuro guruḥ amlo laghurityādi vyapadeśaḥ sa sāhacaryopacārataḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 8.1, 7.0 tadātmakatvaṃ kāryakāraṇayor abhedopacārāt //
Garuḍapurāṇa
GarPur, 1, 146, 23.3 strīṇāṃ prasavavaiṣamyāttathā mithyopacārataḥ //
GarPur, 1, 156, 20.1 indriyārtheṣu laulyaṃ ca krodho duḥkhopacārataḥ /
Mātṛkābhedatantra
MBhT, 5, 11.2 pūjayed bahuyatnena ṣoḍaśenopacārataḥ //
MBhT, 11, 7.2 athavā parameśāni yathāśaktyupacārataḥ //
MBhT, 13, 18.2 yatnena gurum ānīya dvāviṃśadupacārataḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 12.1 parigrahasya ghoratvād ghoroktir upacārataḥ /
MṛgT, Vidyāpāda, 5, 17.2 kartṛtvaṃ tadabhinnatvāttadvadevopacārataḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 4.3 kartṛtvaṃ tadabhinnatvāt tadvad evopacārataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 4.0 yeyaṃ parameśvarasya ghorarūpoktiḥ sā na vāstavī kiṃtu parigrahasya svaśaktyuttejitasāmarthyasyāśuddhādhvādhikārinikurambasya ghoratvād ghoraśaktirdeva upacārāducyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 4.0 ityanayā dṛśā tasmāj jñānād abhinnatvāt kartṛtvamapi tathaivopacārādānantyaṃ pratipadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 5.1, 2.1 yattu raseṣu vyapadiśyante tat sāhacaryopacārataḥ //
SarvSund zu AHS, Sū., 9, 5.1, 5.0 sāhacaryeṇa tulyāśrayatvenopacāraḥ sāhacaryopacāraḥ tasmāt sāhacaryopacārato gurvādayo guṇā raseṣu madhurādiṣu vyapadiśyante //
SarvSund zu AHS, Sū., 9, 29, 12.3 raseṣu vyapadiśyante sāhacaryopacārataḥ //
SarvSund zu AHS, Utt., 39, 23.2, 16.0 kārye kāraṇopacārād evam //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 3.0 tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya ubhayapaṭṭodghaṭṭanāt prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjita upacārāt paramākāśādyabhidhānair abhidhīyate //
VNSūtraV zu VNSūtra, 13.1, 4.0 anāhataś cāsvaramūlollasitaparanādavisphāras tantrīmadhyamāsvarasaṃketaka ākaṇṭhakūpāntād upacārataḥ kṛtapratiṣṭhaḥ //
Ānandakanda
ĀK, 1, 2, 185.2 sarvopacārānmūlena dadyātstotraṃ japecchive //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
ĀVDīp zu Ca, Śār., 1, 76.2, 4.0 ātmādhiṣṭhitasyaiva manasaḥ kriyā upacārād ātmanaḥ kriyetyucyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 109.2, 5.0 viṣamapravartanaṃ ca manogocarajanyatvenopacārād uktaṃ visadṛśamanoviṣayajñānād viṣamavāgdehapravṛttir api bhavati //
Haribhaktivilāsa
HBhVil, 2, 165.2 viṣṇoḥ sarvartucaryā ca mahārājopacārataḥ //
HBhVil, 3, 332.2 pañcopacārāt dattvāpsu dhenumudrāṃ pradarśayet //