Occurrences

Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Kṛṣṇāmṛtamahārṇava
Rājanighaṇṭu

Maitrāyaṇīsaṃhitā
MS, 2, 7, 7, 8.1 yad atty upajihvikā yad vamro atisarpati /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 74.1 yad atty upajihvikā yad vamro atisarpati /
Śatapathabrāhmaṇa
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
Ṛgveda
ṚV, 8, 102, 21.1 yad atty upajihvikā yad vamro atisarpati /
Carakasaṃhitā
Ca, Sū., 5, 30.1 śleṣmapraseko vaisvaryaṃ galaśuṇḍyupajihvikā /
Ca, Sū., 18, 19.2 āśu saṃjanayecchothaṃ jāyate 'syopajihvikā //
Ca, Sū., 28, 14.2 pūtimāṃsālajīgaṇḍagaṇḍamālopajihvikāḥ //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 21, 68.2 daśane sphuṭite dantabhedaḥ pakvopajihvikā //
Kāmasūtra
KāSū, 7, 2, 31.0 tathā somalatāvalgujabhṛṅgalohopajihvikācūrṇair vyādhighātakajambūphalarasaniryāsena ghanīkṛtena liptasaṃbādhāṃ gacchato rāgo naśyati //
Suśrutasaṃhitā
Su, Sū., 25, 9.1 lekhyāścatasro rohiṇyaḥ kilāsam upajihvikā /
Su, Nid., 16, 36.1 jihvāgatāstu kaṇṭakāstrividhāstribhir doṣaiḥ alāsa upajihvikā ceti //
Su, Nid., 16, 39.2 prasekakaṇḍūparidāhayuktā prakathyate 'sāvupajihviketi //
Su, Cik., 22, 65.2 upajihvikavaccāpi sādhayedadhijihvikām //
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 49.2, 1.2 tatraikādaśendriyavadhā bādhiryam andhatā prasuptir upajihvikā ghrāṇapāko mūkatā kuṇitvaṃ khāñjyaṃ gudāvartaḥ klaibyam unmāda iti /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 78.1 nūnaṃ tat kaṇṭhaśālūkam athavā 'py upajihvikā /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 45.0 anyādhomūlajihvā syāt pratijihvopajihvikā //