Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Narmamālā
Rasaratnākara
Tantrāloka
Ānandakanda
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 16.1 avratānām amantrāṇāṃ jātimātropajīvinām /
Gautamadharmasūtra
GautDhS, 2, 1, 32.1 etenātmanopajīvino vyākhyātāḥ //
GautDhS, 2, 6, 18.1 kuṇḍāśisomavikrayyagāradāhigaradāvakīrṇigaṇapreṣyāgamyāgāmihiṃsraparivittiparivettṛparyāhitaparyādhātṛtyaktātmadurvālakunakhiśyāvadantaśvitripaunarbhavakitavājaparājapreṣyaprātirūpikaśūdrāpatinirākṛtikilāsikusīdivaṇijśilpopajīvijyāvāditratālanṛtyagītaśīlān //
Gopathabrāhmaṇa
GB, 2, 2, 5, 10.0 tasya pramādād yadi vāpy asāṃnidhyād yathā bhinnā naur agādhe mahaty udake saṃplaven matsyakacchapaśiṃśumāranakramakarapurīkayajaṣarajasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvinām //
GB, 2, 2, 5, 11.0 evaṃ khalv api yajñaś chinnabhinno 'padhvasta utpātādbhuto bahulo 'tharvabhir asaṃskṛto 'suragandharvayakṣarākṣasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvināṃ //
Jaiminīyabrāhmaṇa
JB, 1, 144, 24.0 īśvaro hopajīvī bhavitor yo 'nyasyānuvartma gāyati //
JB, 1, 333, 6.0 īśvaro hopajīvī bhavitor yo 'nyasyānuvartma gāyati //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 5, 6.0 dvirātreṇa rājopajīvinaṃ trirātreṇa rājānaṃ catūrātreṇa grāmaṃ pañcarātreṇa nagaraṃ ṣaḍrātreṇa janapadaṃ saptarātreṇāsurarakṣāṃsy aṣṭarātreṇa pitṛpiśācān navarātreṇa yakṣān daśarātreṇa gandharvāpsaraso 'rdhamāsena vaiśravaṇaṃ māsenendraṃ caturbhiḥ prajāpatiṃ saṃvatsareṇa yat kiṃ ca jagat sarvaṃ hāsya guṇībhavati //
Vasiṣṭhadharmasūtra
VasDhS, 3, 5.1 avratānām amantrāṇāṃ jātimātropajīvinām /
VasDhS, 19, 27.1 tadupajīvino vā dadyuḥ //
Arthaśāstra
ArthaŚ, 1, 11, 22.1 pūjitāścārthamānābhyāṃ rājñā rājopajīvinām /
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 7, 5.1 sahagrāhiṇaḥ pratibhuvaḥ karmopajīvinaḥ putrā bhrātaro bhāryā duhitaro bhṛtyāścāsya karmacchedaṃ vaheyuḥ //
ArthaŚ, 2, 12, 21.1 stenam anisṛṣṭopajīvinaṃ ca baddhaṃ karma kārayet daṇḍopakāriṇaṃ ca //
ArthaŚ, 2, 12, 32.1 vilavaṇam uttamaṃ daṇḍaṃ dadyād anisṛṣṭopajīvī cānyatra vānaprasthebhyaḥ //
ArthaŚ, 2, 17, 17.2 ājīvapurarakṣārthāḥ kāryāḥ kupyopajīvinā //
Carakasaṃhitā
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Mahābhārata
MBh, 1, 79, 6.2 sahopajīvibhiścaiva tāṃ jarāṃ nābhikāmaye /
MBh, 1, 129, 17.1 satataṃ nirayaṃ prāptāḥ parapiṇḍopajīvinaḥ /
MBh, 1, 129, 18.69 satataṃ nirayaṃ prāptāḥ parapiṇḍopajīvinaḥ /
MBh, 2, 5, 103.3 yathoktam avahāryante śulkaṃ śulkopajīvibhiḥ //
MBh, 3, 181, 17.1 kāmakrodhābhibhūtās te māyāvyājopajīvinaḥ /
MBh, 3, 188, 71.2 āśramān abhipatsyanti phalamūlopajīvinaḥ //
MBh, 3, 246, 18.2 āgamya bubhuje sarvam annam uñchopajīvinaḥ //
MBh, 4, 2, 5.4 raṅgopajīvinaḥ sārāḥ pareṣāṃ ca bhayāvahāḥ /
MBh, 4, 4, 34.2 upajīvī bhaved rājño viṣaye cāpi yo vaset //
MBh, 5, 33, 64.2 mitrāṇyamitrā madhyasthā upajīvyopajīvinaḥ //
MBh, 5, 131, 38.1 bhṛtyair vihīyamānānāṃ parapiṇḍopajīvinām /
MBh, 5, 144, 15.1 ayaṃ hi kālaḥ samprāpto dhārtarāṣṭropajīvinām /
MBh, 5, 196, 18.1 sagajāśvamanuṣyāṇāṃ ye ca śilpopajīvinaḥ /
MBh, 6, 10, 12.1 anye tato 'parijñātā hrasvā hrasvopajīvinaḥ /
MBh, 6, 12, 35.1 mānaseṣu mahārāja vaiśyāḥ karmopajīvinaḥ /
MBh, 6, 108, 28.1 nāyaṃ saṃrakṣituṃ kālaḥ prāṇān putropajīvibhiḥ /
MBh, 7, 87, 41.1 tena saṃbhāvitā nityaṃ paravīryopajīvinā /
MBh, 8, 12, 24.1 nirveṣṭuṃ bhartṛpiṇḍaṃ hi kālo 'yam upajīvinām /
MBh, 11, 9, 18.1 śilpino vaṇijo vaiśyāḥ sarvakarmopajīvinaḥ /
MBh, 12, 56, 49.1 avamanyanti bhartāraṃ saṃharṣād upajīvinaḥ /
MBh, 12, 112, 59.1 bahavaḥ paṇḍitā lubdhāḥ sarve māyopajīvinaḥ /
MBh, 12, 135, 11.2 babandhur vividhair yogair matsyānmatsyopajīvinaḥ //
MBh, 12, 181, 12.1 goṣu vṛttiṃ samādhāya pītāḥ kṛṣyupajīvinaḥ /
MBh, 12, 181, 13.1 hiṃsānṛtapriyā lubdhāḥ sarvakarmopajīvinaḥ /
MBh, 13, 27, 51.1 yathopajīvināṃ dhenur devādīnāṃ dharā smṛtā /
MBh, 13, 27, 51.2 tathopajīvināṃ gaṅgā sarvaprāṇabhṛtām iha //
MBh, 13, 33, 13.1 nānākarmasu yuktānāṃ bahukarmopajīvinām /
MBh, 13, 48, 21.1 niṣādo mudgaraṃ sūte dāśaṃ nāvopajīvinam /
MBh, 13, 48, 22.1 caturo māgadhī sūte krūrānmāyopajīvinaḥ /
MBh, 13, 48, 23.1 vaidehakācca pāpiṣṭhaṃ krūraṃ bhāryopajīvinam /
MBh, 13, 58, 13.2 arhanto nityasattvasthā yathālabdhopajīvinaḥ //
MBh, 13, 95, 64.1 dveṣyo bhāryopajīvī syād dūrabandhuśca vairavān /
MBh, 13, 116, 23.2 arogāṇām apāpānāṃ pāpair māṃsopajīvibhiḥ //
MBh, 13, 130, 3.2 vānaprastheṣu deveśa svaśarīropajīviṣu //
MBh, 14, 42, 7.2 māṃsaśoṇitasaṃghātā anyonyasyopajīvinaḥ //
Manusmṛti
ManuS, 7, 138.1 kārukāñ śilpinaś caiva śūdrāṃś cātmopajīvinaḥ /
ManuS, 8, 20.1 jātimātropajīvī vā kāmaṃ syād brāhmaṇabruvaḥ /
ManuS, 9, 253.1 prakāśavañcakās teṣāṃ nānāpaṇyopajīvinaḥ /
ManuS, 12, 114.1 avratānām amantrāṇāṃ jātimātropajīvinām /
Rāmāyaṇa
Rām, Ay, 28, 19.2 teṣām api ca me bhūyaḥ sarveṣāṃ copajīvinām //
Rām, Ay, 29, 18.1 athābravīd bāṣpakalāṃs tiṣṭhataś copajīvinaḥ /
Rām, Ay, 29, 18.2 sampradāya bahu dravyam ekaikasyopajīvinaḥ //
Rām, Ay, 29, 20.1 ity uktvā duḥkhitaṃ sarvaṃ janaṃ tam upajīvinam /
Rām, Ay, 29, 20.3 tato 'sya dhanam ājahruḥ sarvam evopajīvinaḥ //
Rām, Ay, 31, 3.2 brāhmaṇebhyo dhanaṃ dattvā sarvaṃ caivopajīvinām //
Rām, Ay, 48, 7.1 dārūṇi paribhinnāni vanajair upajīvibhiḥ /
Rām, Ār, 9, 6.2 bhakṣyante rākṣasair bhīmair naramāṃsopajīvibhiḥ //
Rām, Su, 27, 1.2 śubhāṃ nimittāni śubhāni bhejire naraṃ śriyā juṣṭam ivopajīvinaḥ //
Rām, Yu, 20, 5.1 na tāvat sadṛśaṃ nāma sacivair upajīvibhiḥ /
Saundarānanda
SaundĀ, 3, 30.1 na jihiṃsa sūkṣmamapi jantumapi paravadhopajīvinaḥ /
Daśakumāracarita
DKCar, 2, 2, 78.1 tasya ca mama ca vapurvasunī nimittīkṛtya vairaṃ vairopajīvibhiḥ pauradhūrtair udapādyata //
DKCar, 2, 6, 270.1 sa cānuyukto dhūrtaḥ savinayamāvedayat viditameva khalu vaḥ yathāhaṃ yuṣmadājñayā pitṛvanamabhirakṣya tadupajīvī prativasāmi //
Kāmasūtra
KāSū, 1, 4, 16.1 bhuktavibhavastu guṇavān sakalatro veśe goṣṭhyāṃ ca bahumatas tadupajīvī ca viṭaḥ //
KāSū, 7, 1, 2.5 etena raṅgopajīvināṃ kanyā vyākhyātāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 680.2 śilpopajīvino ye tu śilpinaḥ parikīrtitāḥ //
KātySmṛ, 1, 958.1 rājakrīḍāsu ye saktā rājavṛttyupajīvinaḥ /
Kūrmapurāṇa
KūPur, 1, 2, 90.1 anyonyam anuraktāste hyanyonyamupajīvinaḥ /
KūPur, 1, 28, 17.2 tāḍayanti dvijendrāṃśca śūdrā rājopajīvinaḥ //
KūPur, 1, 28, 21.1 vāhanasthān samāvṛtya śūdrāñ śūdropajīvinaḥ /
KūPur, 1, 28, 22.1 adhyāpayanti vai vedāñ śūdrāñ śūdropajīvinaḥ /
KūPur, 2, 17, 5.1 cakropajīvirajakataskaradhvajināṃ tathā /
KūPur, 2, 32, 36.3 gatvā cāndrāyaṇaṃ kuryāt tathā carmopajīvinīm //
Liṅgapurāṇa
LiPur, 1, 8, 34.2 śaivalā jhaṣakā matsyāḥ sattvā matsyopajīvinaḥ //
LiPur, 1, 40, 12.1 akṣatriyāś ca rājāno viprāḥ śūdropajīvinaḥ /
LiPur, 1, 40, 17.2 vāhanasthān samāvṛtya śūdrāñśūdropajīvinaḥ //
LiPur, 1, 70, 80.1 anyonyamithunā hyete anyonyamupajīvinaḥ /
Matsyapurāṇa
MPur, 33, 6.2 sahopajīvibhiścaiva tajjarāṃ nābhikāmaye //
MPur, 114, 19.2 anye tebhyaḥ parijñātā hrasvā hrasvopajīvinaḥ //
MPur, 131, 5.2 upatasthuḥ payodābhā ye ca giryupajīvinaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 111.2 arthopajīvināmartho dhṛtirudvegacetasām //
Suśrutasaṃhitā
Su, Utt., 37, 18.2 nivṛttācāraśauceṣu parapākopajīviṣu //
Vaikhānasadharmasūtra
VaikhDhS, 1, 5.2 vārttāvṛttiḥ kṛṣigorakṣyavāṇijyopajīvī /
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Viṣṇupurāṇa
ViPur, 2, 6, 22.1 raṅgopajīvī kaivartaḥ kuṇḍāśī garadastathā /
ViPur, 5, 19, 8.2 bibhemi kaṃsāddhigjanma parapiṇḍopajīvinām //
ViPur, 6, 1, 36.2 śūdravṛttyā pravartsyanti kārukarmopajīvinaḥ //
Viṣṇusmṛti
ViSmṛ, 5, 180.1 utkocopajīvināṃ sabhyānāṃ ca //
Bhāgavatapurāṇa
BhāgPur, 10, 5, 15.2 sūtamāgadhavandibhyo ye 'nye vidyopajīvinaḥ //
BhāgPur, 11, 8, 25.1 āgateṣv apayāteṣu sā saṃketopajīvinī /
Garuḍapurāṇa
GarPur, 1, 47, 46.2 kiṃcid adūrataḥ kāryā maṭhāstatropajīvinām //
GarPur, 1, 96, 61.2 cikitsakāturakruddhaklībaraṅgopajīvinām //
GarPur, 1, 105, 14.1 sachūdraviṭkṣatrabandhor ninditārthopajīvitā /
Hitopadeśa
Hitop, 1, 25.3 parabhāgyopajīvī ca ṣaḍ ete nityaduḥkhitāḥ //
Hitop, 2, 32.14 yato vinā vidhuradarśanaṃ svāmina upajīviṣu mandādarā bhavanti /
Kathāsaritsāgara
KSS, 1, 7, 20.2 taṇḍulā me pradattāśca tatra devopajīvibhiḥ //
KSS, 2, 4, 6.2 gajabandharasāsaktavatsarājopajīvinaḥ //
KSS, 4, 1, 115.2 māsamātraṃ sthitābhūvaṃ kṛcchrakarmopajīvinī //
KSS, 5, 1, 131.2 so 'rthitaścābhavallobhād upacāropajīvinā //
KSS, 5, 1, 200.2 jālopajīvino dhūrtā dhārāyāṃ dhīvarā iva //
Kṛṣiparāśara
KṛṣiPar, 1, 6.2 devāsuramanuṣyāśca sarve cānnopajīvinaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 3.1 viṣayavaicitryaṃ tu yathājaladharanipatajjalakaṇopajīvitvaṃ cātakānāṃ mayūrāṇām avakarāhāratvaṃ kukkuṭādīnāṃ ca kamalakiñjalkarasāsvādanaṃ madhukarasārasānām ityādi /
Narmamālā
KṣNarm, 3, 61.1 nāpitaḥ śalyahartāyaṃ nṛṇāṃ yenopajīvinā /
Rasaratnākara
RRĀ, Ras.kh., 4, 40.1 oṃ haḥ amṛte amṛtaśakti amṛtagandhopajīvi niṣpannaṃ candrāmṛtam ājñāpitaṃkuru kurusvāhā he he haṃ haḥ gaṃ iti gandhakalohayorbhakṣaṇamantraḥ /
Tantrāloka
TĀ, 4, 48.2 bhittiḥ paropajīvitvaṃ parā prajñātha tatkṛtiḥ //
Ānandakanda
ĀK, 1, 15, 16.2 yāvattailopajīvī syāt tāvat kṣīraudanāśanaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 4.1 avratānām amantrāṇāṃ jātimātropajīvinām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 18.2 adattadānā jāyante parabhāgyopajīvinaḥ /