Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kāmasūtra
Liṅgapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Rasaratnasamuccaya
Rasendrasārasaṃgraha
Rājanighaṇṭu

Carakasaṃhitā
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Mahābhārata
MBh, 1, 151, 1.18 saghṛtaṃ sopadaṃśaṃ ca sūpair nānāvidhaiḥ saha /
Rāmāyaṇa
Rām, Ay, 55, 5.1 bhuktvāśanaṃ viśālākṣī sūpadaṃśānvitaṃ śubham /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 11, 15.1 pibed guḍopadaṃśān vā lihyād etān pṛthak pṛthak /
AHS, Utt., 33, 5.1 janayantyupadaṃśādīn upadaṃśo 'tra pañcadhā /
AHS, Utt., 33, 5.1 janayantyupadaṃśādīn upadaṃśo 'tra pañcadhā /
AHS, Utt., 34, 1.3 meḍhramadhye sirāṃ vidhyed upadaṃśe navotthite /
AHS, Utt., 34, 5.2 lepaḥ kṣaudrayutaiḥ sūkṣmairupadaṃśavraṇāpahaḥ //
AHS, Utt., 34, 8.1 arśasāṃ chinnadagdhānāṃ kriyā kāryopadaṃśavat /
AHS, Utt., 39, 126.1 vikañcukaprājyarasonagarbhān saśūlyamāṃsān vividhopadaṃśān /
Daśakumāracarita
DKCar, 2, 6, 154.1 tathānuṣṭhite ca tayā dvitrānupadaṃśānupapādya tadannamaṇḍam ārdravālukopahitanavaśarāvagatam iti mṛdunā tālavṛntānilena śītalīkṛtya salavaṇasaṃbhāraṃ dattāṅgāradhūpavāsaṃ ca sampādya tadapyāmalakaṃ ślakṣṇapiṣṭamutpalagandhi kṛtvā dhātrīmukhena snānāya tamacodayat //
DKCar, 2, 6, 159.1 tatastasya śālyodanasya darvīdvayaṃ dattvā sarpirmātrāṃ sūpamupadaṃśaṃ copajahāra //
Kāmasūtra
KāSū, 1, 4, 10.1 tatra madhumaireyasurāsavān vividhalavaṇaphalaharitaśākatiktakaṭukāmlopadaṃśān veśyāḥ pāyayeyur anupibeyuśca /
KāSū, 2, 10, 2.5 accharasakayūṣam amlayavāgūṃ bhṛṣṭamāṃsopadaṃśāni pānakāni cūtaphalāni śuṣkamāṃsaṃ mātuluṅgacukrakāṇi saśarkarāṇi ca yathādeśasātmyaṃ ca /
Liṅgapurāṇa
LiPur, 1, 81, 38.2 saghṛtaṃ sopadaṃśaṃ ca sarvadravyasamanvitam //
Suśrutasaṃhitā
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 25, 5.1 adhruṣaścopadaṃśāś ca māṃsakandyadhimāṃsakaḥ /
Su, Sū., 25, 14.2 trayastrayaścopadaṃśāḥ stanarogā vidārikā //
Su, Nid., 12, 1.1 athāto vṛddhyupadaṃśaślīpadānāṃ nidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 19, 25.1 upadaṃśeṣu sādhyeṣu snigdhasvinnasya dehinaḥ /
Su, Cik., 19, 41.2 taccūrṇaṃ kṣaudrasaṃyuktam upadaṃśeṣu pūjitam //
Su, Cik., 19, 45.1 etat sarvopadaṃśeṣu śreṣṭhaṃ ropaṇamiṣyate /
Su, Cik., 19, 47.1 upadaṃśavisarpāṇām etacchāntikaraṃ param /
Su, Cik., 19, 48.1 upadaṃśaṃ nihantyeṣa vṛkṣamindrāśaniryathā /
Su, Cik., 19, 48.2 upadaṃśadvaye 'pyetāṃ pratyākhyāyācaret kriyām //
Su, Cik., 19, 49.2 upadaṃśe viśeṣeṇa śṛṇu bhūyastridoṣaje //
Su, Cik., 24, 128.1 upadaṃśastathā vāyoḥ kopaḥ śukrasya ca kṣayaḥ /
Su, Cik., 35, 5.1 tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu cātyartham upayujyate //
Su, Utt., 40, 149.2 māṣān susiddhān ghṛtamaṇḍayuktān khādecca dadhnā maricopadaṃśān //
Su, Utt., 41, 38.1 māṃsopadaṃśāṃśca pibedariṣṭān mārdvīkayuktān madirāśca sevyāḥ /
Su, Utt., 47, 81.1 jalaplutaścandanabhūṣitāṅgaḥ sragvī sabhaktāṃ piśitopadaṃśām /
Su, Utt., 52, 37.2 guḍodakaṃ vā kvathitaṃ pibeddhi kṣaudreṇa śītaṃ maricopadaṃśam //
Su, Utt., 55, 23.2 māṃsopadaṃśaṃ madhu vā pibedvā sīdhu gauḍikam //
Su, Utt., 58, 30.2 madhu māṃsopadaṃśaṃ vā pibedvāpyatha gauḍikam //
Su, Utt., 64, 53.2 ariṣṭāsavamaireyān sopadaṃśāṃstu yuktitaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Rasaratnasamuccaya
RRS, 16, 120.1 madhyaṃdine tato bhojyaṃ ghṛtatakropadaṃśayuk /
Rasendrasārasaṃgraha
RSS, 1, 187.1 nāḍīvraṇaṃ vraṇaṃ duṣṭam upadaṃśaṃ vicarcikām /
Rājanighaṇṭu
RājNigh, Śat., 21.2 kākāmraḥ kaṇṭakiphalo 'py upadaṃśo munihvayaḥ //
RājNigh, Mūl., 26.2 upadaṃśaḥ kṣamādaṃśo jñeyaḥ komalapattrakaḥ /
RājNigh, Rogādivarga, 73.2 upadaṃśo vidaṃśaḥ syāt saṃdhāno rocakaśca saḥ //