Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kāmasūtra
Suśrutasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 11, 15.1 pibed guḍopadaṃśān vā lihyād etān pṛthak pṛthak /
AHS, Utt., 39, 126.1 vikañcukaprājyarasonagarbhān saśūlyamāṃsān vividhopadaṃśān /
Daśakumāracarita
DKCar, 2, 6, 154.1 tathānuṣṭhite ca tayā dvitrānupadaṃśānupapādya tadannamaṇḍam ārdravālukopahitanavaśarāvagatam iti mṛdunā tālavṛntānilena śītalīkṛtya salavaṇasaṃbhāraṃ dattāṅgāradhūpavāsaṃ ca sampādya tadapyāmalakaṃ ślakṣṇapiṣṭamutpalagandhi kṛtvā dhātrīmukhena snānāya tamacodayat //
Kāmasūtra
KāSū, 1, 4, 10.1 tatra madhumaireyasurāsavān vividhalavaṇaphalaharitaśākatiktakaṭukāmlopadaṃśān veśyāḥ pāyayeyur anupibeyuśca /
Suśrutasaṃhitā
Su, Utt., 40, 149.2 māṣān susiddhān ghṛtamaṇḍayuktān khādecca dadhnā maricopadaṃśān //
Su, Utt., 41, 38.1 māṃsopadaṃśāṃśca pibedariṣṭān mārdvīkayuktān madirāśca sevyāḥ /
Su, Utt., 64, 53.2 ariṣṭāsavamaireyān sopadaṃśāṃstu yuktitaḥ //