Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Nirukta
Pāraskaragṛhyasūtra
Taittirīyopaniṣad
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Madanapālanighaṇṭu
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Carakatattvapradīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 2, 16, 1.1 prajākāmasyopadeśaḥ //
BaudhDhS, 2, 16, 13.1 tasyopadeśaḥ śrutisāmānyenopadiśyate //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 2, 61.1 tasyopadeśāt pratipattir avasānaṃ ca //
Gautamadharmasūtra
GautDhS, 2, 2, 31.1 tān ācāryopadeśo daṇḍaś ca pālayate //
Jaiminīyaśrautasūtra
JaimŚS, 15, 2.0 evam evetarayoḥ savanayoś chandaḥsavanopadeśaṃ gaṇavatsavanamukhīyeṣu //
Kātyāyanaśrautasūtra
KātyŚS, 1, 7, 6.0 na kṛtsnopadeśāt //
KātyŚS, 1, 8, 17.0 bhāṣikasvaro vopapannamantropadeśāt //
KātyŚS, 5, 4, 29.0 priyeṇa dhāmneti vāviśeṣopadeśāt //
KātyŚS, 6, 1, 19.0 abhimantraṇaśeṣo vāviśeṣopadeśāt //
KātyŚS, 6, 7, 17.0 agnīṣomīyo vā viśeṣopadeśāt //
KātyŚS, 10, 1, 11.0 ardhaṃ vāviśeṣopadeśāt //
KātyŚS, 10, 3, 14.0 triparyāyān vābhiṣavopadeśāt //
KātyŚS, 10, 7, 15.0 paśudevatāvanaspatibhyāṃ vā somopadeśād itarāsām //
Nirukta
N, 1, 1, 14.0 ada iti sattvānām upadeśo gaur aśvaḥ puruṣo hastīti //
N, 1, 2, 2.0 ayugapad utpannānāṃ vā śabdānām itaretaropadeśaḥ śāstrakṛto yogaśca //
Pāraskaragṛhyasūtra
PārGS, 2, 13, 5.0 na vāgnyupadeśāvapanānuṣaṅgācca //
Taittirīyopaniṣad
TU, 1, 11, 4.5 eṣa upadeśaḥ /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 1, 6.0 tau samānopadeśau //
Vasiṣṭhadharmasūtra
VasDhS, 12, 4.1 na tu snātakaḥ kṣudhāvasīded ity upadeśaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 32, 12.0 anadhyāyo niśāyām anyatra dharmopadeśācchiṣyebhyaḥ //
Arthaśāstra
ArthaŚ, 1, 7, 1.1 tasmād ariṣaḍvargatyāgenendriyajayaṃ kurvīta vṛddhasaṃyogena prajñām cāreṇa cakṣuḥ utthānena yogakṣemasādhanam kāryānuśāsanena svadharmasthāpanam vinayaṃ vidyopadeśena lokapriyatvam arthasaṃyogena hitena vṛttim //
ArthaŚ, 1, 17, 32.1 evam ayaṃ navabuddhir yad yad ucyate tat tatśāstropadeśam ivābhijānāti //
ArthaŚ, 2, 13, 29.1 tenopadeśena rūpyasuvarṇaṃ dadyād ādadīta ca //
ArthaŚ, 4, 5, 13.1 gṛhītān samāhartā paurajānapadānāṃ darśayet coragrahaṇīṃ vidyām adhīte rājā tasyopadeśād ime corā gṛhītāḥ bhūyaśca grahīṣyāmi vārayitavyo vaḥ svajanaḥ pāpācāra iti //
ArthaŚ, 4, 5, 14.1 yaṃ cātrāpasarpopadeśena śamyāpratodādīnām apahartāraṃ jānīyāt tam eṣāṃ pratyādiśed eṣa rājñaḥ prabhāvaḥ iti //
ArthaŚ, 4, 6, 17.2 karmābhigrahastu muṣitaveśmanaḥ praveśaniṣkasanam advāreṇa dvārasya saṃdhinā bījena vā vedham uttamāgārasya jālavātāyananīpravedham ārohaṇāvataraṇe ca kuḍyasya vedham upakhananaṃ vā gūḍhadravyanikṣepaṇagrahaṇopāyam upadeśopalabhyam abhyantaracchedotkaraparimardopakaraṇam abhyantarakṛtaṃ vidyāt //
Aṣṭasāhasrikā
ASāh, 2, 2.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat imānyārya subhūte saṃbahulāni devaputrasahasrāṇi asyāṃ parṣadi saṃnipatitāni saṃniṣaṇṇāni āryasya subhūterantikātprajñāpāramitāṃ śrotukāmāni bodhisattvānāṃ mahāsattvānām upadeśam avavādānuśāsanīṃ ca /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 2.0 upadeśe 'janunāsika it //
Aṣṭādhyāyī, 1, 4, 70.0 ado 'nupadeśe //
Aṣṭādhyāyī, 6, 1, 45.0 ādeca upadeśe 'śiti //
Aṣṭādhyāyī, 6, 1, 186.0 tāsyanudāttenṅidadupadeśāl lasārvadhātukam anudāttam ahnviṅoḥ //
Aṣṭādhyāyī, 6, 4, 37.0 anudāttopadeśavanatitanotyādīnām anunāsikalopo jhali kṅiti //
Aṣṭādhyāyī, 6, 4, 62.0 syasicsīyuṭtāsiṣu bhāvakarmaṇor upadeśe 'jjhanagrahadṛśāṃ vā ciṇvad iṭ ca //
Aṣṭādhyāyī, 7, 2, 10.0 ekāca upadeśe 'nudāttāt //
Aṣṭādhyāyī, 7, 2, 62.0 upadeśe 'tvataḥ //
Aṣṭādhyāyī, 7, 3, 34.0 nodāttopadeśasya māntasya anācameḥ //
Aṣṭādhyāyī, 8, 4, 14.0 upasargād asamāse 'pi ṇopadeśasya //
Aṣṭādhyāyī, 8, 4, 18.0 śeṣe vibhāṣā 'kakhādāvaṣānta upadeśe //
Carakasaṃhitā
Ca, Sū., 1, 32.1 buddher viśeṣas tatrāsīnnopadeśāntaraṃ muneḥ /
Ca, Sū., 7, 55.1 āptopadeśaprajñānaṃ pratipattiśca kāraṇam /
Ca, Sū., 11, 17.0 dvividhameva khalu sarvaṃ saccāsacca tasya caturvidhā parīkṣā āptopadeśaḥ pratyakṣam anumānaṃ yuktiśceti //
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 26, 12.0 anenopadeśena nānauṣadhibhūtaṃ jagati kiṃcid dravyam upalabhyate tāṃ tāṃ yuktim arthaṃ ca taṃ tam abhipretya //
Ca, Sū., 26, 46.1 teṣāṃ rasopadeśena nirdeśyo guṇasaṃgrahaḥ /
Ca, Sū., 26, 52.1 tasmādrasopadeśena na sarvaṃ dravyam ādiśet /
Ca, Sū., 30, 27.5 na hyāyurvedasyābhūtvotpattir upalabhyate anyatrāvabodhopadeśābhyām etadvai dvayam adhikṛtyotpattimupadiśantyeke /
Ca, Vim., 4, 3.0 trividhaṃ khalu rogaviśeṣavijñānaṃ bhavati tadyathā āptopadeśaḥ pratyakṣam anumānaṃ ceti //
Ca, Vim., 4, 4.1 tatrāptopadeśo nāmāptavacanam /
Ca, Vim., 4, 5.2 trividhe tvasmin jñānasamudaye pūrvam āptopadeśājjñānaṃ tataḥ pratyakṣānumānābhyāṃ parīkṣopapadyate /
Ca, Vim., 4, 5.4 tasmād dvividhā parīkṣā jñānavatāṃ pratyakṣam anumānaṃ ca trividhā vā sahopadeśena //
Ca, Vim., 4, 6.0 tatredamupadiśanti buddhimantaḥ rogam ekaikam evaṃprakopaṇam evaṃyonim evamutthānam evamātmānam evamadhiṣṭhānam evaṃvedanam evaṃsaṃsthānam evaṃśabdasparśarūparasagandham evamupadravam evaṃvṛddhisthānakṣayasamanvitam evamudarkam evaṃnāmānam evaṃyogaṃ vidyāt tasminniyaṃ pratīkārārthā pravṛttirathavā nivṛttirityupadeśājjñāyate //
Ca, Vim., 4, 7.2 iti pratyakṣato'numānād upadeśataśca parīkṣaṇam uktam //
Ca, Vim., 4, 9.1 bhavanti cātra āptataścopadeśena pratyakṣakaraṇena ca /
Ca, Vim., 8, 38.4 satyo nāma yathārthabhūtaḥ santyāyurvedopadeśāḥ santi siddhyupāyāḥ sādhyānāṃ vyādhīnāṃ santyārambhaphalānīti /
Ca, Vim., 8, 41.1 athaitihyamaitihyaṃ nāmāptopadeśo vedādiḥ //
Ca, Vim., 8, 83.2 etaddhi dvayamupadeśaśca parīkṣā syāt /
Ca, Vim., 8, 83.3 evam eṣā dvividhā parīkṣā trividhā vā sahopadeśena //
Ca, Vim., 8, 137.1 āsthāpaneṣu tu bhūyiṣṭhakalpāni dravyāṇi yāni yogamupayānti teṣu teṣvavasthāntareṣvāturāṇāṃ tāni dravyāṇi nāmato vistareṇopadiśyamānānyaparisaṃkhyeyāni syuratibahutvāt iṣṭaścānatisaṃkṣepavistaropadeśastantre iṣṭaṃ ca kevalaṃ jñānaṃ tasmādrasata eva tānyatra vyākhyāsyāmaḥ /
Ca, Śār., 4, 16.2 upacārasādhanaṃ hyasya jñāne jñānaṃ ca liṅgataḥ tasmādiṣṭo liṅgopadeśaḥ /
Ca, Śār., 5, 6.2 kiṃ nvasya sāmānyopadeśasya prayojanamiti //
Ca, Śār., 5, 8.5 etatprayojanaṃ sāmānyopadeśasyeti //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 6, 27.0 āptopadeśād adbhutarūpadarśanāt samutthānaliṅgacikitsitaviśeṣāc cādoṣaprakopānurūpā devādiprakopanimittā vikārāḥ samupalabhyante //
Ca, Śār., 6, 28.11 yadi hyakāle mṛtyurna syānniyatakālapramāṇam āyuḥ sarvaṃ syāt evaṃgate hitāhitajñānamakāraṇaṃ syāt pratyakṣānumānopadeśāścāpramāṇāni syurye pramāṇabhūtāḥ sarvatantreṣu yairāyuṣyāṇyanāyuṣyāṇi copalabhyante /
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Indr., 1, 4.2 tatra yāni puruṣam anāśritāni tānyupadeśato yuktitaśca parīkṣeta puruṣasaṃśrayāṇi punaḥ prakṛtito vikṛtitaśca //
Ca, Si., 12, 42.2 upadeśāpadeśātideśārthāpattinirṇayāḥ //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 2, 4, 52.1 heturyogopadeśasya yogā dvādaśa cottamāḥ /
Mahābhārata
MBh, 1, 2, 83.2 hitopadeśaśca pathi dharmarājasya dhīmataḥ /
MBh, 1, 2, 105.17 dhaumyopadeśāt tigmāṃśuprasādād annasambhavaḥ /
MBh, 1, 57, 2.2 indropadeśājjagrāha grahaṇīyaṃ mahīpatiḥ //
MBh, 1, 122, 47.9 aindrim apratimaṃ droṇa upadeśeṣvamanyata /
MBh, 1, 123, 43.2 tulyeṣvastropadeśeṣu sauṣṭhavena ca vīryavān /
MBh, 1, 199, 49.20 dharmopadeśaḥ saṃkṣepād brāhmaṇān bhara kaurava /
MBh, 2, 27, 9.2 sopadeśaṃ vinirjitya prayayāvuttarāmukhaḥ /
MBh, 3, 20, 3.1 āyuṣmann upadeśas tu sārathye vartatāṃ smṛtaḥ /
MBh, 3, 188, 72.2 na sthāsyantyupadeśe ca śiṣyā vipriyakāriṇaḥ //
MBh, 4, 59, 44.2 upadeśam anusmṛtya rakṣamāṇo mahāratham //
MBh, 5, 42, 2.2 sanatsujāta yadīdaṃ śṛṇomi mṛtyur hi nāstīti tavopadeśam /
MBh, 7, 51, 7.1 sa tavāstropadeśena vīryeṇa ca samanvitaḥ /
MBh, 8, 66, 65.2 smṛtvā dharmopadeśaṃ tvaṃ muhūrtaṃ kṣama pāṇḍava //
MBh, 9, 15, 33.2 droṇopadeśān vividhān darśayāno mahāmanāḥ //
MBh, 9, 49, 53.1 tasya tad vacanaṃ śrutvā upadeśaṃ cakāra saḥ /
MBh, 9, 57, 3.2 upadeśo 'nayostulyo bhīmastu balavattaraḥ /
MBh, 10, 1, 44.1 upadeśaḥ kṛto 'nena pakṣiṇā mama saṃyuge /
MBh, 10, 15, 21.1 brahmāstram apyavāpyaitad upadeśāt pitustava /
MBh, 12, 56, 41.1 pratyakṣeṇānumānena tathaupamyopadeśataḥ /
MBh, 12, 137, 102.2 gurur dharmopadeśena goptā ca paripālanāt //
MBh, 12, 171, 59.1 upadeśaṃ mahāprājña śamasyopadiśasva me /
MBh, 12, 171, 60.2 upadeśena vartāmi nānuśāsmīha kaṃcana /
MBh, 12, 256, 22.2 yathaupamyopadeśena kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 343, 1.2 upadeśaṃ tu te vipra kariṣye 'haṃ yathāgamam /
MBh, 12, 344, 5.2 prajñānavacanād yo 'yam upadeśo hi me kṛtaḥ /
MBh, 12, 346, 10.2 upadeśena yuṣmākam āhāro 'yaṃ mayā vṛtaḥ /
MBh, 12, 347, 10.2 tavopadeśānnāgendra tacca tattvena vedmi vai //
MBh, 13, 1, 17.3 svasthasyaite tūpadeśā bhavanti tasmāt kṣudraṃ sarpam enaṃ haniṣye //
MBh, 13, 10, 1.2 mitrasauhṛdabhāvena upadeśaṃ karoti yaḥ /
MBh, 13, 10, 4.1 upadeśo na kartavyo jātihīnasya kasyacit /
MBh, 13, 10, 4.2 upadeśe mahān doṣa upādhyāyasya bhāṣyate //
MBh, 13, 10, 50.2 pitṛkārye tvayā pūrvam upadeśaḥ kṛto 'nagha /
MBh, 13, 10, 51.3 matkṛte hyupadeśena tvayā prāptam idaṃ phalam //
MBh, 13, 10, 54.1 evaṃ tavograṃ hi tapa upadeśena nāśitam /
MBh, 13, 10, 61.1 varjayed upadeśaṃ ca sadaiva brāhmaṇo nṛpa /
MBh, 13, 10, 61.2 upadeśaṃ hi kurvāṇo dvijaḥ kṛcchram avāpnuyāt //
MBh, 13, 10, 67.1 upadeśo na kartavyaḥ kadācid api kasyacit /
MBh, 13, 10, 67.2 upadeśāddhi tat pāpaṃ brāhmaṇaḥ samavāpnuyāt //
MBh, 13, 10, 68.2 satyānṛtena hi kṛta upadeśo hinasti vai //
MBh, 13, 10, 69.2 sa copadeśaḥ kartavyo yena dharmam avāpnuyāt //
MBh, 13, 10, 70.1 etat te sarvam ākhyātam upadeśe kṛte sati /
MBh, 13, 17, 66.2 sarvāvāsī śriyāvāsī upadeśakaro haraḥ //
MBh, 13, 22, 7.2 tavopadeśaṃ kartuṃ vai tacca sarvaṃ kṛtaṃ mayā //
MBh, 13, 67, 25.1 tasyāpi ca yamaḥ sarvam upadeśaṃ cakāra ha /
MBh, 13, 90, 11.2 śūdrāṇām upadeśaṃ ca ye kurvantyalpacetasaḥ //
MBh, 14, 18, 33.2 tasyopadeśaṃ vakṣyāmi yāthātathyena sattama //
MBh, 14, 19, 15.1 tasyopadeśaṃ paśyāmi yathāvat tannibodha me /
MBh, 14, 26, 9.1 teṣāṃ prādravamāṇānām upadeśārtham ātmanaḥ /
Manusmṛti
ManuS, 9, 264.1 bhakṣyabhojyopadeśaiś ca brāhmaṇānāṃ ca darśanaiḥ /
ManuS, 12, 106.1 ārṣaṃ dharmopadeśaṃ ca vedaśāstrāvirodhinā /
Nyāyasūtra
NyāSū, 1, 1, 7.0 āptopadeśaḥ śabdaḥ //
NyāSū, 2, 1, 53.0 āptopadeśasāmarthyāt śabdāt arthasampratyayaḥ //
NyāSū, 2, 1, 68.0 śīghrataragamanopadeśavat abhyāsāt nāviśeṣaḥ //
NyāSū, 2, 2, 40.0 vikārādeśopadeśāt saṃśayaḥ //
NyāSū, 4, 2, 42.0 araṇyaguhāpulinādiṣu yogābhyāsopadeśaḥ //
Rāmāyaṇa
Rām, Bā, 4, 12.2 yathopadeśaṃ tattvajñau jagatus tau samāhitau /
Saundarānanda
SaundĀ, 17, 33.1 yathopadeśena śivena mukto rogādarogo bhiṣajaṃ kṛtajñaḥ /
Amarakośa
AKośa, 2, 418.1 pāramparyopadeśe syādaitihyam itihāvyayam /
Amaruśataka
AmaruŚ, 1, 26.1 sā patyuḥ prathamāparādhasamaye sakhyopadeśaṃ vinā no jānāti savibhramāṅgavalanāvakroktisaṃsūcanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 2.2 āyurvedopadeśeṣu vidheyaḥ param ādaraḥ //
AHS, Nidānasthāna, 2, 8.2 hitopadeśeṣvakṣāntiḥ prītiramlapaṭūṣaṇe //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 4.1 sakalo'pi cāyaṃ rogasamūhaḥ pratīkāravān āyurvedavihitam upadeśam apekṣate /
Bodhicaryāvatāra
BoCA, 4, 48.2 vaidyopadeśāc calataḥ kuto'sti bhaiṣajyasādhyasya nirāmayatvam //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 102.2 tasmād āptopadeśo 'yaṃ na nāgarakatā mama //
BKŚS, 11, 68.1 na nāgarakatāṃ prāptum upadeśena śakyate /
BKŚS, 18, 317.2 āptānām upadeśo hi pramāṇaṃ yoṣitām api //
BKŚS, 24, 68.2 anāyāsopadeśau ca yat tad evaṃ bhavatv iti //
Daśakumāracarita
DKCar, 2, 1, 70.1 anantaraṃ ca kaścit karmikāragauraḥ kuruvindasavarṇakuntalaḥ kamalakomalapāṇipādaḥ karṇacumbidugdhadhavalasnigdhanīlalocanaḥ kaṭitaṭaniviṣṭaratnanakhaḥ paṭṭanivasanaḥ kṛśākṛśodaroraḥsthalaḥ kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣan pādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt ayameva sa devo rājavāhanaḥ iti prāñjaliḥ praṇamyāpahāravarmaṇi niviṣṭadṛṣṭir ācaṣṭa tvadādiṣṭena mārgeṇa saṃnipātitam etad aṅgarājasahāyyadānāyopasthitaṃ rājakam //
DKCar, 2, 3, 152.1 sā tathā iti śāstropadeśamiva maduktamādṛtyātṛptasuratarāgaiva kathaṃ kathamapy agād antaḥpuram //
DKCar, 2, 8, 122.0 asāvapi gurūpadeśam ivātyādareṇa tasya matamanvavartata //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 221.1 sā tvaṃ devi yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ candramā jīviteśaḥ malayamaruducchvāsahetuḥ ādhayo 'ntaraṅgasthāneṣu saṃtāpaḥ paramasuhṛt prajāgara āptaḥ manorathāḥ sarvagatāḥ niḥśvāsā vigrahāgresarāḥ mṛtyuḥ pārśvavartī raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ //
Kirātārjunīya
Kir, 9, 53.2 ity aneka upadeśa iva sma svādyate yuvatibhir madhuvāraḥ //
Kir, 18, 29.1 yuktāḥ svaśaktyā munayaḥ prajānāṃ hitopadeśair upakāravantaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 30.2 sthiropadeśām upadeśakāle prapedire prāktanajanmavidyāḥ //
KumSaṃ, 1, 30.2 sthiropadeśām upadeśakāle prapedire prāktanajanmavidyāḥ //
KumSaṃ, 5, 36.2 tathā hi te śīlam udāradarśane tapasvinām apy upadeśatāṃ gatam //
KumSaṃ, 6, 74.2 śreyasām upadeśāt tu vayam atrāṃśabhāginaḥ //
KumSaṃ, 7, 81.1 sā lājadhūmāñjalim iṣṭagandhaṃ gurūpadeśād vadanaṃ nināya /
Kāmasūtra
KāSū, 1, 4, 15.1 avibhavastu śarīramātro mallikāphenakakaṣāyamātraparicchadaḥ pūjyād deśād āgataḥ kalāsu vicakṣaṇastadupadeśena goṣṭhyāṃ veśocite ca vṛtte sādhayed ātmānam iti pīṭhamardaḥ //
KāSū, 3, 3, 3.25 tadgrahaṇopadeśena ca prayojyāyāṃ ratikauśalam ātmanaḥ prakāśayet /
Kātyāyanasmṛti
KātySmṛ, 1, 84.1 samyagvijñānasampanno nopadeśaṃ prakalpayet /
Kāvyālaṃkāra
KāvyAl, 1, 5.1 gurūpadeśādadhyetuṃ śāstraṃ jaḍadhiyo 'pyalam /
Kūrmapurāṇa
KūPur, 1, 11, 258.3 upadeśaṃ giriśreṣṭha sevitaṃ brahmavādibhiḥ //
KūPur, 1, 11, 262.2 mamopadeśāt saṃsāraṃ nāśayāmi tavānagha //
KūPur, 1, 11, 313.1 eṣa guhyopadeśaste mayā datto girīśvara /
KūPur, 2, 44, 88.2 upadeśo mahādevyā varadānaṃ tathaiva ca //
KūPur, 2, 44, 91.2 pitāmahasyopadeśaḥ kīrtyate rakṣaṇāya tu //
Laṅkāvatārasūtra
LAS, 2, 101.32 teṣāmapi mahāmate trisaṃgatipratyayakriyāyogenopadeśo vidyate hetuphalasvalakṣaṇatayā atītānāgatapratyutpannāsatsallakṣaṇāstitāṃ yuktyāgamaistarkabhūmau vartamānāḥ svadṛṣṭidoṣavāsanatayā nirdekṣyanti /
LAS, 2, 127.15 sarvajinasutakṣetramaṇḍale ca tvayā svacittadṛśyayogopadeśaḥ karaṇīyaḥ /
LAS, 2, 132.43 yadi punarmahāmate tīrthakarāṇāṃ nityācintyatā kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā anumānabuddhyā nityaṃ samāpyate tenaiva hetunā mamāpi mahāmate kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā nityamahetūpadeśāt /
LAS, 2, 138.24 buddhapūjābhiyuktāśca sarvopapattidevabhavanālayeṣu ratnatrayamupadeśya buddharūpamāsthāya śrāvakagaṇabodhisattvagaṇaparivṛtāḥ svacittadṛśyamātrāvatāraṇatayā bāhyabhāvābhāvopadeśaṃ kurvanti sadasatpakṣavinivṛttyartham /
LAS, 2, 141.9 tatkathamayaṃ bhagavaṃstīrthakarātmavādatulyastathāgatagarbhavādo na bhavati tīrthakarā api bhagavan nityaḥ kartā nirguṇo vibhuravyaya ityātmavādopadeśaṃ kurvanti /
LAS, 2, 141.10 bhagavānāha na hi mahāmate tīrthakarātmavādatulyo mama tathāgatagarbhopadeśaḥ /
LAS, 2, 141.11 kiṃ tu mahāmate tathāgatāḥ śūnyatābhūtakoṭinirvāṇānutpādānimittāpraṇihitādyānāṃ mahāmate padārthānāṃ tathāgatagarbhopadeśaṃ kṛtvā tathāgatā arhantaḥ samyaksaṃbuddhā bālānāṃ nairātmyasaṃtrāsapadavivarjanārthaṃ nirvikalpanirābhāsagocaraṃ tathāgatagarbhamukhopadeśena deśayanti /
LAS, 2, 141.11 kiṃ tu mahāmate tathāgatāḥ śūnyatābhūtakoṭinirvāṇānutpādānimittāpraṇihitādyānāṃ mahāmate padārthānāṃ tathāgatagarbhopadeśaṃ kṛtvā tathāgatā arhantaḥ samyaksaṃbuddhā bālānāṃ nairātmyasaṃtrāsapadavivarjanārthaṃ nirvikalpanirābhāsagocaraṃ tathāgatagarbhamukhopadeśena deśayanti /
LAS, 2, 141.13 tadyathā mahāmate kumbhakāra ekasmānmṛtparamāṇurāśervividhāni bhāṇḍāni karoti hastaśilpadaṇḍodakasūtraprayatnayogāt evameva mahāmate tathāgatāstadeva dharmanairātmyaṃ sarvavikalpalakṣaṇavinivṛttaṃ vividhaiḥ prajñopāyakauśalyayogair garbhopadeśena vā nairātmyopadeśena vā kumbhakāravaccitraiḥ padavyañjanaparyāyair deśayante /
LAS, 2, 141.13 tadyathā mahāmate kumbhakāra ekasmānmṛtparamāṇurāśervividhāni bhāṇḍāni karoti hastaśilpadaṇḍodakasūtraprayatnayogāt evameva mahāmate tathāgatāstadeva dharmanairātmyaṃ sarvavikalpalakṣaṇavinivṛttaṃ vividhaiḥ prajñopāyakauśalyayogair garbhopadeśena vā nairātmyopadeśena vā kumbhakāravaccitraiḥ padavyañjanaparyāyair deśayante /
LAS, 2, 141.14 etasmātkāraṇānmahāmate tīrthakarātmavādopadeśatulyastathāgatagarbhopadeśo na bhavati /
LAS, 2, 141.14 etasmātkāraṇānmahāmate tīrthakarātmavādopadeśatulyastathāgatagarbhopadeśo na bhavati /
LAS, 2, 141.15 evaṃ hi mahāmate tathāgatagarbhopadeśamātmavādābhiniviṣṭānāṃ tīrthakarāṇāmākarṣaṇārthaṃ tathāgatagarbhopadeśena nirdiśanti kathaṃ bata abhūtātmavikalpadṛṣṭipatitāśayā vimokṣatrayagocarapatitāśayopetāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeranniti /
LAS, 2, 141.15 evaṃ hi mahāmate tathāgatagarbhopadeśamātmavādābhiniviṣṭānāṃ tīrthakarāṇāmākarṣaṇārthaṃ tathāgatagarbhopadeśena nirdiśanti kathaṃ bata abhūtātmavikalpadṛṣṭipatitāśayā vimokṣatrayagocarapatitāśayopetāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeranniti /
LAS, 2, 141.16 etadarthaṃ mahāmate tathāgatā arhantaḥ samyaksaṃbuddhās tathāgatagarbhopadeśaṃ kurvanti /
Liṅgapurāṇa
LiPur, 1, 12, 13.1 dharmopadeśamakhilaṃ kṛtvā te brahmaṇaḥ priyāḥ /
LiPur, 1, 16, 38.2 dharmopadeśamakhilaṃ kṛtvā yogamayaṃ dṛḍham //
LiPur, 1, 65, 90.2 sarvāvāsī trayīvāsī upadeśakaro dharaḥ //
LiPur, 1, 89, 33.1 gurūpadeśayuktānāṃ vṛddhānāṃ kramavarttinām /
LiPur, 2, 24, 23.1 pūrvahṛdā śivaśaktisamavāyena paramīkaraṇam amṛtīkaraṇaṃ hṛdayādimūlena sadyenāvāhanaṃ hṛdā mūlopari aghoreṇa saṃnirodhaṃ hṛdā mūlopari puruṣeṇa sānnidhyaṃ hṛdā mūlena īśānena pūjayediti upadeśaḥ //
LiPur, 2, 24, 24.1 pañcamantrasahitena yathāpūrvamātmano dehanirmāṇaṃ tathā devasyāpi vahneścaivamupadeśaḥ //
Matsyapurāṇa
MPur, 154, 209.2 upadeśena bahunā kiṃ tvāṃ prati vade priyam /
Nyāyabhāṣya
NyāBh zu NyāSū, 1, 1, 1, 5.1 ta etāvanto vidyamānārthāḥ yeṣām aviparītajñānārtham ihopadeśaḥ //
NyāBh zu NyāSū, 3, 2, 72, 22.1 athāgamavirodhaḥ bahu khalvidam ārṣam ṛṣīṇām upadeśajātam anuṣṭhānaparivarjanāśrayam upadeśaphalaṃ ca śarīriṇāṃ varṇāśramavibhāgeṇānuṣṭhānalakṣaṇā pravṛttiḥ parivarjanalakṣaṇā nivṛttiḥ //
NyāBh zu NyāSū, 3, 2, 72, 22.1 athāgamavirodhaḥ bahu khalvidam ārṣam ṛṣīṇām upadeśajātam anuṣṭhānaparivarjanāśrayam upadeśaphalaṃ ca śarīriṇāṃ varṇāśramavibhāgeṇānuṣṭhānalakṣaṇā pravṛttiḥ parivarjanalakṣaṇā nivṛttiḥ //
Nāṭyaśāstra
NāṭŚ, 1, 113.2 hitopadeśajananaṃ dhṛtikrīḍāsukhādikṛt //
NāṭŚ, 1, 114.2 sarvopadeśajananaṃ nāṭyaṃ loke bhaviṣyati /
NāṭŚ, 1, 115.2 lokopadeśajananaṃ nāṭyametadbhaviṣyati //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 28.1 athaśabdātaḥśabdavyākhyānavacanasnānaśayanādyupadeśāc ca śiṣyācāryayoḥ prasiddhiḥ //
PABh zu PāśupSūtra, 1, 1, 30.1 tathā brāhmaṇagrahaṇāt strīpratiṣedhād indriyajayopadeśāc ca uktaṃ hi /
PABh zu PāśupSūtra, 1, 1, 35.1 tathā bhajanacodanaprasādaśivatvalipsopadeśād duḥkhāntārthinaḥ śiṣyasyehopasadanapravṛttiḥ //
PABh zu PāśupSūtra, 1, 1, 40.6 athoktaparigrahādhikāralipsāsu parāpadeśenopadeśe sacchiṣyasādhakapāṭhaprasiddhyarthaṃ kāraṇapadārthādhigamārthaṃ cātmani parāpadeśaṃ kṛtvā bhagavān evoktavān atheti /
PABh zu PāśupSūtra, 1, 9, 20.0 vidhir ity upadiṣṭānām arthānāṃ bhasmasnānopadeśād apsu snānādīnāṃ pratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 21.0 bhasmaśayanopadeśād viṣayaśayanādīnāṃ pratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 22.0 āyatane vasaty arthopadeśāc cheṣavasatyarthapratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 23.0 hasitādyupadeśāc cheṣopahārapratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 24.0 nirmālyopadeśāt pratyagrāṇāṃ mālyānāṃ pratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 25.0 bhasmanirmālyaliṅgopadeśāc cheṣaliṅgapratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 59.0 kṛtopadeśāt //
PABh zu PāśupSūtra, 1, 9, 89.0 strīpratiṣedhāt indriyajayopadeśāc ca trayodaśakasya karaṇasyānutsargo brahmacaryamityuktam //
PABh zu PāśupSūtra, 1, 9, 123.0 vyākhyānopadeśāt vidvadupadeśāc ca //
PABh zu PāśupSūtra, 1, 9, 123.0 vyākhyānopadeśāt vidvadupadeśāc ca //
PABh zu PāśupSūtra, 1, 9, 126.0 vāgviśuddhyupadeśāt //
PABh zu PāśupSūtra, 1, 9, 139.0 avyaktapretonmattamūḍhopadeśāt //
PABh zu PāśupSūtra, 1, 9, 156.0 iha vidyamānasyāpyekasya vāsaso malavad avasthitasyāvāsopadeśāt parigrahaparityāga upadiśyate //
PABh zu PāśupSūtra, 1, 9, 178.0 śūdrapratiṣedhāt atitāpopadeśāc ca //
PABh zu PāśupSūtra, 1, 9, 214.0 vyākhyānopadeśād vidvadupadeśāc ca //
PABh zu PāśupSūtra, 1, 9, 214.0 vyākhyānopadeśād vidvadupadeśāc ca //
PABh zu PāśupSūtra, 1, 9, 238.0 bhasmasnānopadeśāt //
PABh zu PāśupSūtra, 1, 9, 241.0 tatra bhasmasnānopadeśāt prasiddhaṃ bhasmanā gātraśaucam //
PABh zu PāśupSūtra, 1, 9, 275.2 bhaikṣotsṛṣṭayathālabdhopadeśāt //
PABh zu PāśupSūtra, 1, 9, 302.0 apramādopadeśāt japyopadeśāc ca //
PABh zu PāśupSūtra, 1, 9, 302.0 apramādopadeśāt japyopadeśāc ca //
PABh zu PāśupSūtra, 3, 11, 3.0 ācaraṇopadeśāt //
PABh zu PāśupSūtra, 4, 2, 10.0 iha tu niṣpattikāle ca gopanopadeśaḥ //
PABh zu PāśupSūtra, 4, 2, 13.0 tasmād gūḍhavratopadeśāya sthānāpadeśāpavādāya sthāne vastavyam //
PABh zu PāśupSūtra, 4, 9, 5.0 pūjyatvād ūrdhvagamanādīnāṃ kāryāṇām ucchritatvāt trayāṇāmapi varṇānāmupadeśena gurutvād yajñakartṛtvāt trailokyasthitihetoḥ brāhmaṇo'hamiti prathamo māno jātyutkarṣāt //
PABh zu PāśupSūtra, 4, 19, 3.0 rudra iti kālopadeśe //
PABh zu PāśupSūtra, 4, 20, 1.0 atra nakāropadeśo 'nyācaraṇapratipattipratiṣedhārthaḥ //
PABh zu PāśupSūtra, 5, 3, 6.0 cittasthityupadeśād yogārthaṃ vidyācaraṇopadeśād asaṅgayogiyuktātmājamaitrādīnāṃ cetane sambhavāt na tv acetaneṣu kāryakaraṇapradhānādiṣu //
PABh zu PāśupSūtra, 5, 3, 6.0 cittasthityupadeśād yogārthaṃ vidyācaraṇopadeśād asaṅgayogiyuktātmājamaitrādīnāṃ cetane sambhavāt na tv acetaneṣu kāryakaraṇapradhānādiṣu //
PABh zu PāśupSūtra, 5, 7, 7.0 atra matibuddhipidhānasthāpanoddeśād ghaṭapaṭavat siddhatvāc ca buddhiḥ siddhā tathā paropadeśāt svātmaparātmaprativibhāgadarśanāt suro'haṃ naro'hamiti bhinnavṛttitvāc cāhaṃkāraḥ siddhaḥ //
PABh zu PāśupSūtra, 5, 7, 12.0 tathātitapopadeśāt tvag antarbahiśca śarīraṃ vyāpya saṃniviṣṭā sparśavyañjanasamarthā siddhā //
PABh zu PāśupSūtra, 5, 7, 14.1 tathā māṃsalavaṇopadeśāj jihvā tanmukhe māṃsapeśyāṃ saṃniviṣṭā rasajñānajananasamarthā siddhā //
PABh zu PāśupSūtra, 5, 7, 15.0 tathā prāṇāyāmopadeśād ghrāṇaṃ pramukhe uccairubhayathā dvir adhiṣṭhāne saṃniviṣṭaṃ gandhagrahaṇasamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 18.0 maṇṭanaviharaṇopadeśāt pādendriyam adhastād dvir adhiṣṭhāne saṃniviṣṭaṃ gamanakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 21.0 tathā api tatkarmopadeśāt hastendriyam uccairubhayathā dvir adhiṣṭhāne bhujāntardeśe saṃniviṣṭam ādānakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 22.0 tathā api tadbhāṣaṇopadeśād vāgindriyaṃ vāktālujihvādiṣu sthāneṣu saṃniviṣṭaṃ vacanakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 17, 11.0 yathā bhaikṣyopadeśaṃ kṛtvā yogakarmaṇyudyamaḥ kartavya iti vyākhyātaṃ tathā apaḥ pītveti //
PABh zu PāśupSūtra, 5, 29, 6.0 tathā asanmānaparibhavopadeśād āyatane vasatyarthaḥ vṛttirutsṛṣṭaṃ balamakaluṣatvam indriyadvārapidhānaṃ ca kriyā indriyāṇi pidhāya unmattavadavasthānaṃ pāpakṣayāc chuddhiḥ lābhastu kṛtsno dharmas tulyendriyajaye vartate //
PABh zu PāśupSūtra, 5, 46, 4.0 tasmāt sadāśivopadeśān nityo duḥkhāntaḥ //
PABh zu PāśupSūtra, 5, 46, 11.0 atra tāvat patiriti kāraṇapadārthasyopadeśaḥ samāsena //
Prasannapadā
Prasannapadā zu MMadhKār, 18, 9.2, 1.0 tatra nāsmin parapratyayo'stītyaparapratyayaṃ paropadeśāgamyaṃ svayam evādhigantavyam ityarthaḥ //
Prasannapadā zu MMadhKār, 18, 9.2, 2.0 yathā hi taimirikā vitathaṃ keśamaśakamakṣikādirūpaṃ paśyanto vitimiropadeśenāpi na śaknuvanti keśānāṃ yathāvad avasthitaṃ svarūpam adarśananyāyenādhigantavyam ataimirikā ivādhigantum //
Prasannapadā zu MMadhKār, 18, 9.2, 3.0 kiṃ tarhy ataimirikopadeśān mithyaitad ityetāvanmātrakameva pratipadyante //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 27.0 śāstraṃ śrutvācāryopadeśamātrād vā vidhyādisvarūpaṃ jñātvā vidhiyogānuṣṭhānam atyantābhiyogena kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 3.0 pāśupatye 'yam iti vyaktinimittatvāt bhasmasnānaśayanānusnānādibhir liṅgadhārīty upadeśād iti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 6.0 avyaktaliṅgopadeśād vidyādigopanopadeśāc ceti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 6.0 avyaktaliṅgopadeśād vidyādigopanopadeśāc ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 35.1 tatra vivekavṛttiḥ prāyeṇopadeśavyaṅgyā na ca tatra samākhyāntaram asti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 5.0 ata eva gūḍhavratopadeśādāyatane vāsa ityatrāyatanaśabdo jane vivakṣito maryādayāyatanāditi kṛtvā baddhasya rudrasya hi śivāyatanavāsānupapatteḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 61.0 kiṃtvapamānādiniṣpādakatvaṃ yena paribhavaṃ gacched ityupadeśād davāgnitulyatvenāpamānāder iṣṭatamatvād iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 98.0 ityetat pāśupatayogavidhānaṃ paramottamaṃ surairapi alabhyaṃ paramaguhyam ā parameśvarād gurupāramparyopadeśaikasamadhigamyaṃ svalpaprajñānām anugrahārthaṃ vyaktam evopanyastam //
Saṃvitsiddhi
SaṃSi, 1, 87.1 hanta brahmopadeśo 'yaṃ śraddadhāneṣu śobhate /
Suśrutasaṃhitā
Su, Sū., 7, 8.1 tatra nānāprakārāṇāṃ vyālānāṃ mṛgapakṣiṇāṃ mukhair mukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni tasmāt tatsārūpyād āgamād upadeśād anyayantradarśanād yuktitaśca kārayet //
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Utt., 65, 3.2 tadyathā adhikaraṇaṃ yogaḥ padārthaḥ hetvarthaḥ uddeśaḥ nirdeśaḥ upadeśaḥ apadeśaḥ pradeśaḥ atideśaḥ apavarjaḥ vākyaśeṣaḥ arthāpattiḥ viparyayaḥ prasaṅgaḥ ekāntaḥ anekāntaḥ pūrvapakṣaḥ nirṇayaḥ anumataṃ vidhānam anāgatāvekṣaṇam atikrāntāvekṣaṇaṃ saṃśayaḥ vyākhyānaṃ svasaṃjñā nirvacanaṃ nidarśanaṃ niyogaḥ vikalpaḥ samuccayaḥ ūhyam iti //
Su, Utt., 65, 14.1 evamityupadeśaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 51.2, 1.12 ādhyātmikādhibhautikādhidaivikaduḥkhatrayavighātāya guruṃ samupagamya tata upadeśānmokṣaṃ yāti /
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.18 purā prajāpatir upadeśagūhanārthaṃ visaragapakṣaṃ dṛṣṭavān taṃ dṛṣṭvā munayo 'pi mohaṃ jagmuḥ kiṃ punar manuṣyāḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 3, 1.0 vinopadeśena brāhmaṇādikam artham asmākam ālocayatāṃ pratyakṣeṇa na brāhmaṇo'yam iti jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 6, 2, 11, 1.0 asati yogādyanuṣṭhāne na prayatnamātrasya bhāvādabhyudayaḥ kriyopadeśavaiyarthyāt //
Viṣṇupurāṇa
ViPur, 1, 17, 18.3 mamopadeśajanitaṃ nāyaṃ vadati te sutaḥ //
ViPur, 1, 17, 54.2 adhyāpayāmāsa muhur upadeśāntare guroḥ //
ViPur, 2, 16, 17.2 tavopadeśadānāya pūrvaśuśrūṣaṇādṛtaḥ /
ViPur, 2, 16, 19.3 nidāgho 'pyupadeśena tenādvaitaparo 'bhavat //
ViPur, 4, 21, 4.1 yo 'sau yājñavalkyād vedam adhītya kṛpād astrāṇyavāpya viṣamaviṣayaviraktacittavṛttiś ca śaunakopadeśād ātmajñānapravīṇaḥ paraṃ nirvāṇam avāpsyati //
ViPur, 6, 6, 42.1 niṣpādito mayā yāgaḥ samyak tvadupadeśataḥ /
ViPur, 6, 7, 97.3 tavopadeśenāśeṣo naṣṭaś cittamalo yataḥ //
Viṣṇusmṛti
ViSmṛ, 5, 24.1 darpeṇa dharmopadeśakāriṇāṃ rājā taptam āsecayet tailam āsye //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 25.1, 1.6 tasyātmānugrahābhāve 'pi bhūtānugrahaḥ prayojanam jñānadharmopadeśena kalpapralayamahāpralayeṣu saṃsāriṇaḥ puruṣān uddhariṣyāmi iti /
YSBhā zu YS, 1, 35.1, 1.3 yady api hi tattacchāstrānumānācāryopadeśair avagatam arthatattvaṃ sadbhūtam eva bhavati eteṣāṃ yathābhūtārthapratipādanasāmarthyāt tathāpi yāvad ekadeśo 'pi kaścin na svakaraṇasaṃvedyo bhavati tāvat sarvaṃ parokṣam ivāpavargādiṣu sūkṣmeṣv artheṣu na dṛḍhāṃ buddhim utpādayati /
YSBhā zu YS, 1, 35.1, 1.4 tasmācchāstrānumānācāryopadeśopodbalanārtham evāvaśyaṃ kaścid viśeṣaḥ pratyakṣīkartavyaḥ tatra sadupadiṣṭārthaikadeśapratyakṣatve sati sarvaṃ susūkṣmaviṣayam apy āpavargāt śraddhīyate /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 18.2 etattattvopadeśena na punarbhavasambhavaḥ //
Aṣṭāvakragīta, 15, 1.2 yathātathopadeśena kṛtārthaḥ sattvabuddhimān /
Aṣṭāvakragīta, 16, 3.2 anenaivopadeśena dhanyaḥ prāpnoti nirvṛtim //
Aṣṭāvakragīta, 20, 13.1 kvopadeśaḥ kva vā śāstraṃ kva śiṣyaḥ kva ca vā guruḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 5, 21.2 yasya jñānopadeśāya mādiśad bhagavān vrajan //
BhāgPur, 3, 23, 11.1 tatretikṛtyam upaśikṣa yathopadeśaṃ yenaiṣa me karśito 'tiriraṃsayātmā /
BhāgPur, 11, 9, 9.1 anvaśikṣam imaṃ tasyā upadeśam ariṃdama /
Bhāratamañjarī
BhāMañj, 8, 72.2 hitopadeśavākyānāṃ śocannanuśayākulaḥ //
BhāMañj, 10, 76.2 upadeśe gadāyuddhe kiṃtu yuddhaparākrame //
BhāMañj, 12, 66.1 hitopadeśavidveṣī śakuniḥ paśya bhakṣyate /
BhāMañj, 13, 673.1 dharmātmajopadeśeṣu nakulena kathāntare /
BhāMañj, 13, 812.2 paropadeśeṣvathavā sarvo bhavati paṇḍitaḥ //
BhāMañj, 13, 865.1 iti śrutvā yayau śakrastatprajñānopadeśataḥ /
BhāMañj, 13, 1105.1 ityavāptopadeśārthaḥ sulabhāvacasā nṛpaḥ /
BhāMañj, 13, 1125.1 upadeśaṃ pituḥ prāpya tadgirā janakaṃ yayau /
BhāMañj, 13, 1131.2 gurūpadeśasaṃbandhaṃ vada jñānamanāmayam //
BhāMañj, 13, 1215.2 avāntarakathāvāptasvābhidheyopadeśavāk //
BhāMañj, 13, 1302.1 pitṛkarmaṇi tasyāsau havyakavyopadeśakṛt /
BhāMañj, 13, 1307.1 brahmarṣiśca bhavānmahyamupadeśaṃ vyadhātsakṛt /
Garuḍapurāṇa
GarPur, 1, 92, 18.1 dharmopadeśakartṛtvaṃ samprāpyāgāt paraṃ padam /
GarPur, 1, 108, 4.1 mūrkhaśiṣyopadeśena duṣṭastrībharaṇena ca /
Hitopadeśa
Hitop, 0, 40.3 asti kaścid evambhūto vidvān yo mama putrāṇāṃ nityam unmārgagāminām anadhigataśāstrāṇām idānīṃ nītiśāstropadeśena punar janma kārayituṃ samarthaḥ yataḥ /
Hitop, 0, 47.1 tad eteṣām asmatputrāṇāṃ nītiśāstropadeśāya bhavantaḥ pramāṇam ity uktvā tasya viṣṇuśarmaṇo bahumānapuraḥsaraṃ putrān samarpitavān //
Hitop, 1, 8.10 tadupadeśādidānīm ahaṃ snānaśīlo dātā vṛddho galitanakhadantaḥ na kathaṃ viśvāsabhūmiḥ /
Hitop, 1, 107.6 paropadeśe pāṇḍityaṃ sarveṣāṃ sukaraṃ nṛṇām /
Hitop, 3, 4.22 upadeśo hi mūrkhāṇāṃ prakopāya na śāntaye //
Hitop, 3, 66.10 āha ca tānsamprati kartavye vigrahe yathākartavyam upadeśaṃ brūta /
Hitop, 3, 109.2 malayādhityakāyāṃ cec citravarṇas tad adhunā kiṃ vidheyam mantrī vadati deva āgatapraṇidhimukhān mayā śrutaṃ yat mahāmantriṇo gṛdhrasyopadeśe citravarṇenānādaraḥ kṛtaḥ tato 'sau mūḍho jetuṃ śakyaḥ /
Hitop, 4, 97.3 kapilo brūte sampraty upadeśāsahiṣṇur bhavān /
Hitop, 4, 99.1 etacchrutvā sa kauṇḍinyaḥ kapilopadeśāmṛtapraśāntaśokānalo yathāvidhi daṇḍagrahaṇaṃ kṛtavān /
Kathāsaritsāgara
KSS, 2, 4, 81.2 yathā mātrā kṛtāste 'smādupadeśā viniryayuḥ //
KSS, 3, 6, 106.2 upadeśo mamāpyeṣa yuṣmābhir dāpyatām iti //
KSS, 6, 1, 42.1 dharmopadeśād devena kṛtī tāvad ahaṃ kṛtaḥ /
KSS, 6, 1, 53.2 eṣa mokṣopadeśaste saṃkṣepāt kathito mayā //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 26.1 taditareṣāṃ yathākālopadeśaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 6.2 āyurvedopadeśastu kasya na syātsukhāvahaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 19.0 tat ity anantaraṃ tantrāvatārakaṃ bharadvājam ṛṣim iti ṛ gatāv iti dhātvarthataḥ sarveṣāṃ ca gatyarthānāṃ jñānārthatvād avagataparamārthatayā ṛṣiḥ taṃ namaskṛtya śṛṇuteti śrotṝṇāṃ namaskāropadeśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 54.0 tad evaṃ hārītamuniḥ svaśiṣyāṇāṃ jñānopadeśaṃ pratijñāya indrakramāyātatvaṃ darśayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.4 sa tu tadabhyarthitaṃ jñānopadeśaṃ dātuṃ tān prativacanaṃ śrūyatām ity āha kiṃ tu mamaika eva bhavatāṃ madhyāt sakalaśrotṛjanābhimato yathāvasaram anuktavastunaḥ praṣṭā bhavatu sarvaiś caiva bhavadbhiḥ śrūyatām iti //
Narmamālā
KṣNarm, 3, 113.2 api sujanavinodāyombhitā hāsyasiddhyai kathayati phalabhūtaṃ sarvalokopadeśam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 cānyonyānupraviṣṭāni yuṣmacchalyatantropadeśakāmitādanantaram //
NiSaṃ zu Su, Utt., 1, 8.1, 14.0 śarīramityādi ceti doṣatrayāt majjajānāha sattvarajastamobhiḥ vyāghrādayo śalyatantropadeśakāmitād pramāṇopapannārthāḥ //
Rasahṛdayatantra
RHT, 3, 17.2 siddhopadeśavidhinā āśitagrāse na śuṣkeṇa //
RHT, 3, 19.1 taṃ pravakṣyāmyupadeśaṃ gandhābhrakasaṃpraveśanaṃ yena /
RHT, 18, 76.2 jñātvā gurūpadeśaṃ kartavyaṃ karmanipuṇena //
Rasaprakāśasudhākara
RPSudh, 1, 131.2 gurūpadeśato dṛṣṭaṃ sāraṇaṃ karma cottamam //
Rasaratnākara
RRĀ, V.kh., 5, 56.2 lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam //
Rasendracūḍāmaṇi
RCūM, 5, 164.2 nāsau samīheta gurūpadeśaṃ rasendravaidye'pi ca dhātuvāde //
RCūM, 15, 68.2 gurūpadeśato neyā nānyathā phalavāhinī //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 334.2, 4.1 evaṃ gurūpadeśenāparāṇyapi hemakartṝṇi karmāṇi sidhyanti //
RAdhyṬ zu RAdhy, 478.2, 32.0 tatastacchiṣyeṇa svasya visṛtyarthaṃ paraṃ parayāvyavacchedārthaṃ pareṣām upadeśārthaṃ cāyaṃ rasādhyāyo viracitaḥ //
Rasārṇava
RArṇ, 1, 57.1 siddhyupāyopadeśo'yam ubhayorbhogamokṣadaḥ /
RArṇ, 2, 1.2 rasopadeśadātā ca kathaṃ syādvada me prabho /
RArṇ, 2, 3.1 dāntaḥ śiṣyopadeśajñaḥ śaktimān gatamatsaraḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 77.0 tathā pavanasya tatkarmopadeśād astitvam //
SarvSund zu AHS, Sū., 9, 1.2, 82.2 tattvadarśibhir agner dravyotpattihetutvenopadeśād astitvam //
SarvSund zu AHS, Sū., 9, 28.1, 30.0 itthaṃ yāni rasādisamānapratyayārabdhāni dravyāṇi bahūnyapi teṣāṃ rasopadeśena karma nirdeṣṭuṃ śakyate //
SarvSund zu AHS, Sū., 9, 28.1, 32.0 rasopadeśamantareṇa hi bahutarāṇāṃ dravyāṇāṃ samānarūpāṇāṃ kṣīrekṣvādīnāṃ karma vaktuṃ sukhena śakyate //
SarvSund zu AHS, Sū., 9, 28.1, 33.0 yāni tu vicitrapratyayārabdhāni dravyāṇi teṣāṃ pratidravyaṃ karmopadeśaṃ vinā yathāyathaṃ karma vaktuṃ na śakyate //
SarvSund zu AHS, Sū., 9, 29, 7.0 evaṃ yāni samānapratyayārabdhāni dravyāṇi teṣāṃ rasopadeśenaiva guṇā nirdiṣṭā bhavanti //
SarvSund zu AHS, Sū., 9, 29, 9.1 teṣāṃ rasopadeśena nirdiṣṭo guṇasaṃgrahaḥ /
SarvSund zu AHS, Sū., 9, 29, 14.0 ata eva ca bahutarāṇi dravyāṇi rasādisamānapratyayārabdhāni ato rasopadeśavyāptyā tāni nirdeṣṭuṃ śakyante nānyathā //
SarvSund zu AHS, Sū., 9, 29, 20.0 tasmādrasopadeśena na sarvaṃ dravyamādiśet //
SarvSund zu AHS, Sū., 9, 29, 24.0 ato rasopadeśavyāptyā tair dravyaiste rasasaṃyogāḥ kalpayituṃ na yujyante //
SarvSund zu AHS, Sū., 9, 29, 33.0 yata evaṃ vicitrapratyayārabdhaṃ vicitrarūpam tasmādrasopadeśena na tatsarvaṃ dravyamādiśet api tu rasādisamānapratyayārabdham eva dravyaṃ rasopadeśena nirdiśed iti //
SarvSund zu AHS, Sū., 9, 29, 33.0 yata evaṃ vicitrapratyayārabdhaṃ vicitrarūpam tasmādrasopadeśena na tatsarvaṃ dravyamādiśet api tu rasādisamānapratyayārabdham eva dravyaṃ rasopadeśena nirdiśed iti //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 21.0 atha ca yasminn asmin sopadeśasāvadhānamahānubhāvapariśīlye sphurattāsāre spandatattve sphurati duḥkhasukhagrāhyagrāhakatadabhāvādikam idaṃ sad api na kiṃcid eva sarvasyaitac camatkāraikasāratvāt tad evaitad astīty upadiṣṭam /
SpandaKārNir zu SpandaKār, 1, 7.2, 7.0 yadyapi rahasyadṛṣṭau na kaścij jaḍaḥ karaṇavargo 'sti apitu vijñānadehāḥ karaṇeśvarya eva vijṛmbhante tathāpīha suprasiddhapratītyanusāreṇopadeśyaḥ krameṇa rahasyārthopadeśe 'nupraveśya ityevam uktam //
SpandaKārNir zu SpandaKār, 1, 7.2, 10.0 atra parīkṣaṇasyehatyopadeśānusāreṇa prāptakālatā //
SpandaKārNir zu SpandaKār, 1, 13.2, 28.0 tato 'smābhir etaddūṣaṇārambhaḥ kṛta iti na naḥ kopaḥ kāryo 'trabhavadbhir upadeśanibhālanadattakarṇaiḥ //
SpandaKārNir zu SpandaKār, 1, 17.2, 5.0 bhaṭṭaśrīkallaṭavṛttyakṣarāṇyapekṣya vayamapi tadvṛttyakṣarānurodhena sautram artham ativimalamapi kliṣṭakalpanayā vyākartumaśikṣitāḥ yata evāsuprabuddhasya tadādyante 'sti tadupalabdhiḥ ata evāyam ihādhikārī spandopadeśaiḥ suprabuddhīkriyate //
SpandaKārNir zu SpandaKār, 1, 17.2, 8.0 atra hi jāgarāditriṣu padeṣu ādyantakoṭivan madhyamapy arthāvasāyātmakaṃ padaṃ turyābhogamayaṃ kartuṃ prabuddhasya suprabuddhatāpādanāyopadeśaḥ pravṛttaḥ etac ca nirṇeṣyāmaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 13.0 evamanena ślokadvayena rahasyacaryāḥ sarvabhedapādaponmūlopapattiparighaṭitāś ca jñānopadeśakathāḥ prathamacaramasūtrābhyāṃ mahārthatattvaṃ jāgradādisūtreṇa ṣaḍardhaparamārthaḥ tadākramya ity anena sarvopāsāsāratetyādyupakṣiptam iti spandatattvenaiva viśvopadeśāḥ svīkṛtāḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 13.0 evamanena ślokadvayena rahasyacaryāḥ sarvabhedapādaponmūlopapattiparighaṭitāś ca jñānopadeśakathāḥ prathamacaramasūtrābhyāṃ mahārthatattvaṃ jāgradādisūtreṇa ṣaḍardhaparamārthaḥ tadākramya ity anena sarvopāsāsāratetyādyupakṣiptam iti spandatattvenaiva viśvopadeśāḥ svīkṛtāḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 10.0 anenedamāha yāvadiyaṃ bhinnavedyaprathā tāvad baddha eva yadā tūktopadeśayuktyā sarvam ātmamayam evāvicalapratipattyā pratipadyate tadā jīvanmukta iti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 6.1 yeṣāṃ no dhiṣaṇopadeśaviśadā saddaiśikairdarśitā śrīmacchāmbhavaśāsanopaniṣadā yeṣāṃ na bhagno bhramaḥ /
Tantrasāra
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 4, 1.0 tatra yadā vikalpaṃ krameṇa saṃskurute samanantaroktasvarūpapraveśāya tadā bhāvanākramasya sattarkasadāgamasadgurūpadeśapūrvakasya asti upayogaḥ //
TantraS, 4, 5.0 vaiṣṇavādyā hi tāvanmātra eva āgame rāgatattvena niyamitā iti na ūrdhvadarśane 'pi tadunmukhatāṃ bhajante tataḥ sattarkasadāgamasadgurūpadeśadveṣiṇa eva //
TantraS, 10, 9.0 śivatattve śāntātītā tasyopadeśabhāvanārcādau kalyamānatvāt //
TantraS, 11, 20.0 yogī tu phalotsukasya yukto yadi upāyopadeśena avyavahitam eva phalaṃ dātuṃ śaktaḥ upāyopadeśena tu jñāne eva yukto mokṣe 'pi abhyupāyāt jñānapūrṇatākāṅkṣī ca bahūn api gurūn kuryāt //
TantraS, 11, 20.0 yogī tu phalotsukasya yukto yadi upāyopadeśena avyavahitam eva phalaṃ dātuṃ śaktaḥ upāyopadeśena tu jñāne eva yukto mokṣe 'pi abhyupāyāt jñānapūrṇatākāṅkṣī ca bahūn api gurūn kuryāt //
TantraS, Viṃśam āhnikam, 52.0 sarvaśāstrasampūrṇaṃ guruṃ vyākhyārtham abhyarthayeta so 'pi svaśiṣyāya paraśiṣyāyāpi vā samucitasaṃskārocitaṃ śāstraṃ vyācakṣīta adharaśāsanasthāyāpi karuṇāvaśāt īśvarecchāvaicitryodbhāvitaśaktipātasambhāvanābhāvitahṛdayo vyācakṣīta marmopadeśavarjam //
Tantrāloka
TĀ, 1, 314.1 mṛtajīvadvidhirjālopadeśaḥ saṃskriyāgaṇaḥ /
TĀ, 3, 261.3 upadeśāya yujyeta bhedendhanavidāhakam //
TĀ, 4, 56.1 jñānadharmopadeśena mantrairvā dīkṣayāpi vā /
TĀ, 4, 258.1 jaṭādi kaule tyāgo 'sya sukhopāyopadeśataḥ /
TĀ, 11, 11.1 upadeśatadāveśaparamārthatvasiddhaye /
TĀ, 16, 74.2 sākṣāt svapnopadeśād yairjapairgurumukhena vā //
TĀ, 16, 145.1 upadeśātideśābhyāṃ yaduktaṃ tatpadādiṣu /
TĀ, 19, 33.1 nādhyāpanopadeśe vā sa eṣo 'dhyayanādṛte /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 18.2 sadguror upadeśena mantramārgeṇa pārvati //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 2.1, 3.0 ity anayā uktibhaṅgyā tulyakālakathanopadeśam uktvā idānīṃ pustakakathāṃ nirūpayanti //
VNSūtraV zu VNSūtra, 3.1, 4.0 tatra praveśaḥ tatsamāveśatayā sāmarasyāvasthitiḥ sa eva prāptamahopadeśanāmāvirbhavatīty arthaḥ //
VNSūtraV zu VNSūtra, 3.1, 5.0 itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇatvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśasarvāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatayā upavarṇyate //
VNSūtraV zu VNSūtra, 13.1, 23.0 ṣaḍdarśanacāturāmnāyikasarvamelāpakathātrayodaśakathāsākṣātkāropadeśabhaṅgyānuttarapadādvayatayā kasyacid avadhūtasya pīṭheśvarībhir mahāmelāpasamaye sūtropanibaddho vaktrāmnāyaḥ prakāśitaḥ //
Ānandakanda
ĀK, 1, 2, 1.2 rasopadeśadātāraṃ tacchiṣyaṃ kākinīstriyam /
ĀK, 1, 15, 544.1 dravyadehopadeśajñaiḥ kuṭyāmāstikabuddhibhiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 3.0 atra smāha iti smaśabdaprayogena bhūtamātra eva liḍarthe laṭ sme iti laṭ na bhūtānadyatanaparokṣe ātreyopadeśasyāgniveśaṃ pratyaparokṣatvāt //
ĀVDīp zu Ca, Sū., 1, 2, 12.2 itiśabdena ca prakāravācinā dīrghaṃjīvitīyaṃ vyākhyāsyāma iti parāmṛśyate tenāha smeti bhūtānadyatanaparokṣa eva bhavati pratisaṃskartāraṃ pratyātreyopadeśasya parokṣatvāt //
ĀVDīp zu Ca, Sū., 26, 12, 1.0 aneneti pratiniyatadravyaguṇopadeśena yat pārthivādi dravyaṃ yadguṇaṃ tadguṇe dehe saṃpādye tad bheṣajaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 47.2, 1.0 teṣām iti madhurapākādīnāṃ rasopadeśeneti rasamātrakathanenaiva yato vipāko 'pi rasata eva prāyo jñāyate yad vakṣyati kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭur ityādi //
ĀVDīp zu Ca, Sū., 26, 47.2, 4.0 kiṃvā pākataścāviparītānāṃ rasopadeśena guṇasaṃgrahaḥ śītoṣṇalakṣaṇo nirdeśyaḥ yasyāstu pippalyāḥ kaṭukāyā api viparītamadhurapākitvaṃ na tatra kaṭu rasatvenoṣṇatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 27, 3, 7.0 prāṇinām ityanenaiva labdhe'pi prāṇisaṃjñakānām iti vacanaṃ sthāvaraprāṇipratiṣedhārthaṃ vṛkṣādayo hi vanaspatisattvānukāropadeśācchastre prāṇina uktāḥ na tu loke prāṇisaṃjñakāḥ kiṃtarhi jaṅgamā eva //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 98.1, 1.0 śākānāmapi vyañjanatvenānantaramupadeśaḥ //
ĀVDīp zu Ca, Vim., 1, 6.2, 2.0 anena ca rasakarmopadeśena doṣāṇāmapi tattadrasotpādyatvaṃ tathā tattadrasopaśamanīyatvam uktaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 25.10, 2.0 ātmana iti padenātmanaivātmasātmyaṃ pratipuruṣaṃ jñāyate na śāstropadeśeneti darśayati //
ĀVDīp zu Ca, Cik., 2, 6.2, 4.0 sauvarṇādipātreṣu yathāpūrvaṃ varaguṇatvam anyathā samānaguṇatve sarveṣāṃ mṛtpātrasya sulabhatvenātidurlabhataraṃ sauvarṇapātraṃ nopadeśam arhati //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 4.0 dharmārthau strīṣviti sahaiva patnyā dharmaścarya ityādyupadeśād dharmaḥ tathānuraktā gṛhiṇī artharakṣaṇādi karotītyartha ityarthaḥ //
Carakatattvapradīpikā
CaTPra zu Ca, Sū., 26, 47.2, 2.0 rasopadeśena rasaguṇakathanadvāreṇa dravyāṇāṃ yaḥ śītoṣṇādiguṇasaṃgrahaḥ kṛtaḥ sa vīryataḥ pākataścāviparītānāṃ teṣāṃ vakṣyamāṇakṣīrādidravyāṇāmeva nirdeṣṭuṃ śakyaḥ na tu rasaviparītavīryavipākānām ityarthaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 5.0 kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti //
KādSvīSComm zu KādSvīS, 26.1, 2.0 śaktyupāsanāvatām evāyaṃ niyamaḥ yat ghasradvaye 'py anuvartanaṃ taditareṣāṃ janānāṃ pralambaghnamatānuyāyināṃ tu yathākālopadeśa iti na ghasradvaye parisaṃkhyānam ity arthaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 40.2 teṣāṃ caivopadeśena taiḥ sākaṃ tapa ācarat //
GokPurS, 12, 49.1 tapaś caritum icchāmi upadeśaṃ kuru prabho /
Haribhaktivilāsa
HBhVil, 2, 246.1 athopadeśas tattvasāgare /
HBhVil, 2, 247.1 nidhāyāmuṃ japet karṇe upadeśeṣv ayaṃ vidhiḥ /
HBhVil, 2, 247.3 mantramātraprakathanam upadeśaḥ sa ucyate //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 129.1 upadeśaṃ hi mudrāṇāṃ yo datte sāmpradāyikam /
Mugdhāvabodhinī
MuA zu RHT, 1, 23.2, 1.0 jñeyopadeśamāha tasminnityādi //
MuA zu RHT, 1, 34.2, 1.0 divyatanorhetutvād rasendrasya sādhanavidhau sādhanopadeśe sudhiyā pūjyamatinā puṃsā prathamam aṣṭādaśasaṃskārāḥ prayatnena jñātavyāḥ //
MuA zu RHT, 3, 17.2, 5.0 kena siddhopadeśavidhinā siddhā rasasiddhā nityanāthavīranāthādayaḥ pūrvoktāḥ teṣāṃ ya upadeśavidhis tena //
MuA zu RHT, 3, 17.2, 5.0 kena siddhopadeśavidhinā siddhā rasasiddhā nityanāthavīranāthādayaḥ pūrvoktāḥ teṣāṃ ya upadeśavidhis tena //
MuA zu RHT, 3, 19.2, 1.1 upadeśavidhānamāha tam ityādi /
MuA zu RHT, 3, 19.2, 1.2 yenopadeśena gandhābhrakapraveśanaṃ gandhapāṣāṇasaṃyogād yadabhrapraveśena bhavati abhrasya pāradāntaḥpraveśo bhavati tamupadeśamahaṃ kavir vakṣyāmi kathayiṣye //
MuA zu RHT, 3, 19.2, 1.2 yenopadeśena gandhābhrakapraveśanaṃ gandhapāṣāṇasaṃyogād yadabhrapraveśena bhavati abhrasya pāradāntaḥpraveśo bhavati tamupadeśamahaṃ kavir vakṣyāmi kathayiṣye //
MuA zu RHT, 5, 23.2, 2.0 ihāsmiñśāstre vidhinā śāstroktarītyā yāni bījānyuktāni tāni kartavyāni sāmānyeneti bhāvaḥ paraṃ garbhadrutyarthaṃ ayaṃ vārttikendro yogaḥ vārttāsu kuśalā vārtikāḥ śāstropadeśarahitā ityarthaḥ atra bhāvādyarthe ikpratyayaḥ teṣu vārtikeṣu indraḥ pravaro yogaḥ tathānenaiva prakāreṇa ekamataścāyaṃ śāstropadeśikānāṃ śāstropadeśarahitānāṃ ca abhimata ityarthaḥ //
MuA zu RHT, 5, 23.2, 2.0 ihāsmiñśāstre vidhinā śāstroktarītyā yāni bījānyuktāni tāni kartavyāni sāmānyeneti bhāvaḥ paraṃ garbhadrutyarthaṃ ayaṃ vārttikendro yogaḥ vārttāsu kuśalā vārtikāḥ śāstropadeśarahitā ityarthaḥ atra bhāvādyarthe ikpratyayaḥ teṣu vārtikeṣu indraḥ pravaro yogaḥ tathānenaiva prakāreṇa ekamataścāyaṃ śāstropadeśikānāṃ śāstropadeśarahitānāṃ ca abhimata ityarthaḥ //
MuA zu RHT, 5, 58.2, 2.0 evaṃ amunā prakāreṇa vidhinārthād upadeśena pakvaṃ yadbījavaraṃ tathā pūrvasaṃskṛtaḥ sūtarāṭ pāradaḥ amlena jambīrādinā saṃsvedyaḥ svedākhyo vidhiḥ kartavyaḥ //
MuA zu RHT, 12, 11.2, 2.0 saṅkarabījānāmapi vidhānaṃ kartavyārthopadeśa iti yāvat //
MuA zu RHT, 18, 48.2, 2.0 abhrakaṃ pratītaṃ mākṣikaṃ tāpyaṃ kanakaṃ hema nāgayutaṃ nāgena sīsakena yutaṃ sahitaṃ vidhinā kartavyopadeśena etatsarvaṃ sūte militaṃ sat piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā piṣṭiḥ kāryā iti //
MuA zu RHT, 18, 55.2, 2.0 triguṇaṃ yathā syāt tathā pādayuktena rasena caturthāṃśasahitasūtena saha nāgaṃ sīsakaṃ kharparakasthaṃ mṛdbhājanakhaṇḍasthitaṃ kṛtvā vidhinā rasajñopadeśena dṛḍhaṃ tāpyaṃ vahniyutaṃ sat nihataṃ kuryāditi vākyārthaḥ //
MuA zu RHT, 18, 76.2, 1.0 evaṃ amunā prakāreṇa śāstravidhijñena śāstrasya vidhiṃ jānātīti saḥ tena karmanipuṇena saṃskārapravīṇena kuśalena kartrā gurūpadeśaṃ gururuktalakṣaṇo granthādau tasya upadeśaṃ jñātvā vedhavidhānaṃ kartavyam ityarthaḥ //
MuA zu RHT, 18, 76.2, 1.0 evaṃ amunā prakāreṇa śāstravidhijñena śāstrasya vidhiṃ jānātīti saḥ tena karmanipuṇena saṃskārapravīṇena kuśalena kartrā gurūpadeśaṃ gururuktalakṣaṇo granthādau tasya upadeśaṃ jñātvā vedhavidhānaṃ kartavyam ityarthaḥ //
MuA zu RHT, 19, 26.2, 1.0 jarāmṛtyorupadeśe hetumāha aprāptetyādi aprāptalokabhavaṃ yathā syāttathā asya kartuḥ ghanaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 211.1 kaṃ vā dharmaṃ deśitavānasi tvaṃ kiṃ vā sūtraṃ bodhimārgopadeśam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 43, 19.2 teṣāṃ caivopadeśena karīṣāgniṃ prasādhayet //
SkPur (Rkh), Revākhaṇḍa, 83, 83.3 upadeśaprado mahyaṃ gururūpī dvijottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 2.2 bhagavanbhavatā yo 'yamupadeśo hitārthinā /
Sātvatatantra
SātT, 4, 24.1 śrīguror upadeśena bhagavadbhaktitatparaiḥ /
SātT, 4, 33.2 sadguror upadeśena labdhvā satsaṅgam ādṛtaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 55.2 aṣṭāśītisahasrāṇāṃ munīnām upadeśadaḥ //
SātT, 8, 23.2 sadguror upadeśena bhajet kṛṣṇapadadvayam //
Uḍḍāmareśvaratantra
UḍḍT, 12, 14.2 svārthaṃ phalādilubdhasya upadeśam amanyataḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 3, 8.0 iti paurṇamāsyām ity amāvāsyāyām ity upadeśād vyavatiṣṭhante //