Occurrences

Aṣṭādhyāyī
Mahābhārata
Amarakośa
Pañcārthabhāṣya
Suśrutasaṃhitā
Bhāratamañjarī
Hitopadeśa
Spandakārikānirṇaya
Tantrāloka
Mugdhāvabodhinī

Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 2.0 upadeśe 'janunāsika it //
Aṣṭādhyāyī, 1, 4, 70.0 ado 'nupadeśe //
Aṣṭādhyāyī, 6, 1, 45.0 ādeca upadeśe 'śiti //
Aṣṭādhyāyī, 6, 4, 62.0 syasicsīyuṭtāsiṣu bhāvakarmaṇor upadeśe 'jjhanagrahadṛśāṃ vā ciṇvad iṭ ca //
Aṣṭādhyāyī, 7, 2, 10.0 ekāca upadeśe 'nudāttāt //
Aṣṭādhyāyī, 7, 2, 62.0 upadeśe 'tvataḥ //
Aṣṭādhyāyī, 8, 4, 18.0 śeṣe vibhāṣā 'kakhādāvaṣānta upadeśe //
Mahābhārata
MBh, 3, 188, 72.2 na sthāsyantyupadeśe ca śiṣyā vipriyakāriṇaḥ //
MBh, 13, 10, 4.2 upadeśe mahān doṣa upādhyāyasya bhāṣyate //
MBh, 13, 10, 70.1 etat te sarvam ākhyātam upadeśe kṛte sati /
Amarakośa
AKośa, 2, 418.1 pāramparyopadeśe syādaitihyam itihāvyayam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.6 athoktaparigrahādhikāralipsāsu parāpadeśenopadeśe sacchiṣyasādhakapāṭhaprasiddhyarthaṃ kāraṇapadārthādhigamārthaṃ cātmani parāpadeśaṃ kṛtvā bhagavān evoktavān atheti /
PABh zu PāśupSūtra, 4, 19, 3.0 rudra iti kālopadeśe //
Suśrutasaṃhitā
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Bhāratamañjarī
BhāMañj, 10, 76.2 upadeśe gadāyuddhe kiṃtu yuddhaparākrame //
Hitopadeśa
Hitop, 1, 107.6 paropadeśe pāṇḍityaṃ sarveṣāṃ sukaraṃ nṛṇām /
Hitop, 3, 109.2 malayādhityakāyāṃ cec citravarṇas tad adhunā kiṃ vidheyam mantrī vadati deva āgatapraṇidhimukhān mayā śrutaṃ yat mahāmantriṇo gṛdhrasyopadeśe citravarṇenānādaraḥ kṛtaḥ tato 'sau mūḍho jetuṃ śakyaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 7.0 yadyapi rahasyadṛṣṭau na kaścij jaḍaḥ karaṇavargo 'sti apitu vijñānadehāḥ karaṇeśvarya eva vijṛmbhante tathāpīha suprasiddhapratītyanusāreṇopadeśyaḥ krameṇa rahasyārthopadeśe 'nupraveśya ityevam uktam //
Tantrāloka
TĀ, 19, 33.1 nādhyāpanopadeśe vā sa eṣo 'dhyayanādṛte /
Mugdhāvabodhinī
MuA zu RHT, 1, 34.2, 1.0 divyatanorhetutvād rasendrasya sādhanavidhau sādhanopadeśe sudhiyā pūjyamatinā puṃsā prathamam aṣṭādaśasaṃskārāḥ prayatnena jñātavyāḥ //
MuA zu RHT, 19, 26.2, 1.0 jarāmṛtyorupadeśe hetumāha aprāptetyādi aprāptalokabhavaṃ yathā syāttathā asya kartuḥ ghanaḥ //