Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Arthaśāstra
Mahābhārata
Matsyapurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
Atharvaveda (Śaunaka)
AVŚ, 11, 3, 54.1 sa ya evaṃ viduṣa upadraṣṭā bhavati prāṇaṃ ruṇaddhi //
Baudhāyanadharmasūtra
BaudhDhS, 2, 14, 12.1 pṛthivīsamantasya te 'gnir upadraṣṭarcas te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
Bhāradvājagṛhyasūtra
BhārGS, 2, 14, 1.2 te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke pṛthivī samā tasyāgnir upadraṣṭarcas te mahimā /
BhārGS, 2, 14, 1.3 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke antarikṣaṃ samaṃ tasya vāyur upadraṣṭā sāmāni te mahimā /
BhārGS, 2, 14, 1.4 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke dyauḥ samā tasyāditya upadraṣṭā yajūṃṣi te mahimeti //
Gopathabrāhmaṇa
GB, 2, 2, 19, 2.0 sadaḥ prasrapsyan brūyād upadraṣṭre nama iti //
GB, 2, 2, 19, 13.0 sadaḥ prasṛpto brūyād upadraṣṭre nama iti //
GB, 2, 2, 19, 14.0 brāhmaṇo vā upadraṣṭā //
GB, 2, 4, 9, 5.0 yo ha vā upadraṣṭāram upaśrotāram anukhyātāram eva vidvān yajate sam amuṣmiṃlloka iṣṭāpūrtena gacchate //
GB, 2, 4, 9, 6.0 agnir vā upadraṣṭā //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 11, 4.4 pṛthivī samā tasyāgnirupadraṣṭā dattasyāpramādāya /
HirGS, 2, 11, 4.7 antarikṣaṃ samaṃ tasya vāyurupadraṣṭā dattasyāpramādāya /
HirGS, 2, 11, 4.10 dyauḥ samā tasyāditya upadraṣṭā dattasyāpramādāya /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 54, 3.4 sa yathā śreyasa upadraṣṭaivaṃ hi śaśvad īśvaro 'nulabdhaḥ parābhavitoḥ //
Jaiminīyabrāhmaṇa
JB, 1, 138, 21.0 tad āhuḥ prāvṛto 'nejann udgāyen nen mopadraṣṭānuvyāharād iti //
Kauśikasūtra
KauśS, 6, 3, 17.0 uttamenopadraṣṭāram //
KauśS, 13, 5, 8.10 brahmopadraṣṭā sukṛtasya sākṣād brahmāsmad apahantu śamalaṃ tamaś ca //
Kāṭhakasaṃhitā
KS, 9, 16, 70.0 brāhmaṇo vai prajānām upadraṣṭā //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 7, 9.0 atha yam anūcānaṃ santaṃ nopanamet so 'raṇyaṃ paretya brāhmaṇam upadraṣṭāraṃ kṛtvā caturhotṝn vyācakṣīta //
MS, 1, 9, 7, 11.0 brāhmaṇa upadraṣṭā //
MS, 1, 9, 7, 12.0 upadraṣṭur evānte brahmāvir akaḥ //
MS, 1, 10, 19, 4.0 agnim evopadraṣṭāraṃ kṛtvāntaṃ prāṇasya gacchanti //
MS, 3, 7, 4, 1.33 nopadraṣṭāro vicīyamānasya syuḥ /
MS, 3, 7, 4, 1.34 yad upadraṣṭāro vicīyamānasya syuḥ kṣudhaṃ prajā nīyur avartir yajamānaṃ gṛhṇīyāt kṣodhuko 'dhvaryuḥ syāt //
Taittirīyabrāhmaṇa
TB, 2, 2, 1, 3.6 brāhmaṇo vai prajānām upadraṣṭā /
TB, 2, 2, 1, 5.4 brāhmaṇo vai prajānām upadraṣṭā /
Vaitānasūtra
VaitS, 3, 8, 15.2 uttareṇa dhiṣṇyān parikramya svaṃ svaṃ dhiṣṇyam abhiprasṛptā upadraṣṭre nama ity upadraṣṭāram //
VaitS, 3, 8, 15.2 uttareṇa dhiṣṇyān parikramya svaṃ svaṃ dhiṣṇyam abhiprasṛptā upadraṣṭre nama ity upadraṣṭāram //
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 14.1 pranyatiśilpe brahmā gṛhapatir upadraṣṭā vā citratayā tu yā vāhirakṣaraṃ vyañjanais tāni hotā parokṣam anuṣṭubhaṃ sampādayet //
VārŚS, 3, 4, 1, 7.1 uttarasyāṃ paryagnikṛtvā keśaśmaśru vāpayitvāhataṃ vāsa ācchādyāhavanīye vaitasaṃ kaṭam upasamādhāya namaskārair upatiṣṭheta draṣṭre nama upadraṣṭre namaḥ khyātre nama ity upasthānāny adhīyate //
Āpastambadharmasūtra
ĀpDhS, 2, 6, 2.0 sādhutāṃ cet pratijānīte 'gnir upadraṣṭā vāyur upaśrotādityo 'nukhyātā sādhutāṃ pratijānīte sādhvasmā astu vitatha eṣa enasa ity uktvā śāstuṃ pratipadyeta //
Āpastambaśrautasūtra
ĀpŚS, 18, 19, 8.1 ta upadraṣṭāro bhavanti //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 23, 5.1 sadasyaṃ saptadaśaṃ kauṣītakinaḥ samāmananti sa karmaṇām upadraṣṭā bhavatīti //
Arthaśāstra
ArthaŚ, 4, 6, 13.1 naivam ityapasāro vā brūyād rūpābhigṛhītaḥ parasya dānakāraṇam ātmanaḥ pratigrahakāraṇam upaliṅganaṃ vā dāyakadāpakanibandhakapratigrāhakopadraṣṭṛbhir upaśrotṛbhir vā pratisamānayet //
Mahābhārata
MBh, 6, BhaGī 13, 22.1 upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ /
Matsyapurāṇa
MPur, 23, 21.1 brahmatvamagamattasya upadraṣṭā hariḥ svayam /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 20.1, 12.1 guṇānāṃ tūpadraṣṭā puruṣa iti //
Bhāgavatapurāṇa
BhāgPur, 3, 7, 10.2 pratīyata upadraṣṭuḥ svaśiraś chedanādikaḥ //
BhāgPur, 4, 7, 50.3 ātmeśvara upadraṣṭā svayaṃdṛg aviśeṣaṇaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //