Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 60.2 pūrvajāḥ pūrvarūpākhyā jātāḥ paścād upadravāḥ //
AHS, Sū., 12, 63.1 paścāc cikitset tūrṇaṃ vā balavantam upadravam /
AHS, Śār., 2, 44.2 upadravāśca ye 'nye syus tān yathāsvam upācaret //
AHS, Śār., 5, 92.2 anekopadravayutaḥ pādābhyāṃ prasṛto naram //
AHS, Nidānasthāna, 2, 54.1 jvaropadravatīkṣṇatvam aglānir bahumūtratā /
AHS, Nidānasthāna, 3, 16.2 upadravāṃśca vikṛtijñānatas teṣu cādhikam //
AHS, Nidānasthāna, 5, 15.2 teṣām upadravān vidyāt kaṇṭhoddhvaṃsam urorujam //
AHS, Nidānasthāna, 5, 20.1 vidahyamānaḥ svasthāne rasas tāṃs tān upadravān /
AHS, Nidānasthāna, 7, 8.2 antarmukhāni pāṇḍūni dāruṇopadravāṇi ca //
AHS, Nidānasthāna, 7, 24.1 kṛtsnairupadravair grasto yathoktair marmapīḍanaiḥ /
AHS, Nidānasthāna, 7, 52.1 durnāmnām ityudāvartaḥ paramo 'yam upadravaḥ /
AHS, Nidānasthāna, 10, 22.2 upadravāḥ prajāyante mehānāṃ kaphajanmanām //
AHS, Nidānasthāna, 11, 12.1 pittāsṛglakṣaṇaṃ kuryād vidradhiṃ bhūryupadravam /
AHS, Nidānasthāna, 11, 12.2 teṣūpadravabhedaśca smṛto 'dhiṣṭhānabhedataḥ //
AHS, Nidānasthāna, 11, 19.1 pakvaścāntaḥ sravan vaktrāt kṣīṇasyopadravānvitaḥ /
AHS, Nidānasthāna, 11, 53.1 rukstambhadāhātīsāratṛḍjvarādīn upadravān /
AHS, Nidānasthāna, 12, 45.2 sarvaṃ ca jātasalilaṃ riṣṭoktopadravānvitam //
AHS, Nidānasthāna, 13, 20.1 alasaṃ ceti śaṃsanti teṣāṃ pūrvam upadravāḥ /
AHS, Nidānasthāna, 15, 8.1 karotyadharakāye ca tāṃs tān kṛcchrān upadravān /
AHS, Nidānasthāna, 16, 59.1 bhavantyupadravās teṣām āvṛtānām upekṣaṇāt //
AHS, Cikitsitasthāna, 1, 83.1 daśāhe syād atīte 'pi jvaropadravavṛddhikṛt /
AHS, Cikitsitasthāna, 7, 51.2 na vikṣayadhvaṃsakotthaiḥ spṛśetopadravair yathā //
AHS, Cikitsitasthāna, 12, 35.1 sarvān abhibhaven mehān subahūpadravān api /
AHS, Cikitsitasthāna, 13, 22.1 daśāhaṃ dvādaśāhaṃ vā rakṣan bhiṣag upadravāt /
AHS, Cikitsitasthāna, 16, 51.2 vāyuśca yāti praśamaṃ sahāṭopādyupadravaiḥ //
AHS, Cikitsitasthāna, 16, 52.1 nivṛttopadravasyāsya kāryaḥ kāmaliko vidhiḥ /
AHS, Utt., 2, 69.2 tāmro vraṇo 'ntaḥ kaṇḍūmān jāyate bhūryupadravaḥ //
AHS, Utt., 3, 61.2 anubandhān yathākṛcchraṃ grahāpāye 'pyupadravān /
AHS, Utt., 14, 1.4 āvartakyādibhiḥ ṣaḍbhir vivarjitam upadravaiḥ //
AHS, Utt., 14, 3.2 śleṣmalaiḥ pūryate cāśu so 'nyaiḥ sopadravaścirāt //
AHS, Utt., 19, 10.1 yathoktopadravādhikyāt sa sarvendriyatāpanaḥ /
AHS, Utt., 22, 26.2 noddhareccottaraṃ dantaṃ bahūpadravakṛddhi saḥ //
AHS, Utt., 33, 51.2 yathāsvopadravakarair vyāpat sā sāṃnipātikī //
AHS, Utt., 35, 54.2 etairanyaiśca bahubhiḥ kliṣṭo ghorairupadravaiḥ //
AHS, Utt., 37, 46.2 bahūpadravarūpā tu lūtaikaiva viṣātmikā //