Occurrences

Chāndogyopaniṣad
Jaiminīyaśrautasūtra
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śikṣāsamuccaya
Garuḍapurāṇa
Madanapālanighaṇṭu
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Haṭhayogapradīpikā
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Chāndogyopaniṣad
ChU, 2, 9, 7.4 upadravabhājino hy etasya sāmnaḥ //
Jaiminīyaśrautasūtra
JaimŚS, 26, 18.0 bhrājābhrājābhyāṃ tūpadravanidhane trir ukte syātām //
Aṣṭasāhasrikā
ASāh, 7, 1.15 sarvabhayopadravaprahīṇālokakarī bhagavan prajñāpāramitā /
Carakasaṃhitā
Ca, Sū., 10, 15.1 garbhiṇīvṛddhabālānāṃ nātyupadravapīḍitam /
Ca, Sū., 17, 110.2 brūyādupacareccāśu prāgupadravadarśanāt //
Ca, Sū., 18, 18.2 saptako 'yaṃ sadaurbalyaḥ śophopadravasaṃgrahaḥ //
Ca, Sū., 21, 7.1 etāvupadravakarau viśeṣādagnimārutau /
Ca, Cik., 22, 18.2 ghoropadravayuktās tṛṣṇā maraṇāya vijñeyāḥ //
Lalitavistara
LalVis, 10, 15.6 ukāre upadravabahulaṃ jagaditi /
LalVis, 13, 142.5 anekopadravabhayabahulaṃ ca saṃsāramupaparīkṣate sma /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 92.2 anekopadravayutaḥ pādābhyāṃ prasṛto naram //
AHS, Nidānasthāna, 2, 54.1 jvaropadravatīkṣṇatvam aglānir bahumūtratā /
AHS, Nidānasthāna, 11, 12.2 teṣūpadravabhedaśca smṛto 'dhiṣṭhānabhedataḥ //
AHS, Nidānasthāna, 11, 19.1 pakvaścāntaḥ sravan vaktrāt kṣīṇasyopadravānvitaḥ /
AHS, Nidānasthāna, 12, 45.2 sarvaṃ ca jātasalilaṃ riṣṭoktopadravānvitam //
AHS, Cikitsitasthāna, 1, 83.1 daśāhe syād atīte 'pi jvaropadravavṛddhikṛt /
AHS, Utt., 19, 10.1 yathoktopadravādhikyāt sa sarvendriyatāpanaḥ /
AHS, Utt., 22, 26.2 noddhareccottaraṃ dantaṃ bahūpadravakṛddhi saḥ //
AHS, Utt., 33, 51.2 yathāsvopadravakarair vyāpat sā sāṃnipātikī //
AHS, Utt., 37, 46.2 bahūpadravarūpā tu lūtaikaiva viṣātmikā //
Bodhicaryāvatāra
BoCA, 6, 39.1 yadi svabhāvo bālānāṃ paropadravakāritā /
BoCA, 6, 42.2 tasmānme yuktamevaitatsattvopadravakāriṇaḥ //
Liṅgapurāṇa
LiPur, 1, 82, 23.1 saṃstutā jananī teṣāṃ sarvopadravanāśinī /
LiPur, 2, 5, 50.2 rāgahīnāḥ prajā nityaṃ sarvopadravavarjitāḥ //
Suśrutasaṃhitā
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 31, 19.1 ananyopadravakṛtaḥ śophaḥ pādasamutthitaḥ /
Su, Sū., 33, 8.1 yathoktopadravāviṣṭam atiprasrutam eva vā /
Su, Sū., 35, 18.3 tatra aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotpanno vyādhirapūrvarūpo 'nupadravaś ca anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ /
Su, Nid., 11, 17.1 raktakṣayopadravapīḍitatvāt pāṇḍurbhavet so 'rbudapīḍitastu /
Su, Nid., 16, 48.2 tāṃ rohiṇīṃ vātakṛtāṃ vadanti vātātmakopadravagāḍhayuktām //
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Utt., 39, 40.2 śvasannipatitaḥ śete pralāpopadravāyutaḥ //
Su, Utt., 39, 296.2 viśeṣamaparaṃ cātra śṛṇūpadravanāśanam //
Su, Utt., 50, 13.2 anekopadravayutā gambhīrā nāma sā smṛtā //
Viṣṇupurāṇa
ViPur, 4, 13, 113.1 bhagavān uragāriketanaḥ kim idam ekadaiva pracuropadravāgamanam etad ālocyatām ityukte 'ndhakanāmā yaduvṛddhaḥ prāha //
ViPur, 4, 13, 129.1 tatra cāgatamātra eva tasya syamantakamaṇeḥ prabhāvād anāvṛṣṭimārikādurbhikṣavyālādyupadravopaśamā babhūvuḥ //
ViPur, 4, 13, 132.1 sumahāṃś cāyam anāvṛṣṭidurbhikṣamārikādyupadravapratiṣedhakārī prabhāvaḥ //
ViPur, 4, 15, 47.2 te cotpannā manuṣyeṣu janopadravakāriṇaḥ //
Śikṣāsamuccaya
ŚiSam, 1, 50.8 praharaṇabhūtaṃ sarvopadravaparitrāṇatayā /
Garuḍapurāṇa
GarPur, 1, 147, 40.2 jvaropadravatīkṣṇatvaṃ mandāgnir bahumūtratā //
GarPur, 1, 160, 13.1 tenopadravabhedaśca smṛto 'dhiṣṭhānabhedataḥ /
GarPur, 1, 160, 19.2 pākaścāntaḥ pravṛddhasya kṣīṇasyopadravārditaḥ //
GarPur, 1, 161, 45.1 pakṣācca jātasalilaṃ viṣṭambhopadravānvitam /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 4.1 mithyāśanādi kṛtadoṣacayādrikopanadyambuvardhita upadravanakrabhīme /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 7.1, 7.0 prādurbhāvaśabdo upadravarūpatayā ghaṭakumbhakārayoḥ śalyatantraṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ manyante //
Rasaratnasamuccaya
RRS, 11, 81.2 rasāyano bhāvigadāpahaśca sopadravāriṣṭagadānnihanti //
Rasārṇava
RArṇ, 2, 76.2 sarvakarmākaraṃ devi vighnopadravanāśanam //
Rājanighaṇṭu
RājNigh, Guḍ, 89.1 girikarṇī himā tiktā pittopadravanāśinī /
Ānandakanda
ĀK, 1, 2, 204.1 smaraṇaṃ rasarājasya sarvopadravanāśanam /
ĀK, 1, 21, 81.1 taskaropadravavyāghrasarpādibhayavarjitam /
ĀK, 2, 10, 14.1 girikarṇī himā tiktā pittopadravanāśinī /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 22, 2, 1.0 visarpe prāyeṇa tṛṣṇā upadravarūpā bhavatīti visarpānantaraṃ tṛṣṇācikitsitam ucyate //
ĀVDīp zu Ca, Cik., 22, 7.2, 12.0 upadravarūpatṛṣṇotpādam āha ghoretyādi //
ĀVDīp zu Ca, Cik., 22, 7.2, 13.0 upasargabhūtā iti upadravarūpā //
ĀVDīp zu Ca, Cik., 22, 17.2, 2.0 upasargāditi jvarādyupadravāt jvarādyupadravarūpatayeti yāvat //
ĀVDīp zu Ca, Cik., 22, 18.2, 1.2 ghoropadravayukteti pīḍākaropadravavatī //
Śyainikaśāstra
Śyainikaśāstra, 5, 46.2 kastūrikāpi deyā tu tadupadravaśāntaye //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 56.1 bhavet sattvaṃ ca dehasya sarvopadravavarjitaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 19.2, 2.0 atyantaṃ śreya iti adhikatarakalyāṇaṃ sarvopadravanivāraṇātmakaṃ bhaved ityadhyāhāraḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 161.1 evameva śāriputra tathāgato 'rhan samyaksaṃbuddhaḥ sarvabhayavinivṛttaḥ sarvopadravopāyāsopasargaduḥkhadaurmanasyāvidyāndhakāratamastimirapaṭalaparyavanāhebhyaḥ sarveṇa sarvaṃ sarvathā vipramuktaḥ //
SDhPS, 3, 200.3 anekāḥ sattvakoṭīstraidhātukāt parimuktā duḥkhabhayabhairavopadravaparimuktās tathāgataśāsanadvāreṇa nirdhāvitāḥ parimuktāḥ sarvabhayopadravakāntārebhyo nirvṛtisukhaprāptāḥ //
SDhPS, 3, 200.3 anekāḥ sattvakoṭīstraidhātukāt parimuktā duḥkhabhayabhairavopadravaparimuktās tathāgataśāsanadvāreṇa nirdhāvitāḥ parimuktāḥ sarvabhayopadravakāntārebhyo nirvṛtisukhaprāptāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 36.1 sa putradhanasaṃyuktaścauropadravavarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 187, 2.1 sarvapāpapraśamanaṃ sarvopadravanāśanam /