Occurrences

Lalitavistara
Mahābhārata
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Viṣṇupurāṇa
Bhāratamañjarī
Saddharmapuṇḍarīkasūtra

Lalitavistara
LalVis, 7, 31.3 nandopanandau ca nāgarājānau gaganatale 'rdhakāyau sthitvā śītoṣṇe dve vāridhāre 'bhinirbhittvā bodhisattvaṃ snāpayataḥ sma /
Mahābhārata
MBh, 3, 254, 6.1 yasya dhvajāgre nadato mṛdaṅgau nandopanandau madhurau yuktarūpau /
MBh, 8, 35, 17.2 nandopanandau samare prāpayad yamasādanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 109.1 nandopanandanāmānau tasya sūdapateḥ sutau /
BKŚS, 24, 1.1 atha nandopanandābhyāṃ sevyamānaḥ svakarmaṇā /
BKŚS, 24, 18.2 sahanandopanandaśca jināyatanamaṇḍapam //
BKŚS, 24, 25.1 athoktam upanandena vīṇāgoṣṭhī pravartyatām /
BKŚS, 24, 31.2 upāviśat punaś coktam upanandena pūrvavat //
BKŚS, 24, 40.1 upanandas tataḥ pūrvaṃ tathā vīṇām avādayat /
BKŚS, 24, 41.1 upanandāt tato nandaṃ nandād api punarvasum /
BKŚS, 24, 42.1 upanandādikānāṃ ca jitanāradaparvatam /
BKŚS, 24, 74.1 praśaṃsya tasyeti matipraharṣaṃ nandopanandādisuhṛtsamagraḥ /
BKŚS, 26, 46.1 atha nandopanandābhyāṃ saṃskāryāhāram ādarāt /
BKŚS, 26, 48.1 tato nandopanandābhyāṃ bhojyamānaḥ krameṇa tau /
BKŚS, 27, 59.1 atha nandopanandādyaiḥ pravṛddhaprītivismayaiḥ /
BKŚS, 27, 64.1 atha nandopanandābhyām asāv ānāyito mayā /
BKŚS, 28, 66.1 prītyā nandopanandābhyāṃ yenāharati sādhitam /
Divyāvadāna
Divyāv, 12, 338.1 nandopanandābhyāṃ nāgarājābhyāṃ bhagavata upanāmitaṃ nirmitaṃ sahasrapatraṃ śakaṭacakramātraṃ sarvasauvarṇaṃ ratnadaṇḍaṃ padmam //
Viṣṇupurāṇa
ViPur, 4, 15, 23.1 nandopanandakṛtakādyā madirāyās tanayāḥ //
Bhāratamañjarī
BhāMañj, 8, 109.1 nandopanandau durdharṣaṃ dhanurgrāhaṃ mahābhujam /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.2 tadyathā āyuṣmatā ca ājñātakauṇḍinyena āyuṣmatā ca aśvajitā āyuṣmatā ca bāṣpeṇa āyuṣmatā ca mahānāmnā āyuṣmatā ca bhadrikeṇa āyuṣmatā ca mahākāśyapena āyuṣmatā ca urubilvakāśyapena āyuṣmatā ca nadīkāśyapena āyuṣmatā ca gayākāśyapena āyuṣmatā ca śāriputreṇa āyuṣmatā ca mahāmaudgalyāyanena āyuṣmatā ca mahākātyāyanena āyuṣmatā ca aniruddhena āyuṣmatā ca revatena āyuṣmatā ca kapphinena āyuṣmatā ca gavāṃpatinā āyuṣmatā ca pilindavatsena āyuṣmatā ca bakkulena āyuṣmatā ca mahākauṣṭhilena āyuṣmatā ca bharadvājena āyuṣmatā ca mahānandena āyuṣmatā ca upanandena āyuṣmatā ca sundaranandena āyuṣmatā ca pūrṇamaitrāyaṇīputreṇa āyuṣmatā ca subhūtinā āyuṣmatā ca rāhulena /
SDhPS, 1, 2.22 tadyathā nandena ca nāgarājena upanandena ca nāgarājena sāgareṇa ca vāsukinā ca takṣakeṇa ca manasvinā ca anavataptena ca utpalakena ca nāgarājena /