Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 70.1 mātror abhyupapattiśca dharmopaniṣadaṃ prati /
MBh, 1, 1, 70.3 tato dharmopaniṣadaṃ bhūtvā bhartuḥ priyā pṛthā /
MBh, 1, 1, 70.5 taddattopaniṣan mādrī cāśvināvājuhāva ca /
MBh, 1, 1, 194.2 atropaniṣadaṃ puṇyāṃ kṛṣṇadvaipāyano 'bravīt /
MBh, 1, 1, 205.2 divyā yajñāśca nikhilā viṣṇuścopaniṣan mahat /
MBh, 1, 86, 3.2 anādadānaśca parair adattaṃ saiṣā gṛhasthopaniṣat purāṇī //
MBh, 2, 5, 1.4 vedopaniṣadāṃ vettā ṛṣiḥ suragaṇārcitaḥ /
MBh, 3, 38, 9.1 kṛṣṇadvaipāyanāt tāta gṛhītopaniṣan mayā /
MBh, 3, 198, 62.1 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ /
MBh, 3, 198, 62.1 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ /
MBh, 3, 198, 62.2 damasyopaniṣat tyāgaḥ śiṣṭācāreṣu nityadā //
MBh, 3, 239, 20.2 atharvavedaproktaiś ca yāścopaniṣadi kriyāḥ /
MBh, 6, 114, 112.1 mahopaniṣadaṃ caiva yogam āsthāya vīryavān /
MBh, 7, 118, 18.2 dhyāyanmahopaniṣadaṃ yogayukto 'bhavanmuniḥ //
MBh, 8, 63, 35.2 sopavedopaniṣadaḥ sarahasyāḥ sasaṃgrahāḥ //
MBh, 12, 94, 38.1 etāṃ rājopaniṣadaṃ yayātiḥ smāha nāhuṣaḥ /
MBh, 12, 104, 39.1 na sāma daṇḍopaniṣat praśasyate na mārdavaṃ śatruṣu yātrikaṃ sadā /
MBh, 12, 243, 10.1 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ /
MBh, 12, 243, 10.1 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ /
MBh, 12, 243, 10.2 damasyopaniṣad dānaṃ dānasyopaniṣat tapaḥ //
MBh, 12, 243, 10.2 damasyopaniṣad dānaṃ dānasyopaniṣat tapaḥ //
MBh, 12, 243, 11.1 tapasopaniṣat tyāgastyāgasyopaniṣat sukham /
MBh, 12, 243, 11.1 tapasopaniṣat tyāgastyāgasyopaniṣat sukham /
MBh, 12, 243, 11.2 sukhasyopaniṣat svargaḥ svargasyopaniṣacchamaḥ //
MBh, 12, 243, 11.2 sukhasyopaniṣat svargaḥ svargasyopaniṣacchamaḥ //
MBh, 12, 288, 13.1 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ /
MBh, 12, 288, 13.1 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ /
MBh, 12, 288, 13.2 damasyopaniṣanmokṣa etat sarvānuśāsanam //
MBh, 12, 306, 33.1 tatropaniṣadaṃ caiva pariśeṣaṃ ca pārthiva /
MBh, 12, 306, 108.1 upaniṣadam upākarot tadā vai janakanṛpasya purā hi yājñavalkyaḥ /
MBh, 13, 77, 4.3 gavām upaniṣad vidvānnamaskṛtya gavāṃ śuciḥ //
MBh, 13, 85, 6.1 vedāśca sopaniṣado vidyā sāvitryathāpi ca /
MBh, 15, 43, 2.1 sa rājā rājadharmāṃśca brahmopaniṣadaṃ tathā /