Occurrences

Aitareya-Āraṇyaka
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakyupaniṣad
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Taittirīyopaniṣad
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Saundarānanda
Śvetāśvataropaniṣad
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mṛgendraṭīkā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra

Aitareya-Āraṇyaka
AĀ, 3, 1, 1, 1.0 athātaḥ saṃhitāyā upaniṣat //
Baudhāyanadharmasūtra
BaudhDhS, 2, 18, 15.1 atha yatropaniṣadam ācāryā bruvate tatrodāharanti /
BaudhDhS, 3, 10, 10.1 upaniṣado vedādayo vedāntāḥ sarvacchandaḥsu saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī bṛhadrathaṃtare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃ jyeṣṭhasāmnām anyatamaṃ bahiṣpavamānaḥ kūśmāṇḍyaḥ pāvamānyaḥ sāvitrī ceti pāvanāni //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 1, 24.1 rājasūyaḥ paśubandhaḥ iṣṭayo nakṣatreṣṭayo divaśyenayo 'pāghāḥ sātrāyaṇam upahomāḥ kaukilīsūktāny aupānuvākyaṃ yājyāśvamedhaḥ puruṣamedhaḥ sautrāmaṇy acchidrāṇi paśuhautram upaniṣada iti sabrāhmaṇāni sānubrāhmaṇāni vaiśvadevāni //
BaudhGS, 3, 2, 4.1 athemāni brāhmaṇāni sāṃvatsarikair vratair adhyeyāni bhavanti hotāraḥ śukriyāṇy upaniṣado godānaṃ sammitaṃ iti //
BaudhGS, 3, 2, 29.1 athopaniṣatsu //
BaudhGS, 3, 2, 30.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhya upaniṣadbhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 2, 37.1 agne vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā āditya vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vratānāṃ vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 37.1 agne vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā āditya vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vratānāṃ vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 37.1 agne vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā āditya vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vratānāṃ vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 37.1 agne vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā āditya vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vratānāṃ vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 43.1 atha yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhya upaniṣadbhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 2, 50.1 agne vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 50.1 agne vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 50.1 agne vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 50.1 agne vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 4, 3.0 sāṃhitībhyo devatābhya upaniṣadbhyaḥ svāhā vāruṇībhyo devatābhya upaniṣadbhyaḥ svāhā sarvābhyo devatābhya upaniṣadbhyaḥ svāhety upaniṣatsu //
BhārGS, 3, 4, 3.0 sāṃhitībhyo devatābhya upaniṣadbhyaḥ svāhā vāruṇībhyo devatābhya upaniṣadbhyaḥ svāhā sarvābhyo devatābhya upaniṣadbhyaḥ svāhety upaniṣatsu //
BhārGS, 3, 4, 3.0 sāṃhitībhyo devatābhya upaniṣadbhyaḥ svāhā vāruṇībhyo devatābhya upaniṣadbhyaḥ svāhā sarvābhyo devatābhya upaniṣadbhyaḥ svāhety upaniṣatsu //
BhārGS, 3, 4, 3.0 sāṃhitībhyo devatābhya upaniṣadbhyaḥ svāhā vāruṇībhyo devatābhya upaniṣadbhyaḥ svāhā sarvābhyo devatābhya upaniṣadbhyaḥ svāhety upaniṣatsu //
BhārGS, 3, 4, 5.1 upaniṣatsūpaniṣadbhyo vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāheti //
BhārGS, 3, 4, 5.1 upaniṣatsūpaniṣadbhyo vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāheti //
BhārGS, 3, 5, 6.1 upaniṣatsūpaniṣadbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāheti //
BhārGS, 3, 5, 6.1 upaniṣatsūpaniṣadbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāheti //
BhārGS, 3, 5, 8.1 pariṣecanāntaṃ kṛtvāthainaṃ vratānte 'dhyāpayate śrāvayate vā mahā hotāra upaniṣada iti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 20.2 tasyopaniṣat satyasya satyam iti /
BĀU, 2, 4, 10.1 sa yathārdraidhāgner abhyāhitāt pṛthag dhūmā viniścaranty eva vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānāni /
BĀU, 4, 1, 2.13 ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni vācaiva saṃrāṭ prajñāyante /
BĀU, 4, 2, 1.3 sa hovāca yathā vai samrāṇ mahāntam adhvānam eṣyan rathaṃ vā nāvaṃ vā samādadītaivam evaitābhir upaniṣadbhiḥ samāhitātmāsi /
BĀU, 4, 5, 11.1 sa yathārdraidhāgnerabhyāhitasya pṛthag dhūmā viniścarantyevaṃ vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni /
BĀU, 5, 5, 3.7 tasyopaniṣad ahar iti /
BĀU, 5, 5, 4.7 tasyopaniṣad aham iti /
Chāndogyopaniṣad
ChU, 1, 1, 10.4 yad eva vidyayā karoti śraddhayopaniṣadā tad eva vīryavattaraṃ bhavatīti khalv etasyaivākṣarasyopavyākhyānaṃ bhavati //
ChU, 1, 13, 4.3 ya etām evaṃ sāmnām upaniṣadaṃ vedopaniṣadaṃ veda //
ChU, 3, 11, 3.3 ya etām evaṃ brahmopaniṣadaṃ veda //
ChU, 8, 8, 4.2 anupalabhyātmānam ananuvidya vrajato yatara etadupaniṣado bhaviṣyanti devā vā asurā vā te parābhaviṣyantīti /
ChU, 8, 8, 4.4 tebhyo haitām upaniṣadaṃ provācātmaiveha mahayya ātmā paricaryaḥ /
ChU, 8, 8, 5.2 asurāṇāṃ hy eṣopaniṣat /
Gautamadharmasūtra
GautDhS, 3, 1, 12.1 upaniṣado vedāntaḥ sarvacchandaḥsu saṃhitā madhūnyaghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājatarauhiṇe sāmanī bṛhadrathantare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃ jyeṣṭhasāmnām anyatamad bahiṣpavamānaṃ kūṣmāṇḍāni pāvamānyaḥ sāvitrī ceti pāvamānāni //
Gopathabrāhmaṇa
GB, 1, 1, 21, 1.0 tasya makāraśrutyetihāsapurāṇaṃ vākovākyaṃ gāthā nārāśaṃsīr upaniṣado 'nuśāsanānīti vṛdhat karad ruhan mahat tac cham om iti vyāhṛtīḥ svaraśamyanānātantrīḥ svaranṛtyagītavāditrāṇy anvabhavac caitrarathaṃ daivataṃ vaidyutaṃ jyotir bārhataṃ chandas triṇavatrayastriṃśau stomau dhruvām ūrdhvāṃ diśaṃ hemantaśiśirāv ṛtū śrotram adhyātmaṃ śabdaśravaṇam itīndriyāṇy anvabhavat //
GB, 1, 1, 38, 17.0 anantāṃ śriyam aśnute ya evaṃ veda yaś caivaṃ vidvān evam etāṃ vedānāṃ mātaraṃ sāvitrīṃ saṃpadam upaniṣadam upāsta iti brāhmaṇam //
Jaiminigṛhyasūtra
JaimGS, 1, 16, 13.0 vrātike vrataparvādityavrātike śukriyāṇyaupaniṣada upaniṣadaṃ śrāvayet //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 15, 3.0 tasmā etaṃ gāyatrasyodgītham upaniṣadam amṛtam uvācāgnau vāyāv āditye prāṇe 'nne vāci //
JUB, 4, 16, 1.0 evaṃ vā etaṃ gāyatrasyodgītham upaniṣadam amṛtam indro 'gastyāyovācāgastya iṣāya śyāvāśvaya iṣaḥ śyāvāśvir gauṣūktaye gauṣūktir jvālāyanāya jvālāyanaḥ śāṭyāyanaye śāṭyāyanī rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 4, 17, 2.0 saiṣā śāṭyāyanī gāyatrasyopaniṣad evam upāsitavyā //
JUB, 4, 21, 7.1 upaniṣadam bho brūhīti uktā ta upaniṣat /
JUB, 4, 21, 7.1 upaniṣadam bho brūhīti uktā ta upaniṣat /
JUB, 4, 21, 7.2 brāhmīṃ vāva ta upaniṣadam abrūmeti //
JUB, 4, 23, 6.1 upaniṣadam bho brūhīti /
JUB, 4, 23, 6.2 uktā ta upaniṣad yasya te dhātava uktāḥ /
JUB, 4, 23, 6.3 tridhātu viṣu vāva ta upaniṣadam abrūmeti //
Kauṣītakyupaniṣad
KU, 2, 1.12 tasyopaniṣan na yāced iti /
Kāṭhakagṛhyasūtra
KāṭhGS, 10, 1.0 athopaniṣadarhāḥ //
Mānavagṛhyasūtra
MānGS, 1, 7, 1.1 athopaniṣadarhāḥ /
Taittirīyopaniṣad
TU, 1, 3, 1.3 athātaḥ saṃhitāyā upaniṣadam vyākhyāsyāmaḥ /
TU, 1, 11, 4.6 eṣā vedopaniṣat /
TU, 2, 9, 1.8 ityupaniṣat //
TU, 3, 10, 6.11 ityupaniṣat //
Vasiṣṭhadharmasūtra
VasDhS, 22, 9.1 upaniṣado vedādayo vedāntāḥ sarvachandaḥ saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī kūṣmāṇḍāni pāvamānyaḥ sāvitrī ceti pāvanāni //
Vārāhagṛhyasūtra
VārGS, 8, 12.1 athopaniṣadarhāḥ /
Āpastambadharmasūtra
ĀpDhS, 2, 5, 1.0 sarvavidyānām apy upaniṣadām upākṛtyānadhyayanaṃ tad ahaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 13, 1.0 upaniṣadi garbhalambhanaṃ puṃsavanam anavalobhanaṃ ca //
Śatapathabrāhmaṇa
ŚBM, 10, 3, 5, 12.1 tasya vā etasya yajuṣaḥ rasa evopaniṣat /
ŚBM, 10, 4, 5, 1.1 athādeśā upaniṣadām /
ŚBM, 10, 5, 1, 1.1 tasya vā etasyāgneḥ vāg evopaniṣat /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 4, 5.0 athopaniṣadām //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 1, 9.0 tasyopaniṣan na yāced iti //
ŚāṅkhĀ, 4, 2, 8.0 tasyopaniṣan na yāced iti //
ŚāṅkhĀ, 7, 2, 1.0 athātaḥ saṃhitāyā upaniṣat //
ŚāṅkhĀ, 7, 20, 4.0 etasyāṃ ha smopaniṣadi saṃvatsaraṃ gā rakṣayata iti tārkṣyaḥ //
ŚāṅkhĀ, 8, 7, 19.0 saiṣā sarvasyai vāca upaniṣat //
ŚāṅkhĀ, 8, 7, 20.0 sarvā haivemāḥ sarvasyai vāca upaniṣadaḥ //
ŚāṅkhĀ, 13, 1, 11.0 tām etām upaniṣadaṃ vedaśiro na yathā kathaṃcana vadet //
Ṛgvedakhilāni
ṚVKh, 1, 3, 7.1 evā niṣac copaniṣac ca viprā yuvāṃ rebhatyau sayujā suparṇyau /
Arthaśāstra
ArthaŚ, 4, 3, 23.1 snuhikṣīraliptāni dhānyāni visṛjed upaniṣadyogayuktāni vā //
Aṣṭasāhasrikā
ASāh, 3, 14.13 saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate //
ASāh, 4, 2.4 tatteṣāṃ divyānāṃ maṇiratnānāṃ śatatamīm api kalāṃ nopayānti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopayānti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamante nopayānti /
ASāh, 6, 12.23 saṃkhyāpi bhagavaṃstasya puṇyaskandhasya na sukarā kartum gaṇanāpi upamāpi aupamyam api upanisāpi upaniṣad api bhagavaṃstasya puṇyaskandhasya na sukarā kartum /
ASāh, 6, 13.3 asya subhūte puṇyaskandhasya dharmadhātupariṇāmajasya asau pūrvaka upalambhasaṃjñināṃ bodhisattvānāṃ dānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 15.6 asyānumodanāpariṇāmanāsahagatasya puṇyakriyāvastunaḥ so 'pi paurvaka aupalambhikānāṃ bodhisattvānāṃ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 16.8 asya subhūte kuśalamūlapariṇāmasya teṣāṃ paurvakāṇāṃ bodhisattvānām upalambhasaṃjñinām upalambhadṛṣṭikāṇāṃ taddānamayaṃ puṇyakriyāvastu śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate //
ASāh, 6, 17.13 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ śīlamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.21 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ kṣāntisahagataḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.29 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ vīryamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.37 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ caturdhyānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 79.0 jīvikopaniṣadāv aupamye //
Carakasaṃhitā
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Mahābhārata
MBh, 1, 1, 70.1 mātror abhyupapattiśca dharmopaniṣadaṃ prati /
MBh, 1, 1, 70.3 tato dharmopaniṣadaṃ bhūtvā bhartuḥ priyā pṛthā /
MBh, 1, 1, 70.5 taddattopaniṣan mādrī cāśvināvājuhāva ca /
MBh, 1, 1, 194.2 atropaniṣadaṃ puṇyāṃ kṛṣṇadvaipāyano 'bravīt /
MBh, 1, 1, 205.2 divyā yajñāśca nikhilā viṣṇuścopaniṣan mahat /
MBh, 1, 86, 3.2 anādadānaśca parair adattaṃ saiṣā gṛhasthopaniṣat purāṇī //
MBh, 2, 5, 1.4 vedopaniṣadāṃ vettā ṛṣiḥ suragaṇārcitaḥ /
MBh, 3, 38, 9.1 kṛṣṇadvaipāyanāt tāta gṛhītopaniṣan mayā /
MBh, 3, 198, 62.1 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ /
MBh, 3, 198, 62.1 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ /
MBh, 3, 198, 62.2 damasyopaniṣat tyāgaḥ śiṣṭācāreṣu nityadā //
MBh, 3, 239, 20.2 atharvavedaproktaiś ca yāścopaniṣadi kriyāḥ /
MBh, 6, 114, 112.1 mahopaniṣadaṃ caiva yogam āsthāya vīryavān /
MBh, 7, 118, 18.2 dhyāyanmahopaniṣadaṃ yogayukto 'bhavanmuniḥ //
MBh, 8, 63, 35.2 sopavedopaniṣadaḥ sarahasyāḥ sasaṃgrahāḥ //
MBh, 12, 94, 38.1 etāṃ rājopaniṣadaṃ yayātiḥ smāha nāhuṣaḥ /
MBh, 12, 104, 39.1 na sāma daṇḍopaniṣat praśasyate na mārdavaṃ śatruṣu yātrikaṃ sadā /
MBh, 12, 243, 10.1 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ /
MBh, 12, 243, 10.1 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ /
MBh, 12, 243, 10.2 damasyopaniṣad dānaṃ dānasyopaniṣat tapaḥ //
MBh, 12, 243, 10.2 damasyopaniṣad dānaṃ dānasyopaniṣat tapaḥ //
MBh, 12, 243, 11.1 tapasopaniṣat tyāgastyāgasyopaniṣat sukham /
MBh, 12, 243, 11.1 tapasopaniṣat tyāgastyāgasyopaniṣat sukham /
MBh, 12, 243, 11.2 sukhasyopaniṣat svargaḥ svargasyopaniṣacchamaḥ //
MBh, 12, 243, 11.2 sukhasyopaniṣat svargaḥ svargasyopaniṣacchamaḥ //
MBh, 12, 288, 13.1 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ /
MBh, 12, 288, 13.1 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ /
MBh, 12, 288, 13.2 damasyopaniṣanmokṣa etat sarvānuśāsanam //
MBh, 12, 306, 33.1 tatropaniṣadaṃ caiva pariśeṣaṃ ca pārthiva /
MBh, 12, 306, 108.1 upaniṣadam upākarot tadā vai janakanṛpasya purā hi yājñavalkyaḥ /
MBh, 13, 77, 4.3 gavām upaniṣad vidvānnamaskṛtya gavāṃ śuciḥ //
MBh, 13, 85, 6.1 vedāśca sopaniṣado vidyā sāvitryathāpi ca /
MBh, 15, 43, 2.1 sa rājā rājadharmāṃśca brahmopaniṣadaṃ tathā /
Saundarānanda
SaundĀ, 13, 22.1 mokṣasyopaniṣat saumya vairāgyamiti gṛhyatām /
SaundĀ, 13, 23.1 jñānasyopaniṣaccaiva samādhirupadhāryatām /
SaundĀ, 13, 23.2 samādherapyupaniṣat sukhaṃ śārīramānasam //
SaundĀ, 13, 24.1 praśrabdhiḥ kāyamanasaḥ sukhasyopaniṣat parā /
SaundĀ, 13, 24.2 praśrabdherapyupaniṣat prītirapyavagamyatām //
SaundĀ, 13, 25.1 tathā prīterupaniṣat prāmodyaṃ paramaṃ matam /
SaundĀ, 13, 26.1 ahṛllekhasya manasaḥ śīlaṃ tūpaniṣacchuci /
Śvetāśvataropaniṣad
ŚvetU, 1, 16.2 ātmavidyātapomūlaṃ tad brahmopaniṣatparaṃ tad brahmopaniṣatparam //
ŚvetU, 1, 16.2 ātmavidyātapomūlaṃ tad brahmopaniṣatparaṃ tad brahmopaniṣatparam //
ŚvetU, 5, 6.1 tad vedaguhyopaniṣatsu gūḍhaṃ tad brahmā vedate brahmayoniṃ /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 46.1 atha śāstropaniṣadas tāta yaugandharāyaṇāt /
Daśakumāracarita
DKCar, 2, 5, 105.1 adhītī caturṣvāmnāyeṣu gṛhītī ṣaṭsvaṅgeṣu ānvīkṣikīvicakṣaṇaḥ catuḥṣaṣṭikalāgamaprayogacaturaḥ viśeṣeṇa gajarathaturaṅgatantravit iṣvasanāstrakarmaṇi gadāyuddhe ca nirupamaḥ purāṇetihāsakuśalaḥ kartā kāvyanāṭakākhyāyikānām vettā sopaniṣado 'rthaśāstrasya nirmatsaro guṇeṣu viśrambhī suhṛtsu śakyaḥ saṃvibhāgaśīlaḥ śrutadharaḥ gatasmayaśca //
Kūrmapurāṇa
KūPur, 1, 11, 165.2 kalikalmaṣahantrī ca guhyopaniṣaduttamā //
KūPur, 1, 11, 232.2 sarvopaniṣadāṃ devi guhyopaniṣad ucyase //
KūPur, 1, 11, 232.2 sarvopaniṣadāṃ devi guhyopaniṣad ucyase //
KūPur, 2, 27, 36.1 vividhāścopaniṣada ātmasaṃsiddhaye japet /
Liṅgapurāṇa
LiPur, 1, 91, 67.1 ṛco yajūṃṣi sāmāni vedopaniṣadas tathā /
LiPur, 1, 92, 49.1 dharmasyopaniṣat satyaṃ mokṣasyopaniṣac chamaḥ /
LiPur, 1, 92, 49.1 dharmasyopaniṣat satyaṃ mokṣasyopaniṣac chamaḥ /
LiPur, 1, 92, 49.2 kṣetratīrthopaniṣadaṃ na vidurbudhasattamāḥ //
Matsyapurāṇa
MPur, 40, 3.2 anādadānaśca parairadattaṃ saiṣā gṛhasthopaniṣatpurāṇī //
Saṃvitsiddhi
SaṃSi, 1, 1.1 ekam evādvitīyaṃ tad brahmety upaniṣadvacaḥ /
SaṃSi, 1, 36.1 ataś copaniṣajjātabrahmādvaitadhiyā jagat /
Viṣṇusmṛti
ViSmṛ, 1, 9.1 nānāchandogatipatho guhyopaniṣadāsanaḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 189.1 yato vedāḥ purāṇāni vidyopaniṣadas tathā /
Abhidhānacintāmaṇi
AbhCint, 2, 164.1 vedāntaḥ syādupaniṣadoṅkārapraṇavau samau /
Bhāgavatapurāṇa
BhāgPur, 8, 7, 29.1 mukhāni pañcopaniṣadastaveśa yaistriṃśadaṣṭottaramantravargaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 226.1 yad eva vidyayā karoti śraddhayopaniṣadā /
Mukundamālā
MukMā, 1, 29.1 śatruchedaikamantraṃ sakalamupaniṣadvākyasaṃpūjyamantraṃ saṃsārottāramantraṃ samuditamanasāṃ saṅganiryāṇamantram /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 43.3 rasopaniṣadāṭopād āptaḥ sa parigṛhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
Skandapurāṇa
SkPur, 3, 8.1 tadeṣopaniṣatproktā mayā vyāsa sanātanā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 8.0 sā caiṣā spandaśaktir garbhīkṛtānantasargasaṃhāraikaghanāhantācamatkārānandarūpā niḥśeṣaśuddhāśuddharūpāmātṛmeyasaṃkocavikāsābhāsanasatattvā sarvopaniṣadupāsyā yugapad evonmeṣanimeṣamayī //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 4.0 evaṃ copakramopasaṃhārayor mahārthasaṃpuṭīkāraṃ darśayan tatsāratayā samastaśāṃkaropaniṣanmūrdhanyatām asyāviṣkaroti śāstrasya śrīmān vasuguptācāryaḥ iti śivam //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 6.1 yeṣāṃ no dhiṣaṇopadeśaviśadā saddaiśikairdarśitā śrīmacchāmbhavaśāsanopaniṣadā yeṣāṃ na bhagno bhramaḥ /
Tantrasāra
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
Tantrāloka
TĀ, 1, 324.1 arcāvidhir dautavidhī rahasyopaniṣatkramaḥ /
Āryāsaptaśatī
Āsapt, 1, 51.2 madanādvayopaniṣado viśadā govardhanasyāryāḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 256.0 prajāvān paśumān bhavati ya evaṃ veda yaḥ pravargyopaniṣadaṃ veda //
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 12.4 na teṣāṃ saṃkhyā vā gaṇanā vā upamā vā upaniṣadvā upalabhyate ya iha sahāyāṃ lokadhātau dharaṇīvivarebhyo bodhisattvā mahāsattvāḥ samunmajjante sma //
SDhPS, 17, 30.1 saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upaniṣadamapi na kṣamate //