Occurrences

Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Daśakumāracarita
Harṣacarita
Vaikhānasadharmasūtra
Parāśarasmṛtiṭīkā
Skandapurāṇa

Baudhāyanagṛhyasūtra
BaudhGS, 2, 6, 19.1 sa eṣa upanayanaprabhṛti vyāhṛtībhiḥ samiddhir hūyata ā samāvartanāt //
BaudhGS, 4, 6, 1.1 atha garbhādhānapuṃsavanasīmantonnayanaviṣṇubalijātakarmanāmakaraṇopaniṣkramaṇānnaprāśanacoḍopanayanādi kāryaṃ na kārayed iti samānaṃ karma /
BaudhGS, 4, 10, 2.1 atha yady upanayanāgnir vivāhāgnir jātakāgniḥ smaśānāgnir ā caturthād ā daśāhād ā sañcayanād udvātaḥ syāt apahatā asurāḥ iti prokṣya kṣipraṃ bhasmasamārohaṇam /
Gautamadharmasūtra
GautDhS, 1, 2, 6.1 upanayanādir niyamaḥ //
Gopathabrāhmaṇa
GB, 1, 2, 23, 2.0 eṣa ha vai sāṃtapano 'gnir yad brāhmaṇo yasya garbhādhānapuṃsavanasīmantonnayanajātakarmanāmakaraṇaniṣkramaṇānnaprāśanagodānacūḍākaraṇopanayanāplavanāgnihotravratacaryādīni kṛtāni bhavanti sa sāṃtapanaḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 21, 6.1 upanayanāvṛtāśmānam adhiṣṭhāpayet strīvat /
Khādiragṛhyasūtra
KhādGS, 1, 3, 10.1 evaṃ caulopanayanagodāneṣu //
KhādGS, 3, 2, 16.0 hutvopanayanavat //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 1.0 upanayanaprabhṛti vratacārī syāt //
Mānavagṛhyasūtra
MānGS, 1, 1, 1.1 upanayanaprabhṛti vratacārī syāt //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 2.0 ṛtusaṃgamanagarbhādhānapuṃsavanasīmantaviṣṇubalijātakarmotthānanāmakaraṇānnaprāśanapravāsāgamanapiṇḍavardhanacauḍakopanayanapārāyaṇavratabandhavisargopākarmasamāvartanapāṇigrahaṇānīty aṣṭādaśa saṃskārāḥ śārīrāḥ yajñāśca dvāviṃśat brahmayajño devayajñaḥ pitṛyajño bhūtayajño manuṣyayajñaśceti pañcānām aharahar anuṣṭhānam //
Vārāhagṛhyasūtra
VārGS, 6, 1.0 upanayanaprabhṛti vratacārī syāt //
VārGS, 14, 13.1 uttarato 'gner darbheṣu prācīṃ kanyām avasthāpya purastāt pratyaṅmukha upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity athāsyā upanayanavaddhastaṃ gṛhṇāti nīcāriktam ariktena /
Āpastambadharmasūtra
ĀpDhS, 2, 21, 3.0 sarveṣām upanayanaprabhṛti samāna ācāryakule vāsaḥ //
Āpastambagṛhyasūtra
ĀpGS, 2, 2.1 śamyāḥ paridhyarthe vivāhopanayanasamāvartanasīmantacaulagodānaprāyaścitteṣu //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 4, 1.1 udagayana āpūryamāṇapakṣe kalyāṇe nakṣatre caulakarmopanayanagodānavivāhāḥ //
Daśakumāracarita
DKCar, 1, 1, 81.1 evaṃ militena kumāramaṇḍalena saha bālakelīr anubhavannadhirūḍhānekavāhano rājavāhano 'nukrameṇa caulopanayanādisaṃskārajātamalabhata /
Harṣacarita
Harṣacarita, 1, 260.1 kṛtopanayanādikriyākalāpasya samāvṛttasya cāsya caturdaśavarṣadeśīyasya pitāpi śrutismṛtivihitaṃ kṛtvā dvijajanocitaṃ nikhilaṃ puṇyajātaṃ kālenādaśamīstha evāstamagamat //
Vaikhānasadharmasūtra
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 333.0 iti tadupanayanāṅgabhikṣāviṣayam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 455.0 vrataśabdenātra gṛhyaprasiddhāny upanayanavratasāvitrīvratavedavratāni vivakṣitāni //
Skandapurāṇa
SkPur, 20, 34.4 cūḍopanayanādīni karmāṇyasya cakāra saḥ //