Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Ṛgvidhāna
Mahābhārata
Manusmṛti
Harivaṃśa
Liṅgapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Garuḍapurāṇa
Tantrāloka
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 12.1 athopapātakāni //
BaudhDhS, 3, 5, 5.0 jñānakṛtebhyo 'jñānakṛtebhyaś copapātakebhyaḥ saptarātrāt pramucyate dvādaśarātrād bhrūṇahananaṃ gurutalpagamanaṃ suvarṇastainyaṃ surāpānam iti ca varjayitvā //
BaudhDhS, 4, 1, 7.1 pātakapatanīyopapātakavarjeṣu yac cānyad apy evaṃ yuktam ardhamāsaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 2, 12.1 yo 'pūta iva manyeta ātmānam upapātakaiḥ /
Gautamadharmasūtra
GautDhS, 3, 2, 16.1 etad eva śāntyudakaṃ sarveṣūpapātakeṣu sarveṣūpapātakeṣu //
GautDhS, 3, 2, 16.1 etad eva śāntyudakaṃ sarveṣūpapātakeṣu sarveṣūpapātakeṣu //
GautDhS, 3, 3, 11.1 apaṅktyānāṃ prāg durvālād gohantṛbrahmaghnatanmātrakṛdavakīrṇipatitasāvitrīkeṣūpapātakam //
GautDhS, 3, 4, 34.1 agnyutsādinirākṛtyupapātakeṣu caivam //
Vasiṣṭhadharmasūtra
VasDhS, 1, 23.1 yo 'gnīn apavidhyed guruṃ ca yaḥ pratidaghnuyān nāstiko nāstikavṛttiḥ somaṃ ca vikrīṇīyād ity upapātakāni //
Ṛgvidhāna
ṚgVidh, 1, 6, 3.1 tribhiḥ sidhyanti mantrāś ca mucyate ca upapātakaiḥ /
Mahābhārata
MBh, 9, 7, 9.2 sa pañcabhir bhaved yuktaḥ pātakaiḥ sopapātakaiḥ /
Manusmṛti
ManuS, 11, 66.2 strīśūdraviśkṣatravadho nāstikyaṃ copapātakam //
ManuS, 11, 109.1 upapātakasaṃyukto goghno māsaṃ yavān pibet /
Harivaṃśa
HV, 6, 2.2 tasmin hate nāsti bhadre pātakaṃ nopapātakam //
Liṅgapurāṇa
LiPur, 1, 15, 4.1 upapātakamapyevaṃ tathā pāpāni suvrata /
LiPur, 1, 72, 181.2 pātakaiś ca dvijaśreṣṭhā upapātakasaṃbhavaiḥ //
LiPur, 1, 77, 62.2 tathopapātakaiścaiva pāpaiścaivānupātakaiḥ //
LiPur, 1, 85, 218.1 upapātakaduṣṭānāṃ tadardhaṃ parikīrtitam /
Viṣṇusmṛti
ViSmṛ, 5, 30.1 upapātakayukte madhyamam //
ViSmṛ, 33, 3.1 tenāyam ākrānto 'tipātakamahāpātakānupātakopapātakeṣu pravartate //
ViSmṛ, 37, 34.1 ityupapātakāni //
Yājñavalkyasmṛti
YāSmṛ, 2, 210.2 upapātakayukte tu dāpyaḥ prathamasāhasam //
YāSmṛ, 3, 225.1 mahāpātakajair ghorair upapātakajais tathā /
YāSmṛ, 3, 242.2 bhāryāyā vikrayaś caiṣām ekaikam upapātakam //
YāSmṛ, 3, 265.1 upapātakaśuddhiḥ syād evaṃ cāndrāyaṇena vā /
YāSmṛ, 3, 306.2 upapātakajātānām anādiṣṭasya caiva hi //
Abhidhānacintāmaṇi
AbhCint, 2, 158.1 upāsakāntakṛdanuttaropapātakāddaśāḥ /
Garuḍapurāṇa
GarPur, 1, 105, 31.2 upapātakaśuddhiḥ syāccāndrāyaṇavratena ca //
Tantrāloka
TĀ, 21, 53.1 brahmahatyādibhiḥ pāpaistatsaṅgaiścopapātakaiḥ /
Ānandakanda
ĀK, 1, 2, 253.2 brahmahatyādipāpaiśca pātakairupapātakaiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 56.1 surāpānarato vāpi saṃyukto hy upapātakaiḥ /
GokPurS, 9, 72.2 mahāpātakayukto vā saṃyukto hy upapātakaiḥ //
Haribhaktivilāsa
HBhVil, 3, 101.2 upapātakeṣu sarveṣu pātakeṣu mahatsu ca /
HBhVil, 5, 86.1 pātakaṃ tu mahad yac ca tathā kṣudropapātakam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 22.1 pāpopapātakairyuktā mahāpātakino 'pi ye /
SkPur (Rkh), Revākhaṇḍa, 150, 1.3 dakṣiṇe narmadākūle upapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 155, 49.1 pāpopapātakairyuktā ye narā narmadājale /
SkPur (Rkh), Revākhaṇḍa, 156, 10.1 pāpopapātakairyukto naraḥ snātvā pramucyate /
SkPur (Rkh), Revākhaṇḍa, 204, 15.2 mucyate nātra sandehaḥ pātakaiścopapātakaiḥ //