Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 1.0 tasya ca viniyogasya vibhajanasya muktiḥ phalam anuṣaṅgataḥ anuniṣpannatayā muktir api vakṣyamāṇā bhautikadīkṣādibhiḥ samabhilaṣitabhogopabhogāt parataḥ parakaivalyāvirbhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 14.0 yattu duḥkhamohādinā nirayādyupabhogena vā tān saṃyojayati tannijakarmānurūpyavaśāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 6.0 yadyevaṃ nirjīvasya dehasya kathaṃ nopabhogaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 7.0 bhavatyeva tadavasthocita upabhogaḥ kravyādādeḥ na punaḥ kāntādeḥ kāminyādyavasthāyā yenāvasthāntarāpatter vikāritvena bībhatsarasahetutvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 1.0 janakaṃ nimittatayā dehendriyabhuvanādeḥ yataḥ karmaphalopabhogāyaiva tattattanukaraṇādiyogotpādaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 5.0 kīdṛśaṃ paśuṃ kalayannityāha ā samutthānānniyatyā niyataṃ niyateḥ samutthānaṃ svakāraṇād abhivyaktiḥ tata ārabhya yāvat saṃhāramasau paśuṃ karmajanite sukhaduḥkhopabhoge niyacchati //