Occurrences

Vasiṣṭhadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Tattvavaiśāradī
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasikapriyā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Janmamaraṇavicāra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 19, 26.1 nadīkakṣavanadāhaśailopabhogā niṣkarāḥ syuḥ //
Arthaśāstra
ArthaŚ, 2, 4, 27.1 sarvasnehadhānyakṣāralavaṇagandhabhaiṣajyaśuṣkaśākayavasavallūratṛṇakāṣṭhalohacarmāṅgārasnāyuviṣaviṣāṇaveṇuvalkalasāradārupraharaṇāvaraṇāśmanicayān anekavarṣopabhogasahān kārayet //
ArthaŚ, 2, 8, 4.1 pratibandhaḥ prayogo vyavahāro 'vastāraḥ parihāpaṇam upabhogaḥ parivartanam apahāraśceti kośakṣayaḥ //
ArthaŚ, 2, 8, 14.1 svayam anyair vā rājadravyāṇām upabhojanam upabhogaḥ //
ArthaŚ, 2, 8, 15.1 tatra ratnopabhoge ghātaḥ sāropabhoge madhyamaḥ sāhasadaṇḍaḥ phalgukupyopabhoge tacca tāvacca daṇḍaḥ //
ArthaŚ, 2, 8, 15.1 tatra ratnopabhoge ghātaḥ sāropabhoge madhyamaḥ sāhasadaṇḍaḥ phalgukupyopabhoge tacca tāvacca daṇḍaḥ //
ArthaŚ, 2, 8, 15.1 tatra ratnopabhoge ghātaḥ sāropabhoge madhyamaḥ sāhasadaṇḍaḥ phalgukupyopabhoge tacca tāvacca daṇḍaḥ //
ArthaŚ, 2, 8, 17.1 tad upabhogena vyākhyātam //
ArthaŚ, 4, 7, 22.1 anāthasya śarīrastham upabhogaṃ paricchadam /
ArthaŚ, 4, 12, 35.1 keśākeśikaṃ saṃgrahaṇam upaliṅganād vā śarīropabhogānām tajjātebhyaḥ strīvacanād vā //
ArthaŚ, 4, 13, 38.1 rūpājīvāyāḥ prasahyopabhoge dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 14, 1, 2.1 kālakūṭādir viṣavargaḥ śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśaiḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmabhir mlecchajātīyair abhipretaiḥ strībhiḥ puṃbhiśca paraśarīropabhogeṣvavadhātavyaḥ //
ArthaŚ, 14, 1, 3.1 rājakrīḍābhāṇḍanidhānadravyopabhogeṣu gūḍhāḥ śastranidhānaṃ kuryuḥ sattrājīvinaśca rātricāriṇo 'gnijīvinaścāgninidhānam //
Buddhacarita
BCar, 10, 34.1 śaknoti jīrṇaḥ khalu dharmamāptuṃ kāmopabhogeṣvagatirjarāyāḥ /
BCar, 11, 29.2 svapnopabhogapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 12, 112.1 kṛtvā tadupabhogena prāptajanmaphalāṃ sa tām /
Carakasaṃhitā
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Vim., 8, 103.2 sā sāratā sukhasaubhāgyaiśvaryopabhogabuddhividyārogyapraharṣaṇānyāyuṣyatvaṃ cācaṣṭe //
Ca, Vim., 8, 106.2 sā sāratā vittaiśvaryasukhopabhogapradānānyārjavaṃ sukumāropacāratāṃ cācaṣṭe //
Ca, Vim., 8, 109.2 te strīpriyopabhogā balavantaḥ sukhaiśvaryārogyavittasammānāpatyabhājaśca bhavanti //
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Ca, Śār., 1, 51.2 kriyopabhoge bhūtānāṃ nityaḥ puruṣasaṃjñakaḥ //
Ca, Śār., 4, 37.6 sthānamānopabhogaparivārasampannaṃ dharmārthakāmanityaṃ śuciṃ sukhavihāraṃ vyaktakopaprasādaṃ kauberaṃ vidyāt /
Ca, Cik., 2, 1, 23.2 upabhogasukhān siddhān vīryāpatyavivardhanān //
Ca, Cik., 2, 4, 8.2 sukhopabhogān balināṃ bhūyaśca balavardhanān //
Lalitavistara
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
Mahābhārata
MBh, 1, 68, 17.4 tasyopabhogasaktasya strīṣu cānyāsu bhārata /
MBh, 1, 70, 44.7 na jātu kāmaḥ kāmānām upabhogena śāmyati /
MBh, 1, 80, 9.4 na jātu kāmaḥ kāmānām upabhogena śāmyati /
MBh, 1, 96, 53.17 paratantropabhoge mām ārya nāyoktum arhasi /
MBh, 1, 100, 25.1 kāmopabhogena tu sa tasyāṃ tuṣṭim agād ṛṣiḥ /
MBh, 1, 199, 46.11 upabhogasamarthaiśca sarvair dravyaiḥ samāvṛtam /
MBh, 3, 2, 49.2 nārthopabhogalipsārtham iyam arthepsutā mama /
MBh, 3, 199, 4.2 teṣām api bhaved dharma upabhogena bhakṣaṇāt /
MBh, 3, 229, 12.1 gorasān upayuñjāna upabhogāṃś ca bhārata /
MBh, 3, 275, 44.1 divyās tvām upabhogāś ca matprasādakṛtāḥ sadā /
MBh, 6, BhaGī 16, 11.2 kāmopabhogaparamā etāvaditi niścitāḥ //
MBh, 12, 28, 23.2 saubhāgyam upabhogaśca bhavitavyena labhyate //
MBh, 12, 120, 45.2 sarvo lubdhaḥ karmaguṇopabhoge yo 'rthair hīno dharmakāmau jahāti //
MBh, 12, 136, 120.2 mitropabhogasamaye kiṃ tvaṃ naivopasarpasi //
MBh, 12, 172, 24.1 na saṃnipatitaṃ dharmyam upabhogaṃ yadṛcchayā /
MBh, 12, 184, 16.1 api cātra mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṃdarśanānāṃ prāptir bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇāṃ vividhānām upabhogaḥ svadāravihārasaṃtoṣaḥ kāmasukhāvāptir iti //
MBh, 12, 184, 16.1 api cātra mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṃdarśanānāṃ prāptir bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇāṃ vividhānām upabhogaḥ svadāravihārasaṃtoṣaḥ kāmasukhāvāptir iti //
MBh, 12, 284, 23.2 upabhogaparityāgaḥ phalānyakṛtakarmaṇām //
MBh, 12, 286, 31.1 upabhogair api tyaktaṃ nātmānam avasādayet /
MBh, 12, 308, 137.1 evam evopabhogeṣu bhojanācchādaneṣu ca /
MBh, 12, 317, 26.2 nopabhogāt paraṃ kiṃcid dhanino vādhanasya vā //
MBh, 13, 7, 14.2 upabhogāṃśca tapasā brahmacaryeṇa jīvitam //
MBh, 13, 16, 6.1 dvijeṣvakopaṃ pitṛtaḥ prasādaṃ śataṃ sutānām upabhogaṃ paraṃ ca /
MBh, 13, 47, 24.1 strīṇāṃ tu patidāyādyam upabhogaphalaṃ smṛtam /
MBh, 13, 57, 10.2 upabhogāṃstu dānena brahmacaryeṇa jīvitam //
MBh, 13, 70, 53.2 śabdaścaikaḥ saṃtatiścopabhogas tasmād godaḥ sūrya ivābhibhāti //
MBh, 13, 116, 38.1 dhanena krāyako hanti khādakaścopabhogataḥ /
MBh, 13, 129, 51.1 nivṛttir upabhogasya gorasānāṃ ca vai ratiḥ /
Manusmṛti
ManuS, 2, 94.1 na jātu kāmaḥ kāmānām upabhogena śāmyati /
ManuS, 8, 285.1 vanaspatīnāṃ sarveṣām upabhogo yathā yathā /
Rāmāyaṇa
Rām, Ay, 85, 28.1 uttarebhyaḥ kurubhyaś ca vanaṃ divyopabhogavat /
Saundarānanda
SaundĀ, 15, 23.1 yā vikāmopabhogāya cintā manasi vartate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 90.1 aiśvaryasyopabhogo 'yaṃ spṛhaṇīyaḥ surairapi /
AHS, Cikitsitasthāna, 7, 91.1 upabhogena rahito bhogavān iti nindyate /
Bhallaṭaśataka
BhallŚ, 1, 96.2 arthebhyo viṣayopabhogavirasair nākāri yair ādaras te tiṣṭhanti manasvinaḥ surasarittīre manohāriṇi //
Daśakumāracarita
DKCar, 2, 2, 25.1 pratīkṣasva kānicid dināni yāvadiyaṃ sukumārā sukhopabhogasamucitā satyaraṇyavāsavyasanenodvejitā bhūyobhūyaścāsmābhirvibodhyamānā prakṛtāveva sthāsyatīti //
DKCar, 2, 2, 40.1 śrutvaitad ṛṣir udīrṇarāgavṛttir abhyadhāt ayi vilāsini sādhu paśyasi na dharmastattvadarśināṃ viṣayopabhogenoparudhyata iti //
DKCar, 2, 4, 159.0 astyatra bhogyavastu varṣaśatenopabhogenāpyakṣayyam iti //
DKCar, 2, 8, 83.0 tatsarvaṃ sarvāviśvāsahetunā sukhopabhogapratibandhinā bahumārgavikalpanātsarvakāryeṣvamuktasaṃśayena tantrāvāpena mā kṛthā vṛthā //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
DKCar, 2, 8, 278.0 na cedrājatanayacaraṇapraṇāmaṃ vidhāya tadīyāḥ santaḥ svasvavṛttyupabhogapūrvakaṃ nijānnijānadhikārānniḥśaṅkaṃ paripālayantaḥ sukhenāvatiṣṭhantu iti //
Harivaṃśa
HV, 22, 37.1 na jātu kāmaḥ kāmānām upabhogena śāmyati /
Kirātārjunīya
Kir, 10, 22.1 vyathitam api bhṛśaṃ mano harantī pariṇatajambuphalopabhogahṛṣṭā /
Kāmasūtra
KāSū, 1, 4, 11.2 daivasikīṃ ca yātrāṃ tatrānubhūya kukkuṭayuddhadyūtaiḥ prekṣābhir anukūlaiśca ceṣṭitaiḥ kālaṃ gamayitvā aparāhṇe gṛhītatadudyānopabhogacihnāstathaiva pratyāvrajeyuḥ /
KāSū, 3, 4, 46.2 bāhye satyupabhoge api nirvisrambhā bahiḥsukhāḥ //
KāSū, 4, 2, 34.1 guṇeṣu sopabhogeṣu sukhasākalyaṃ tasmāt tato viśeṣa iti gonardīyaḥ //
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 1, 16.18 daridrā bahūpabhogā /
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 5, 4, 16.1 dautyena prahitānyayā svayam eva nāyakam abhigacched ajānatī nāma tena sahopabhogaṃ svapne vā kathayet /
Kātyāyanasmṛti
KātySmṛ, 1, 316.1 nopabhoge balaṃ kāryam āhartrā tatsutena vā /
KātySmṛ, 1, 324.2 cirakālopabhoge 'pi bhuktis tasyaiva neṣyate //
KātySmṛ, 1, 793.1 vanaspatīnāṃ sarveṣām upabhogo yathā yathā /
KātySmṛ, 1, 831.1 strīṣu vṛttopabhogaḥ syāt prasahya puruṣo yadā /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 87.1 rājahaṃsopabhogārthaṃ bhramaraprārthyasaurabham /
Kūrmapurāṇa
KūPur, 1, 22, 10.1 na hyanenopabhogena bhavatā rājasundara /
Liṅgapurāṇa
LiPur, 1, 8, 25.1 na jātu kāmaḥ kāmānāmupabhogena śāmyati /
LiPur, 1, 39, 22.2 sarvavṛttyupabhogastu tāsāṃ tebhyaḥ prajāyate //
LiPur, 1, 67, 16.2 na jātu kāmaḥ kāmānāmupabhogena śāmyati //
LiPur, 1, 86, 24.1 na jātu kāmaḥ kāmānām upabhogena śāmyati /
Matsyapurāṇa
MPur, 34, 10.1 na jātu kāmaḥ kāmānāmupabhogena śāmyati /
MPur, 130, 26.1 divyabhogopabhogāni nānāratnayutāni ca /
MPur, 144, 88.1 upabhogasamarthāni evaṃ kṛtayugādiṣu /
MPur, 145, 18.2 yathākramopabhogāśca devānāṃ paśumūrtayaḥ //
MPur, 154, 214.1 sarvopabhogasārā hi sundaryaḥ svargasaṃbhavāḥ /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 38, 3.1 akṛtābhyāgamācca pravṛttir vāgbuddhiśarīrārambha iti caitanye bhūtendriyamanasāṃ parakṛtaṃ karma puruṣeṇopabhujyata iti syād acaitanye tu tatsādhanasya svakṛtakarmaphalopabhogaḥ puruṣasyetyupapadyata iti //
Nāradasmṛti
NāSmṛ, 2, 1, 73.2 rājasvaṃ śrotriyasvaṃ ca nopabhogena jīryate //
NāSmṛ, 2, 14, 17.1 sahoḍhagrahaṇāt steyaṃ hoḍhe 'saty upabhogataḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 75.2 na jātu kāmaḥ kāmānām upabhogena śāmyati /
PABh zu PāśupSūtra, 5, 34, 89.0 eteṣāmeva viṣayāṇāmupabhoge vartatā avaśyameva hiṃsādidoṣāḥ kartavyāḥ //
PABh zu PāśupSūtra, 5, 34, 91.0 nānupahatya bhūtāni viṣayopabhogaḥ śakyate kartum //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 37.2, 1.2 pratyupabhogam upabhogaṃ prati /
SKBh zu SāṃKār, 50.2, 1.21 upabhogāt kṣīyata iti kṣayaduḥkham /
SKBh zu SāṃKār, 50.2, 1.22 tathā viṣayopabhogasaṅge kṛte nāstīndriyāṇām upaśama iti saṅgadoṣaḥ /
SKBh zu SāṃKār, 50.2, 1.23 tathā nānupahatya bhūtānyupabhoga iti hiṃsādoṣaḥ /
SKBh zu SāṃKār, 58.2, 1.1 yathā loka iṣṭautsukye sati tasya nivṛttyarthaṃ kriyāsu pravartate gamanāgamanakriyāsu kṛtakāryo nivartate tathā puruṣasya vimokṣārthaṃ śabdādiviṣayopabhogalakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ ca dvividham api puruṣārthaṃ kṛtvā pradhānaṃ nivartate /
Tantrākhyāyikā
TAkhy, 1, 342.1 na yuṣmaccharīropabhoge kṛte 'pyasmākaṃ kiṃcit tṛptikāraṇaṃ bhavati //
TAkhy, 2, 286.1 upabhogo 'tra kāraṇam //
TAkhy, 2, 311.1 tadbhūyo 'pi pravardhamānam arthaṃ vyayopabhoge 'sya dātavyam //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 7.1 svargopabhogabhāgīyāt karmaṇo manuṣyajātīyācaritāt kutaścin nimittāl labdhaparipākāt kvacid devanikāye jātamātrasyaiva divyadehāntaritā siddhiraṇimādyā bhavatīti //
Viṣṇupurāṇa
ViPur, 2, 13, 76.3 upabhoganimittaṃ ca sarvatrāgamanakriyā //
ViPur, 2, 13, 77.1 sukhaduḥkhopabhogau tu tau dehādyupapādakau /
ViPur, 2, 13, 79.3 upabhoganimittaṃ ca dehīdeśāntarāgamaḥ //
ViPur, 3, 13, 16.1 śayyāsanopabhogaśca sapiṇḍānāmapīṣyate /
ViPur, 3, 17, 23.1 atitikṣādhanaṃ krūramupabhogasahaṃ hare /
ViPur, 4, 2, 64.1 tato 'navaratabhakṣyabhojyalehyādyupabhogair āgatānugatabhṛtyādīn aharniśam aśeṣagṛheṣu tāḥ kṣitīśaduhitaro bhojayāmāsuḥ //
ViPur, 4, 2, 68.2 mano'nukūlabhakṣyabhojyānulepanavastrabhūṣaṇādibhogopabhogā mṛdūni śayanāni sarvasaṃpatsamavetam etad gārhasthyam /
ViPur, 4, 2, 72.1 tayāpi tathaiva sarvam etat prāsādādyupabhogasukhaṃ ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ityevamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayāṃ tathaivāpṛcchat //
ViPur, 4, 2, 74.1 dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma //
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
ViPur, 4, 4, 65.1 yasmād evaṃ mayy atṛptāyāṃ tvayāyaṃ matpatir bhakṣitaḥ tasmāt tvam api kāmopabhogapravṛtto 'ntaṃ prāpsyasīti //
ViPur, 4, 6, 49.1 urvaśī ca tadupabhogāt pratidinapravardhamānānurāgā amaralokavāse 'pi na spṛhāṃ cakāra //
ViPur, 4, 10, 20.1 viśvācyā devayānyā ca sahopabhogaṃ bhuktvā kāmānām antaṃ prāpsyāmīty anudinaṃ tanmanasko babhūva //
ViPur, 4, 10, 21.1 anudinaṃ copabhogataḥ kāmān atiramyān mene //
ViPur, 4, 10, 23.1 na jātu kāmaḥ kāmānām upabhogena śāmyati /
ViPur, 4, 13, 141.1 tasya ca dhāraṇakleśenāham aśeṣopabhogeṣv asaṅgimānaso na vedmi svasukhakalām api //
ViPur, 4, 13, 156.1 āryabalabhadreṇāpi madirāpānādyaśeṣopabhogaparityāgaḥ kāryaḥ //
ViPur, 4, 20, 37.1 tadupabhogātikhedāc ca yakṣmaṇā gṛhītaḥ sa pañcatvam agamat //
ViPur, 4, 24, 77.1 strītvam evopabhogahetuḥ //
ViPur, 5, 25, 2.2 upabhogārthamatyarthaṃ varuṇaḥ prāha vāruṇīm //
ViPur, 5, 25, 3.2 anantasyopabhogāya tasya gaccha mude śubhe //
ViPur, 5, 27, 28.1 vihārādyupabhogeṣu rūpaṃ māyāmayaṃ śubham /
ViPur, 6, 1, 20.2 arthāś cātmopabhogāntā bhaviṣyanti kalau yuge //
ViPur, 6, 7, 5.1 janmopabhogalipsārtham iyaṃ rājyaspṛhā mama /
ViPur, 6, 7, 16.1 sarvaṃ dehopabhogāya kurute karma mānavaḥ /
ViPur, 6, 7, 105.1 akalyāṇopabhogaiś ca kṣīṇapāpo 'malas tataḥ /
Viṣṇusmṛti
ViSmṛ, 6, 5.1 ādhyupabhoge vṛddhyabhāvaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 5.1 nānupahatya bhūtāny upabhogaḥ sambhavatīti //
YSBhā zu YS, 2, 16.1, 1.1 duḥkham atītam upabhogenātivāhitaṃ na heyapakṣe vartate //
Yājñavalkyasmṛti
YāSmṛ, 2, 171.1 āgamenopabhogena naṣṭaṃ bhāvyam ato 'nyathā /
YāSmṛ, 3, 169.2 iha karmopabhogāya taiḥ saṃsarati so 'vaśaḥ //
Śatakatraya
ŚTr, 3, 14.1 brahmajñānavivekanirmaladhiyaḥ kurvanty aho duṣkaraṃ yanmuñcantyupabhogabhāñjyapi dhanānyekāntato niḥspṛhāḥ /
ŚTr, 3, 38.1 kṛcchreṇāmedhyamadhye niyamitatanubhiḥ sthīyate garbhavāse kāntāviśleṣaduḥkhavyatikaraviṣamo yauvane copabhogaḥ /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 13.2 saṃsūcyate nirdayamaṅganānāṃ ratopabhogo navayauvanānām //
Abhidhānacintāmaṇi
AbhCint, 1, 72.1 antarāyā dānalābhavīryabhogopabhogagāḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 8, 8.2 pralobhitātmā hy upabhogabuddhyā pataṃgavan naśyati naṣṭadṛṣṭiḥ //
Bhāratamañjarī
BhāMañj, 13, 1303.2 karmaśeṣopabhogāya tau janmāntaramāpatuḥ //
Garuḍapurāṇa
GarPur, 1, 113, 12.1 bhāgyakṣayeṣu kṣīyante nopabhogena sampadaḥ /
Hitopadeśa
Hitop, 1, 152.2 dānopabhogahīnena dhanena dhanino yadi /
Hitop, 2, 11.1 dānopabhogarahitā divasā yasya yānti vai /
Hitop, 4, 138.1 vātābhravibhramam idaṃ vasudhādhipatyam āpātamātramadhuro viṣayopabhogaḥ /
Kathāsaritsāgara
KSS, 1, 8, 23.2 doṣaṃ cāsyāvadanvaidyāḥ śuṣkamāṃsopabhogajam //
KSS, 2, 5, 122.2 priyopabhogavandhye hi viphale rūpayauvane //
KSS, 2, 5, 133.2 mayā bhūtendriyagrāmo nopabhogair avañcyata //
KSS, 4, 1, 17.1 evaṃ sukhopabhogeṣu vartamānaṃ tam ekadā /
Mukundamālā
MukMā, 1, 6.1 nāsthā dharme na vasunicaye naiva kāmopabhoge yadbhāvyaṃ tadbhavatu bhagavanpūrvakarmānurūpam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 1.0 tasya ca viniyogasya vibhajanasya muktiḥ phalam anuṣaṅgataḥ anuniṣpannatayā muktir api vakṣyamāṇā bhautikadīkṣādibhiḥ samabhilaṣitabhogopabhogāt parataḥ parakaivalyāvirbhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 14.0 yattu duḥkhamohādinā nirayādyupabhogena vā tān saṃyojayati tannijakarmānurūpyavaśāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 6.0 yadyevaṃ nirjīvasya dehasya kathaṃ nopabhogaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 7.0 bhavatyeva tadavasthocita upabhogaḥ kravyādādeḥ na punaḥ kāntādeḥ kāminyādyavasthāyā yenāvasthāntarāpatter vikāritvena bībhatsarasahetutvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 1.0 janakaṃ nimittatayā dehendriyabhuvanādeḥ yataḥ karmaphalopabhogāyaiva tattattanukaraṇādiyogotpādaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 5.0 kīdṛśaṃ paśuṃ kalayannityāha ā samutthānānniyatyā niyataṃ niyateḥ samutthānaṃ svakāraṇād abhivyaktiḥ tata ārabhya yāvat saṃhāramasau paśuṃ karmajanite sukhaduḥkhopabhoge niyacchati //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 488.2 ananyapūrvikām iti dānenopabhogena vā puruṣāntarāgṛhītām //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 5.2 haraprasādād apasādarājyaprājyopabhogāya nṛpo'bhavadyaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 9.0 tadetadeva parīkṣaṇārhaṃ paramopādeyatvād etadeva ca parīkṣituṃ śakyamuktayuktyā sukhopāyatvāt ata evādareṇābhilaṣitaviṣayopabhogānirodhātmanā bahumānena //
SpandaKārNir zu SpandaKār, 1, 8.2, 6.0 satyaṃ nāyaṃ puruṣastattvaparīkṣārtham icchāṃ pravartayituṃ śaknoti necchayā tattvaṃ viṣayīkartuṃ kṣamas tasyāvikalpyatvād api tu viṣayān anudhāvantīm icchāṃ tadupabhogapuraḥsaraṃ praśamayya yadā tv antarmukhamātmabalaṃ spandatattvaṃ svakaraṇānāṃ ca cetanāvahaṃ spṛśati tadā tatsamo bhavet tatsamāveśāt tadvat sarvatra svatantratām āsādayatyeva yasmād evaṃ tasmāt tattvaṃ parīkṣyam ityarthaḥ //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 38.1 pānopabhogalīlāhāsādiṣu yo bhaved vimarśamayaḥ /
Tantrāloka
TĀ, 8, 231.2 catvāriṃśattulyopabhogadeśādhikāni bhuvanāni //
TĀ, 19, 1.2 tatkṣaṇāccopabhogādvā dehapāte śivaṃ vrajet /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 51.2, 8.0 kriyopabhoga iti kriyāyāṃ tatphalabhoge ca //
ĀVDīp zu Ca, Śār., 1, 69.2, 2.0 iṣṭair bhāvairiti puruṣopabhogārthamiṣṭair buddhyādibhiḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 117.2, 4.0 tatkṣayāditi karmakṣayāt karmakṣayaśca karmaphalopabhogādeva paraṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 146.2, 4.0 kṛtānāṃ ca parikṣaya iti janmāntaraiḥ kṛtānāṃ karmaṇāṃ phalopabhogāt parikṣayaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 9.1 upabhoge maithune sukhaṃ kurvantītyupabhogasukhāḥ kiṃvā upabhoktuṃ sukhā upabhogasukhāḥ /
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 9.1 upabhoge maithune sukhaṃ kurvantītyupabhogasukhāḥ kiṃvā upabhoktuṃ sukhā upabhogasukhāḥ /
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 9.1 upabhoge maithune sukhaṃ kurvantītyupabhogasukhāḥ kiṃvā upabhoktuṃ sukhā upabhogasukhāḥ /
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 10.0 sukhopabhogān iti sukhānuṣṭhānān //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 3.0 tattattattvopabhogātmā na tv asya paracitprathā //
ŚSūtraV zu ŚSūtra, 3, 25.1, 9.0 ity uktanītyā prārabdhaprāptabhogopabhogabhūḥ //
Caurapañcaśikā
CauP, 1, 49.1 adyāpy ahaṃ varavadhūsuratopabhogaṃ jīvāmi nānyavidhināṭṝkṣaṇam antareṇa /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 6.1, 2.0 ratitantravilāse narmavyāpāravilāse anirvacanīyarasotpattau ṣaḍvidharasād atirikto yo rasaḥ amṛtāndhasām upabhogayogya iti yāvat kādambararasasya anuprāśanasya paramakāraṇatvam tādṛgrase sampīte sati nidhuvanavyāpāravistāre rasabhāvanāviśeṣacaturāṇām anirvacanīyasukhodbodhaṃ janayatīty arthaḥ //
Janmamaraṇavicāra
JanMVic, 1, 143.0 ity upakramya tatkṣaṇād vopabhogād vā dehapāte śivaṃ vrajet //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 119.1 yaḥ kaścinmamopabhogo 'sti taṃ sarvamasmai puruṣāya niryātayāmi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 6.2 divyopabhogasampannaṃ prārthayāmāsa narmadā //
SkPur (Rkh), Revākhaṇḍa, 84, 8.3 tathāpi hi kṛtaṃ pāpam upabhogena śāmyati //