Occurrences

Arthaśāstra
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Liṅgapurāṇa
Nyāyabhāṣya
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Ṛtusaṃhāra
Hitopadeśa
Mṛgendraṭīkā
Āyurvedadīpikā
Saddharmapuṇḍarīkasūtra

Arthaśāstra
ArthaŚ, 2, 8, 4.1 pratibandhaḥ prayogo vyavahāro 'vastāraḥ parihāpaṇam upabhogaḥ parivartanam apahāraśceti kośakṣayaḥ //
ArthaŚ, 2, 8, 14.1 svayam anyair vā rājadravyāṇām upabhojanam upabhogaḥ //
Mahābhārata
MBh, 12, 28, 23.2 saubhāgyam upabhogaśca bhavitavyena labhyate //
MBh, 12, 184, 16.1 api cātra mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṃdarśanānāṃ prāptir bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇāṃ vividhānām upabhogaḥ svadāravihārasaṃtoṣaḥ kāmasukhāvāptir iti //
MBh, 13, 70, 53.2 śabdaścaikaḥ saṃtatiścopabhogas tasmād godaḥ sūrya ivābhibhāti //
Manusmṛti
ManuS, 8, 285.1 vanaspatīnāṃ sarveṣām upabhogo yathā yathā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 90.1 aiśvaryasyopabhogo 'yaṃ spṛhaṇīyaḥ surairapi /
Kātyāyanasmṛti
KātySmṛ, 1, 793.1 vanaspatīnāṃ sarveṣām upabhogo yathā yathā /
KātySmṛ, 1, 831.1 strīṣu vṛttopabhogaḥ syāt prasahya puruṣo yadā /
Liṅgapurāṇa
LiPur, 1, 39, 22.2 sarvavṛttyupabhogastu tāsāṃ tebhyaḥ prajāyate //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 38, 3.1 akṛtābhyāgamācca pravṛttir vāgbuddhiśarīrārambha iti caitanye bhūtendriyamanasāṃ parakṛtaṃ karma puruṣeṇopabhujyata iti syād acaitanye tu tatsādhanasya svakṛtakarmaphalopabhogaḥ puruṣasyetyupapadyata iti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 91.0 nānupahatya bhūtāni viṣayopabhogaḥ śakyate kartum //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 50.2, 1.23 tathā nānupahatya bhūtānyupabhoga iti hiṃsādoṣaḥ /
Tantrākhyāyikā
TAkhy, 2, 286.1 upabhogo 'tra kāraṇam //
Viṣṇupurāṇa
ViPur, 3, 13, 16.1 śayyāsanopabhogaśca sapiṇḍānāmapīṣyate /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 5.1 nānupahatya bhūtāny upabhogaḥ sambhavatīti //
Śatakatraya
ŚTr, 3, 38.1 kṛcchreṇāmedhyamadhye niyamitatanubhiḥ sthīyate garbhavāse kāntāviśleṣaduḥkhavyatikaraviṣamo yauvane copabhogaḥ /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 13.2 saṃsūcyate nirdayamaṅganānāṃ ratopabhogo navayauvanānām //
Hitopadeśa
Hitop, 4, 138.1 vātābhravibhramam idaṃ vasudhādhipatyam āpātamātramadhuro viṣayopabhogaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 6.0 yadyevaṃ nirjīvasya dehasya kathaṃ nopabhogaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 7.0 bhavatyeva tadavasthocita upabhogaḥ kravyādādeḥ na punaḥ kāntādeḥ kāminyādyavasthāyā yenāvasthāntarāpatter vikāritvena bībhatsarasahetutvāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 51.2, 8.0 kriyopabhoga iti kriyāyāṃ tatphalabhoge ca //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 119.1 yaḥ kaścinmamopabhogo 'sti taṃ sarvamasmai puruṣāya niryātayāmi //