Occurrences

Nirukta
Ṛgveda
Aṣṭasāhasrikā
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Bhāratamañjarī
Kathāsaritsāgara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra

Nirukta
N, 1, 4, 2.0 apyupamārthe api karmopasaṃgrahārthe api padapūraṇāḥ //
N, 1, 4, 3.0 teṣām ete catvāra upamārthe bhavanti //
N, 1, 4, 9.0 durmadāso na surāyāṃ ityupamārthīyaḥ //
N, 1, 4, 13.0 dadhicid ityupamārthe //
N, 1, 4, 17.0 kathaṃ nu kariṣyatītyanupṛṣṭe nanvetad akārṣīd iti cāthāpyupamārthe bhavati //
Ṛgveda
ṚV, 5, 34, 9.1 sahasrasām āgniveśiṃ gṛṇīṣe śatrim agna upamāṃ ketum aryaḥ /
Aṣṭasāhasrikā
ASāh, 3, 14.13 saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate //
ASāh, 4, 2.4 tatteṣāṃ divyānāṃ maṇiratnānāṃ śatatamīm api kalāṃ nopayānti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopayānti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamante nopayānti /
ASāh, 6, 12.23 saṃkhyāpi bhagavaṃstasya puṇyaskandhasya na sukarā kartum gaṇanāpi upamāpi aupamyam api upanisāpi upaniṣad api bhagavaṃstasya puṇyaskandhasya na sukarā kartum /
ASāh, 6, 13.3 asya subhūte puṇyaskandhasya dharmadhātupariṇāmajasya asau pūrvaka upalambhasaṃjñināṃ bodhisattvānāṃ dānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 15.6 asyānumodanāpariṇāmanāsahagatasya puṇyakriyāvastunaḥ so 'pi paurvaka aupalambhikānāṃ bodhisattvānāṃ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 16.8 asya subhūte kuśalamūlapariṇāmasya teṣāṃ paurvakāṇāṃ bodhisattvānām upalambhasaṃjñinām upalambhadṛṣṭikāṇāṃ taddānamayaṃ puṇyakriyāvastu śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate //
ASāh, 6, 17.13 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ śīlamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.21 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ kṣāntisahagataḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.29 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ vīryamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.37 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ caturdhyānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 72.0 tulyārthair atulopamābhyāṃ tṛtīyā 'nyatarasyām //
Aṣṭādhyāyī, 8, 2, 101.0 cid iti upamārthe prayujyamāne //
Lalitavistara
LalVis, 6, 52.5 tadyathāpi nāma kācilindikasukhasaṃsparśo nidarśanamātreṇa na tu tasyopamā saṃvidyate /
Mahābhārata
MBh, 1, 137, 16.27 ātmānam upamāṃ kṛtvā pareṣāṃ vartate tu yaḥ /
MBh, 1, 212, 1.107 upamām arjunaṃ kṛtvā vistaraḥ kathitaḥ purā /
MBh, 1, 212, 1.109 pauruṣāṇyupamāṃ kṛtvā prāvardhanta dhanuṣmatām /
MBh, 5, 34, 35.1 etayopamayā dhīraḥ saṃnameta balīyase /
MBh, 5, 36, 57.2 bahūn bahutvād āyāsān sahantītyupamā satām //
MBh, 5, 94, 4.1 imām ekopamāṃ rājañ śṛṇu satyām aśaṅkitaḥ /
MBh, 5, 130, 8.1 śṛṇu cātropamām ekāṃ yā vṛddhebhyaḥ śrutā mayā /
MBh, 6, BhaGī 6, 19.1 yathā dīpo nivātastho neṅgate sopamā smṛtā /
MBh, 7, 33, 5.2 upamāṃ nādhigacchāmi pārthasya sadṛśīṃ kṣitau //
MBh, 7, 163, 39.2 tatra śakyopamā kartum anyatra tu na vidyate //
MBh, 8, 28, 3.1 imāṃ kākopamāṃ karṇa procyamānāṃ nibodha me /
MBh, 12, 67, 11.1 etayopamayā dhīraḥ saṃnameta balīyase /
MBh, 12, 83, 44.2 tathopamām imāṃ manye vāgurāṃ sarvaghātinīm //
MBh, 12, 83, 48.2 tathopamā hyamātyāste rājaṃstān pariśodhaya //
MBh, 12, 128, 40.1 upamām atra vakṣyāmi dharmatattvaprakāśinīm /
MBh, 12, 254, 14.2 devair apihitadvārāḥ sopamā paśyato mama //
MBh, 13, 34, 29.1 etāṃ śrutvopamāṃ pārtha prayato brāhmaṇarṣabhān /
MBh, 13, 114, 10.2 eṣaiva te 'stūpamā jīvaloke yathā dharmo naipuṇenopadiṣṭaḥ //
Rāmāyaṇa
Rām, Ay, 98, 10.1 eṣopamā mahābāho tvam arthaṃ vettum arhasi /
Rām, Su, 19, 7.2 ātmānam upamāṃ kṛtvā sveṣu dāreṣu ramyatām //
Rām, Yu, 116, 8.1 eṣopamā mahābāho tvam arthaṃ vettum arhasi /
Bodhicaryāvatāra
BoCA, 6, 58.2 saivopamā mṛtyukāle cirajīvyalpajīvinoḥ //
BoCA, 8, 84.2 kāmānāmupamāṃ yānti narakādivyathāsmṛteḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 108.1 anumānopamāśabdau sudūre tāv upāsatām /
Kirātārjunīya
Kir, 6, 23.2 upamāṃ yayāv aruṇadīdhitibhiḥ parimṛṣṭamūrdhani tamālatarau //
Kumārasaṃbhava
KumSaṃ, 1, 49.1 sarvopamādravyasamuccayena yathāpradeśaṃ viniveśitena /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 4.1 svabhāvākhyānam upamā rūpakaṃ dīpakāvṛttiḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 14.2 upamā nāma sā tasyāḥ prapañco 'yaṃ nidarśyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 29.1 sarūpaśabdavācyatvāt sā samānopamā yathā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 51.2 upamādūṣaṇāyālaṃ yatrodvego na dhīmatām //
KāvĀ, Dvitīyaḥ paricchedaḥ, 65.2 upamāyām ime proktāḥ kavīnāṃ buddhisaukhyadāḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 66.1 upamaiva tirobhūtabhedā rūpakam ucyate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 96.1 na paryanto vikalpānāṃ rūpakopamayor ataḥ /
Kāvyālaṃkāra
KāvyAl, 2, 4.1 anuprāsaḥ sayamako rūpakaṃ dīpakopame /
KāvyAl, 2, 30.2 upameyasya yatsāmyaṃ guṇaleśena sopamā //
KāvyAl, 2, 40.1 ta eta upamādoṣāḥ sapta medhāvinoditāḥ /
KāvyAl, 2, 43.2 yathopapatti kṛtibhirupamāsu prayujyate //
KāvyAl, 2, 50.2 iṣṭaṃ cātiśayārthatvamupamotprekṣayoryathā //
KāvyAl, 2, 65.1 ityukta upamābhedo vakṣyate cāparaḥ punaḥ /
KāvyAl, 2, 91.1 avivakṣitasāmānyā kiṃcic copamayā saha /
KāvyAl, 3, 17.2 tatsahoktyupamāhetunirdeśāt kramaśo yathā //
KāvyAl, 3, 35.2 yāṃ vadatyupamāmetadupamārūpakaṃ yathā //
Kūrmapurāṇa
KūPur, 2, 6, 4.2 mamaiṣā hyupamā viprā māyayā darśitā mayā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 11, 4.0 vad iti kiṃcidupamā //
PABh zu PāśupSūtra, 5, 19, 5.0 iva iti upamāyām //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 4.9 sambhavābhāvapratibhaitihyopamāś cāptavacane /
Bhāratamañjarī
BhāMañj, 1, 1351.1 pradīptaśmaśrukeśānāṃ rakṣasāmupamākṣamam /
BhāMañj, 1, 1366.1 parasparopamāpātramabhūdbhūtabhayaṃkaram /
BhāMañj, 13, 242.1 taruṇārkopamāpātraṃ vṛddhaṃ vṛddhena tejasā /
Kathāsaritsāgara
KSS, 3, 4, 3.1 upamā nṛpatestasya gajendrasthasya gacchataḥ /
Rasendracūḍāmaṇi
RCūM, 12, 26.2 sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram //
Rājanighaṇṭu
RājNigh, Gr., 9.1 nāmāni kvacid iha rūḍhitaḥ svabhāvāt deśyoktyā kvacana ca lāñchanopamābhyām /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 30.2, 3.0 tatra lohe taddhānyaṃ kathaṃ tarati tadupamayāha yathā jale haṃsaviśeṣāstaranti tadvat tathā dhānyabhārasahaṃ tanmṛtaloham uttamam iti nāmnā śāstre kīrtitam //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 97.2 upamayā iha ekatyā vijñapuruṣā bhāṣitasyārthamājānanti //
SDhPS, 5, 98.1 tena hi kāśyapa upamāṃ te kariṣyāmi //
SDhPS, 5, 99.1 upamayā ihaikatyā vijñapuruṣā bhāṣitasyārthamājānanti //
SDhPS, 5, 143.1 iti hi kāśyapa upamaiṣā kṛtā asyārthasya vijñaptaye //
SDhPS, 14, 12.4 na teṣāṃ saṃkhyā vā gaṇanā vā upamā vā upaniṣadvā upalabhyate ya iha sahāyāṃ lokadhātau dharaṇīvivarebhyo bodhisattvā mahāsattvāḥ samunmajjante sma //
SDhPS, 16, 46.1 tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ virahitaḥ prajñāpāramitayā yena ca ajita kulaputreṇa vā kuladuhitrā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtāsya puṇyābhisaṃskārasya kuśalābhisaṃskārasya asau paurvakaḥ puṇyābhisaṃskāraḥ kuśalābhisaṃskāraḥ pañcapāramitāpratisaṃyukto 'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate //
SDhPS, 17, 30.1 saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upaniṣadamapi na kṣamate //