Occurrences

Aṣṭādhyāyī
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Nibandhasaṃgraha
Rasādhyāyaṭīkā
Ānandakanda
Āyurvedadīpikā
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 55.0 upamānāni sāmānyavacanaiḥ //
Aṣṭādhyāyī, 3, 1, 10.0 upamānād ācāre //
Aṣṭādhyāyī, 3, 2, 79.0 kartary upamāne //
Aṣṭādhyāyī, 3, 4, 45.0 upamāne karmaṇi ca //
Aṣṭādhyāyī, 5, 4, 97.0 upamānād aprāṇiṣu //
Aṣṭādhyāyī, 5, 4, 137.0 upamānāc ca //
Aṣṭādhyāyī, 6, 1, 204.0 sañjñāyām upamānam //
Aṣṭādhyāyī, 6, 2, 2.0 tatpuruṣe tulyārthatṛtīyāsaptamyupamānāvyayadvitīyākṛtyāḥ //
Aṣṭādhyāyī, 6, 2, 72.0 gobiḍālasiṃhasaindhaveṣu upamāne //
Aṣṭādhyāyī, 6, 2, 80.0 upamānaṃ śabdārthaprakṛtāv eva //
Aṣṭādhyāyī, 6, 2, 127.0 cīram upamānam //
Aṣṭādhyāyī, 6, 2, 145.0 sūpamānāt ktaḥ //
Aṣṭādhyāyī, 6, 2, 169.0 niṣṭhopamānād anyatarasyām //
Mahābhārata
MBh, 3, 32, 31.1 etāvad eva paryāptam upamānaṃ śucismite /
MBh, 11, 6, 4.2 upamānam idaṃ rājanmokṣavidbhir udāhṛtam /
Nyāyasūtra
NyāSū, 1, 1, 3.0 pratyakṣānumānopamānaśabdāḥ pramāṇāni //
NyāSū, 1, 1, 6.0 prasiddhasādharmyāt sādhyasādhanam upamānam //
NyāSū, 2, 1, 45.0 atyantaprāyaikadeśasādharmyāt upamānāsiddhiḥ //
NyāSū, 2, 1, 46.0 prasiddhasādharmyāt upamānasiddheḥ yathoktadoṣānupapattiḥ //
NyāSū, 2, 1, 48.0 nāpratyakṣe gavaye pramāṇārtham upamānasya paśyāmaḥ //
NyāSū, 2, 1, 49.0 tathā iti upasaṃhārāt upamānasiddheḥ nāviśeṣaḥ //
Rāmāyaṇa
Rām, Yu, 40, 54.2 etenaivopamānena nityajihmā hi rākṣasāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 31.2 so 'pi sādhūpamānasya putraḥ pātraṃ bhaviṣyati //
BKŚS, 24, 30.2 upamānam upādeyaḥ so 'pi rūpavatām iti //
BKŚS, 26, 37.2 capalasyopamānaṃ hi prathamaṃ baṭumarkaṭāḥ //
Daśakumāracarita
DKCar, 2, 8, 116.0 dyūte 'pi dravyarāśes tṛṇavattyāgād anupamānam āśayaudāryam jayaparājayānavasthānāddharṣavivādayor avidheyatvam pauruṣaikanimittasyāmarṣasya vṛddhiḥ akṣahastabhūmyādigocarāṇāmatyantadurupalakṣyāṇāṃ kūṭakarmaṇāmupalakṣaṇādanantabuddhinaipuṇyam ekaviṣayopasaṃhārāccittasyāticitramaikāgryam adhyavasāyasahacareṣu sāhaseṣvatiratiḥ atikarkaśapuruṣapratisaṃsargād ananyadharṣaṇīyatā mānāvadhāraṇam akṛpaṇaṃ ca śarīrayāpanamiti //
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
Kirātārjunīya
Kir, 18, 34.2 tena sarvabhuvanātiga loke nopamānam asi nāpy upameyaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 36.2 labdhvāpi loke pariṇāhi rūpaṃ jātās tadūrvor upamānabāhyāḥ //
KumSaṃ, 4, 5.1 upamānam abhūd vilāsināṃ karaṇaṃ yat tava kāntimattayā /
Kāvyālaṃkāra
KāvyAl, 2, 21.1 upamānena yattattvamupameyasya rūpyate /
KāvyAl, 2, 30.1 viruddhenopamānena deśakālakriyādibhiḥ /
KāvyAl, 2, 39.2 upamānādhikatvaṃ ca tenāsadṛśatāpi ca //
KāvyAl, 2, 61.1 ādhikyamupamānānāṃ nyāyyaṃ nādhikatā bhavet /
KāvyAl, 2, 62.1 ekenaivopamānena nanu sādṛśyamucyate /
KāvyAl, 3, 14.1 upamānena yattattvamupameyasya sādhyate /
KāvyAl, 3, 15.2 iṣṭaḥ prayogo yugapadupamānopameyayoḥ //
KāvyAl, 3, 35.1 upamānena tadbhāvamupameyasya sādhayat /
KāvyAl, 3, 37.1 upamānopameyatvaṃ yatra paryāyato bhavet /
KāvyAl, 3, 37.1 upamānopameyatvaṃ yatra paryāyato bhavet /
KāvyAl, 3, 42.1 upamānena tattvaṃ ca bhedaṃ ca vadataḥ punaḥ /
KāvyAl, 3, 44.1 yatra tenaiva tasya syād upamānopameyatā /
KāvyAl, 5, 56.1 nanūpamānamevāstu na hetvanabhidhānataḥ /
Kūrmapurāṇa
KūPur, 2, 3, 4.1 sarvopamānarahitaṃ pramāṇātītagocaram /
Matsyapurāṇa
MPur, 109, 17.2 anenaivopamānena tvaṃ jñāsyasi yudhiṣṭhira /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.20 eṣv evopamānārthāpattisambhavābhāvaitihyapratibhādīnāṃ vyākhyāyamānānām antarbhāvaḥ /
Suśrutasaṃhitā
Su, Sū., 1, 16.1 tasyāṅgavaramādyaṃ pratyakṣāgamānumānopamānair aviruddham ucyamānam upadhāraya //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 3.4 arthāpattiḥ sambhavo 'bhāvaḥ pratibhaitihyam upamānam ceti ṣaṭ pramāṇāni /
SKBh zu SāṃKār, 4.2, 4.5 upamānam yathā /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 4.2, 1.13 saṃgirante hi vādina upamānādīnyapi pramāṇānīti /
STKau zu SāṃKār, 5.2, 3.37 upamānaṃ tāvad yathā gaustathā gavaya iti vākyam /
STKau zu SāṃKār, 5.2, 3.46 sāmānyayogaścaikaśced gavaye pratyakṣo gavyapi tatheti nopamānasya prameyāntaram asti yatra pramāṇaṃ bhaved iti na pramāṇāntaram upamānam iti /
STKau zu SāṃKār, 5.2, 3.46 sāmānyayogaścaikaśced gavaye pratyakṣo gavyapi tatheti nopamānasya prameyāntaram asti yatra pramāṇaṃ bhaved iti na pramāṇāntaram upamānam iti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 21, 2.0 evamupamānādīnāmantarbhāvaḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 156.2 upamānam aśeṣāṇāṃ sādhūnāṃ yaḥ sadābhavat //
Bhāratamañjarī
BhāMañj, 7, 666.1 agnikuṇḍopamānābhyāṃ kuṇḍalābhyāṃ virājitam /
Kathāsaritsāgara
KSS, 2, 6, 75.1 etattvamupamānaṃ me vyācakṣveti kutūhalāt /
KSS, 2, 6, 87.1 tadetadupamānāya tava devi mayoditam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 4.0 pūrṇasaraḥsalilopasnehas bhūtaśabdo pūrṇasaraḥsalilopasnehas 'tropamānārthaḥ tīrajātatarukadambakaṃ 'tropamānārthaḥ tīrajātatarukadambakaṃ 'tropamānārthaḥ tīrajātatarukadambakaṃ tatra jīvayati tejobhūto tadvat tejobhūto ghṛtākāra prāṇadhāraṇaṃ ghṛtākāra prāṇadhāraṇaṃ ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 13.0 pipīlikādīnām talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā rajastamasī sarvadā rogā athaśabdaḥ ananusaraṇād iti keṣāṃcideva prakṣiptam anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā pratyekaṃ mūrdhoraḥpṛṣṭhodarāṇyaṅgāni rajastamasī keṣāṃcideva anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā ca sambandha eva śiṣyapraśnānantarye avagantavyam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
RAdhyṬ zu RAdhy, 324.2, 1.0 karṣaṃ vā kuḍachī vā ghṛtenābhyajya tatastatra gandhakaṃ kṣiptvādho 'gnir jvālanīyaḥ tāvad yāvad gandhakas tailopamāno bhavati tatas tadgandhakatailaṃ dugdhamadhye ḍhālyate tato dugdhaṃ na gṛhyate //
Ānandakanda
ĀK, 2, 9, 73.1 koraṇḍapatrachadanopamānaprasūnapatrā ca sadugdhakandā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 17.0 pratyayabhūtā ityatra bhūtaśabda upamāne //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 111.2 na mānaṃ nopamānaṃ ca yogī yuktaḥ samādhinā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 156, 1.3 śuklatīrthena sadṛśamupamānena gīyate //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 35.2 tatkaraṇam api caturvidhaṃ pratyakṣānumānopamānaśabdabhedāt //
Tarkasaṃgraha, 1, 53.1 upamitikaraṇam upamānam /