Occurrences

Aṣṭādhyāyī
Nyāyasūtra
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Pañcārthabhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Nibandhasaṃgraha
Ānandakanda
Tarkasaṃgraha

Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 2.0 tatpuruṣe tulyārthatṛtīyāsaptamyupamānāvyayadvitīyākṛtyāḥ //
Nyāyasūtra
NyāSū, 1, 1, 3.0 pratyakṣānumānopamānaśabdāḥ pramāṇāni //
NyāSū, 2, 1, 45.0 atyantaprāyaikadeśasādharmyāt upamānāsiddhiḥ //
NyāSū, 2, 1, 46.0 prasiddhasādharmyāt upamānasiddheḥ yathoktadoṣānupapattiḥ //
NyāSū, 2, 1, 49.0 tathā iti upasaṃhārāt upamānasiddheḥ nāviśeṣaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 36.2 labdhvāpi loke pariṇāhi rūpaṃ jātās tadūrvor upamānabāhyāḥ //
Kāvyālaṃkāra
KāvyAl, 2, 39.2 upamānādhikatvaṃ ca tenāsadṛśatāpi ca //
KāvyAl, 3, 15.2 iṣṭaḥ prayogo yugapadupamānopameyayoḥ //
KāvyAl, 3, 37.1 upamānopameyatvaṃ yatra paryāyato bhavet /
KāvyAl, 3, 37.1 upamānopameyatvaṃ yatra paryāyato bhavet /
KāvyAl, 3, 44.1 yatra tenaiva tasya syād upamānopameyatā /
Kūrmapurāṇa
KūPur, 2, 3, 4.1 sarvopamānarahitaṃ pramāṇātītagocaram /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.20 eṣv evopamānārthāpattisambhavābhāvaitihyapratibhādīnāṃ vyākhyāyamānānām antarbhāvaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 4.2, 1.13 saṃgirante hi vādina upamānādīnyapi pramāṇānīti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 21, 2.0 evamupamānādīnāmantarbhāvaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 4.0 pūrṇasaraḥsalilopasnehas bhūtaśabdo pūrṇasaraḥsalilopasnehas 'tropamānārthaḥ tīrajātatarukadambakaṃ 'tropamānārthaḥ tīrajātatarukadambakaṃ 'tropamānārthaḥ tīrajātatarukadambakaṃ tatra jīvayati tejobhūto tadvat tejobhūto ghṛtākāra prāṇadhāraṇaṃ ghṛtākāra prāṇadhāraṇaṃ ityarthaḥ //
Ānandakanda
ĀK, 2, 9, 73.1 koraṇḍapatrachadanopamānaprasūnapatrā ca sadugdhakandā /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 35.2 tatkaraṇam api caturvidhaṃ pratyakṣānumānopamānaśabdabhedāt //