Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 3, 5, 1.1 upayāmagṛhīto 'si //
MS, 1, 3, 6, 2.1 upayāmagṛhīto 'si vāyave tvā //
MS, 1, 3, 6, 4.1 upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tvā //
MS, 1, 3, 7, 2.1 upayāmagṛhīto asi mitrāvaruṇābhyāṃ tvaiṣa te yonir ṛtāyubhyāṃ tvā //
MS, 1, 3, 8, 2.1 upayāmagṛhīto 'sy aśvibhyāṃ tvaiṣa te yonir mādhvībhyāṃ tvā //
MS, 1, 3, 9, 1.1 upayāmagṛhīto 'si devebhyas tvopayāmagṛhīto 'si viśvadevebhyas tvopayāmagṛhīto 'si viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 9, 1.1 upayāmagṛhīto 'si devebhyas tvopayāmagṛhīto 'si viśvadevebhyas tvopayāmagṛhīto 'si viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 9, 1.1 upayāmagṛhīto 'si devebhyas tvopayāmagṛhīto 'si viśvadevebhyas tvopayāmagṛhīto 'si viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 3, 10, 2.1 upayāmagṛhīto 'si śaṇḍāya tvaiṣa te yonir vīratāyai tvā //
MS, 1, 3, 11, 2.1 upayāmagṛhīto 'si markāya tvaiṣa te yoniḥ prajābhyas tvā //
MS, 1, 3, 13, 2.1 upayāmagṛhīto 'sy āgrāyaṇo 'si svāgrāyaṇo jinva yajñaṃ jinva yajñapatim abhi savanāni pāhy atas tvā viṣṇuḥ pātu viśaṃ tvaṃ pāhīndriyeṇaiṣa te yonir viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 14, 1.1 upayāmagṛhīto 'si //
MS, 1, 3, 14, 3.1 eṣa te yonir indrāya tvopayāmagṛhīto 'si devebhyas tvā devāyuvaṃ gṛhṇāmi punarhavir asi devebhyas tvā devāyuvaṃ pṛṇacmi yajñasyāyuṣe //
MS, 1, 3, 15, 2.1 upayāmagṛhīto 'si vaiśvānarāya tvā //
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 1, 3, 17, 2.1 upayāmagṛhīto 'sīndrāgnibhyāṃ tvaiṣa te yonir indrāgnibhyāṃ tvā //
MS, 1, 3, 18, 2.1 upayāmagṛhīto 'si viśvebhyas tvā devebhya eṣa te yonir viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 19, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 20, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 21, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 22, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 23, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 24, 2.1 upayāmagṛhīto 'si /
MS, 1, 3, 25, 2.1 upayāmagṛhīto 'si /
MS, 1, 3, 26, 2.1 upayāmagṛhīto 'si /
MS, 1, 3, 26, 4.1 upayāmagṛhīto 'si /
MS, 1, 3, 27, 2.1 upayāmagṛhīto 'si /
MS, 1, 3, 28, 1.1 upayāmagṛhīto 'si //
MS, 1, 3, 29, 1.1 upayāmagṛhīto 'si /
MS, 1, 3, 30, 1.1 upayāmagṛhīto 'si /
MS, 1, 3, 31, 2.1 upayāmagṛhīto 'si /
MS, 1, 3, 32, 2.1 upayāmagṛhīto 'si /
MS, 1, 3, 33, 2.1 upayāmagṛhīto 'si /
MS, 1, 3, 34, 2.1 upayāmagṛhīto 'si /
MS, 1, 3, 35, 1.1 upayāmagṛhīto 'si /
MS, 1, 3, 36, 2.12 upayāmagṛhīto 'si /
MS, 1, 8, 7, 60.0 iyam upayāma oṣadhayaḥ //
MS, 1, 11, 4, 10.0 upayāmagṛhīto 'si //
MS, 1, 11, 4, 14.0 upayāmagṛhīto 'si //
MS, 1, 11, 4, 18.0 upayāmagṛhīto 'si //
MS, 1, 11, 4, 22.0 upayāmagṛhīto 'si //
MS, 1, 11, 4, 28.0 upayāmagṛhīto 'si //
MS, 1, 11, 4, 34.0 upayāmagṛhīto 'si //
MS, 1, 11, 6, 6.0 pāpmā suropayāmaḥ //
MS, 1, 11, 6, 7.0 āgate kāle prāñcaḥ somair utkrāmanti pratyañcaḥ suropayāmaiḥ //
MS, 1, 11, 7, 35.0 ardhavaśāṃ ca suropayāmāṃś ca haranti ya ājiṃ dhāvanti //
MS, 2, 3, 8, 9.1 upayāmagṛhīto 'si //
MS, 2, 3, 8, 13.1 upayāmagṛhīto 'si //
MS, 2, 3, 8, 17.1 upayāmagṛhīto 'si //