Occurrences

Vājasaneyisaṃhitā (Mādhyandina)

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 4.1 upayāmagṛhīto 'sy antaryaccha maghavan pāhi somam /
VSM, 7, 8.3 upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvā /
VSM, 7, 9.3 upayāmagṛhīto 'si mitrāvaruṇābhyāṃ tvā //
VSM, 7, 11.3 upayāmagṛhīto 'sy aśvibhyāṃ tvā /
VSM, 7, 12.3 upayāmagṛhīto 'si śaṇḍāya tvā /
VSM, 7, 16.3 upayāmagṛhīto 'si markāya tvā //
VSM, 7, 20.1 upayāmagṛhīto 'sy āgrayaṇo 'si svāgrayaṇaḥ pāhi yajñaṃ pāhi yajñapatiṃ viṣṇus tvām indriyeṇa pātu viṣṇuṃ tvaṃ pāhy abhi savanāni pāhi //
VSM, 7, 22.1 upayāmagṛhīto 'sīndrāya tvā bṛhadvate vayasvata ukthāvyaṃ gṛhṇāmi /
VSM, 7, 25.1 upayāmagṛhīto 'si dhruvo 'si dhruvakṣitir dhruvāṇāṃ dhruvatamo 'cyutānām acyutakṣittamaḥ /
VSM, 7, 30.1 upayāmagṛhīto 'si madhave tvā /
VSM, 7, 30.2 upayāmagṛhīto 'si mādhavāya tvā /
VSM, 7, 30.3 upayāmagṛhīto 'si śukrāya tvā /
VSM, 7, 30.4 upayāmagṛhīto 'si śucaye tvā /
VSM, 7, 30.5 upayāmagṛhīto 'si nabhase tvā /
VSM, 7, 30.6 upayāmagṛhīto 'si nabhasyāya tvā /
VSM, 7, 30.7 upayāmagṛhīto 'sīṣe tvā /
VSM, 7, 30.8 upayāmagṛhīto 'sy ūrje tvā /
VSM, 7, 30.9 upayāmagṛhīto 'si sahase tvā /
VSM, 7, 30.10 upayāmagṛhīto 'si sahasyāya tvā /
VSM, 7, 30.11 upayāmagṛhīto 'si tapase tvā /
VSM, 7, 30.12 upayāmagṛhīto 'si tapasyāya tvā /
VSM, 7, 30.13 upayāmagṛhīto 'sy aṃhasaspataye tvā //
VSM, 7, 31.3 upayāmagṛhīto 'sīndrāgnibhyāṃ tvā /
VSM, 7, 32.3 upayāmagṛhīto 'sy agnīndrābhyāṃ tvā /
VSM, 7, 33.3 upayāmagṛhīto 'si viśvebhyas tvā devebhyaḥ /
VSM, 7, 34.3 upayāmagṛhīto 'si viśvebhyas tvā devebhyaḥ /
VSM, 7, 35.3 upayāmagṛhīto 'sīndrāya tvā marutvate /
VSM, 7, 36.3 upayāmagṛhīto 'sīndrāya tvā marutvate /
VSM, 7, 36.5 upayāmagṛhīto 'si marutāṃ tvaujase //
VSM, 7, 37.3 upayāmagṛhīto 'sīndrāya tvā marutvate /
VSM, 7, 38.3 upayāmagṛhīto 'sīndrāya tvā marutvate /
VSM, 7, 39.3 upayāmagṛhīto 'si mahendrāya tvā /
VSM, 7, 40.3 upayāmagṛhīto 'si mahendrāya tvā /
VSM, 8, 1.1 upayāmagṛhīto 'si /
VSM, 8, 7.1 upayāmagṛhīto 'si sāvitro 'si canodhāś canodhā asi cano mayi dhehi /
VSM, 8, 8.1 upayāmagṛhīto 'si suśarmāsi supratiṣṭhāno bṛhadukṣāya namaḥ /
VSM, 8, 9.1 upayāmagṛhīto 'si bṛhaspatisutasya deva soma ta indor indriyāvataḥ patnīvato grahāṁ ṛdhyāsam /
VSM, 8, 11.1 upayāmagṛhīto 'si harir asi hāriyojano haribhyāṃ tvā /
VSM, 8, 33.3 upayāmagṛhīto 'sīndrāya tvā ṣoḍaśine /
VSM, 8, 34.3 upayāmagṛhīto 'sīndrāya tvā ṣoḍaśine /
VSM, 8, 35.3 upayāmagṛhīto 'sīndrāya tvā ṣoḍaśine /
VSM, 8, 38.3 upayāmagṛhīto 'sy agnaye tvā varcase /
VSM, 8, 39.3 upayāmagṛhīto 'sīndrāya tvaujase /
VSM, 8, 40.3 upayāmagṛhīto 'si sūryāya tvā bhrājāya /
VSM, 8, 41.3 upayāmagṛhīto 'si sūryāya tvā bhrājāya /
VSM, 8, 44.3 upayāmagṛhīto 'sīndrāya tvā vimṛdhe /
VSM, 8, 45.3 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇe /
VSM, 8, 46.3 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇe /
VSM, 8, 47.1 upayāmagṛhīto 'sy agnaye tvā gāyatracchandasaṃ gṛhṇāmi /
VSM, 9, 2.2 upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi /
VSM, 9, 2.5 upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi /
VSM, 9, 2.8 upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi /
VSM, 9, 3.3 upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi /
VSM, 9, 4.3 upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi /
VSM, 10, 32.3 upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇe //