Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 6, 17.1 tāsām upayogādvividharogaprādurbhāvo marako vā bhaved iti //
Su, Sū., 6, 18.1 tatra avyāpannānām oṣadhīnām apāṃ copayogaḥ //
Su, Sū., 8, 4.1 tatra maṇḍalāgrakarapattre syātāṃ chedane lekhane ca vṛddhipattranakhaśastramudrikotpalapattrakārdhadhārāṇi chedane bhedane ca sūcīkuśapattrāṭīmukhaśarārimukhāntarmukhatrikūrcakāni visrāvaṇe kuṭhārikāvrīhimukhārāvetasapattrakāṇi vyadhane sūcī ca baḍiśaṃ dantaśaṅkuścāharaṇe eṣaṇyeṣaṇe ānulomye ca sūcyaḥ sīvane ityaṣṭavidhe karmaṇyupayogaḥ śastrāṇāṃ vyākhyātaḥ //
Su, Sū., 11, 14.1 teṣāṃ yathāvyādhibalam upayogaḥ //
Su, Sū., 15, 10.1 tatrāpi svayonivardhanadravyopayogaḥ pratīkāraḥ //
Su, Sū., 15, 11.2 svedakṣaye stabdharomakūpatā tvakśoṣaḥ sparśavaiguṇyaṃ svedanāśaś ca tatrābhyaṅgaḥ svedopayogaś ca //
Su, Sū., 15, 12.1 ārtavakṣaye yathocitakālādarśanamalpatā vā yonivedanā ca tatra saṃśodhanamāgneyānāṃ ca dravyāṇāṃ vidhivadupayogaḥ /
Su, Sū., 15, 12.2 stanyakṣaye stanayor mlānatā stanyāsaṃbhavo 'lpatā vā tatra śleṣmavardhanadravyopayogaḥ /
Su, Sū., 15, 12.3 garbhakṣaye garbhāspandanam anunnatakukṣitā ca tatra prāptavastikālāyāḥ kṣīravastiprayogo medyānnopayogaś ceti //
Su, Sū., 15, 32.4 utpanne tu śilājatuguggulugomūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣakaśyāmākoddālakādīnāṃ virūkṣaṇacchedanīyānāṃ dravyāṇāṃ vidhivadupayogo vyāyāmo lekhanavastyupayogaś ceti //
Su, Sū., 15, 32.4 utpanne tu śilājatuguggulugomūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣakaśyāmākoddālakādīnāṃ virūkṣaṇacchedanīyānāṃ dravyāṇāṃ vidhivadupayogo vyāyāmo lekhanavastyupayogaś ceti //
Su, Sū., 15, 33.2 utpanne tu payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṃ madhurāṇāmanyāsāṃ cauṣadhīnām upayogaḥ kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca divāsvapnabrahmacaryāvyāyāmabṛṃhaṇavastyupayogaś ceti //
Su, Sū., 15, 33.2 utpanne tu payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṃ madhurāṇāmanyāsāṃ cauṣadhīnām upayogaḥ kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca divāsvapnabrahmacaryāvyāyāmabṛṃhaṇavastyupayogaś ceti //
Su, Sū., 18, 6.3 tatra raktapittaprasādakṛdālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate niruddhālepanasaṃjñaḥ tenāsrāvasaṃnirodho mṛdutā pūtimāṃsāpakarṣaṇam anantardoṣatā vraṇaśuddhiś ca bhavati //
Su, Sū., 18, 16.1 ata ūrdhvaṃ vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā kṣaumakārpāsāvikadukūlakauśeyapattrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasaṃtānikālauhānīti teṣāṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataścaiṣāmādeśaḥ //
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 43, 4.1 jīmūtakakusumacūrṇaṃ pūrvavadeva kṣīreṇa nirvṛtteṣu kṣīrayavāgūṃ romaśeṣu saṃtānikām aromaśeṣu dadhyuttaraṃ haritapāṇḍuṣu dadhi tatkaṣāyasaṃsṛṣṭāṃ vā surāṃ kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu madanaphalamajjavadupayogaḥ //
Su, Sū., 43, 7.1 ikṣvākukusumacūrṇaṃ vā pūrvavat evaṃ kṣīreṇa kāsaśvāsacchardikapharogeṣūpayogaḥ //
Su, Sū., 43, 8.1 dhāmārgavasyāpi madanaphalamajjavadupayogo viśeṣatastu garagulmodarakāsaśvāsaśleṣmāmayeṣu vāyau ca kaphasthānagate //
Su, Sū., 44, 75.1 tasyopayogo bālānāṃ yāvadvarṣāṇi dvādaśa /
Su, Śār., 1, 13.1 tasyopayogo 'bhihitaścikitsāṃ prati sarvadā /
Su, Śār., 4, 45.2 drākṣāsitekṣudravyāṇām upayogo bhavenniśi //
Su, Śār., 10, 28.1 ato 'nyathā nānāstanyopayogasyāsātmyādvyādhijanma bhavati //
Su, Cik., 6, 16.1 tatra vātaprāyeṣu snehasvedavamanavirecanāsthāpanānuvāsanam apratisiddhaṃ pittajeṣu virecanam evaṃ raktajeṣu saṃśamanaṃ kaphajeṣu śṛṅgaverakulatthopayogaḥ sarvadoṣaharaṃ yathoktaṃ sarvajeṣu yathāsvauṣadhisiddhaṃ ca payaḥ sarveṣviti //
Su, Cik., 15, 47.1 sarveṣām eva jānīyādupayogaṃ cikitsakaḥ /
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 27, 9.3 śoṇitapittanimitteṣu vikāreṣveteṣām upayogaḥ //
Su, Cik., 27, 10.4 evam evātibalānāgabalāvidārīśatāvarīṇām upayogaḥ /
Su, Cik., 28, 3.3 eṣaivopayogaś citrakamūlānāṃ rajanyāśca citrakamūle viśeṣo dvipalikaṃ piṇḍaṃ paraṃ pramāṇaṃ śeṣaṃ pūrvavat //
Su, Cik., 29, 12.30 na cātmānamādarśe 'psu vā nirīkṣeta rūpaśālitvāt tato 'nyaddaśarātraṃ krodhādīn pariharet evaṃ sarveṣām upayogavikalpaḥ /
Su, Cik., 30, 5.3 tāsāmāgāre 'bhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya sakṛdevopayuñjīta /
Su, Cik., 40, 15.2 naro dhūmopayogācca prasannendriyavāṅmanāḥ /
Su, Ka., 1, 6.1 viṣakanyopayogādvā kṣaṇājjahyādasūnnaraḥ /
Su, Utt., 18, 47.1 athavā kāryanirvṛtterupayogo yathākramam /
Su, Utt., 22, 12.2 tīkṣṇopayogādatijighrato vā bhāvān kaṭūnarkanirīkṣaṇādvā //
Su, Utt., 41, 57.2 seveta vā māgadhikāvidhānaṃ tathopayogaṃ jatuno 'śmajasya //
Su, Utt., 42, 79.1 piṣṭānnaśuṣkamāṃsānām upayogāttathaiva ca /
Su, Utt., 48, 4.1 sakṣobhaśokaśramamadyapānād rūkṣāmlaśuṣkoṣṇakaṭūpayogāt /
Su, Utt., 61, 18.2 kramopayogāddoṣāṇāṃ kṣaṇikatvāttathaiva ca //
Su, Utt., 61, 23.1 upayogo grahoktānāṃ yogānāṃ tu viśeṣataḥ /
Su, Utt., 64, 53.1 taddhi sarvopayogeṣu tasmin kāle vivarjayet /