Occurrences

Vasiṣṭhadharmasūtra
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Tattvavaiśāradī
Yogasūtrabhāṣya
Rasārṇava
Ānandakanda
Āyurvedadīpikā
Rasaratnasamuccayaṭīkā

Vasiṣṭhadharmasūtra
VasDhS, 11, 12.1 sarvopayogena punarpāko yadi nirupte vaiśvadeve 'tithir āgacched viśeṣeṇāsmā annaṃ kārayet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 9.1 kurute 'tyupayogena sa medaḥśleṣmajān gadān /
AHS, Cikitsitasthāna, 13, 46.2 sarvakālopayogena kāntilāvaṇyapuṣṭidam //
AHS, Kalpasiddhisthāna, 5, 54.1 vyatyāsād upayogena kramāt taṃ prakṛtiṃ nayet /
Kātyāyanasmṛti
KātySmṛ, 1, 869.1 parabhaktopayogena vidyā prāptān yatas tu yā /
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 10.1 ihaiva vā rasāyanopayogena yathā māṇḍavyo munī rasopayogād vindhyavāsīti //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 19.1, 1.2 te hi svasaṃskāramātropayogena cittena kaivalyapadam ivānubhavantaḥ svasaṃskāravipākaṃ tathājātīyakam ativāhayanti /
Rasārṇava
RArṇ, 18, 58.2 navapalopayogena suramelāpako bhavet //
Ānandakanda
ĀK, 1, 6, 44.2 palamātropayogena vyādhibhir nābhibhūyate //
ĀK, 1, 7, 69.2 palamātropayogena sarvarogavivarjitaḥ //
ĀK, 1, 7, 71.1 catuḥpalopayogena viṣavyāghrāhibhīrna hi /
ĀK, 1, 9, 86.1 vajrahemopayogena svarṇābhrakuliśārhakaḥ /
ĀK, 1, 14, 45.1 saṃvatsaropayogena jīveccandrārkatārakam /
ĀK, 1, 15, 12.2 evaṃ tailopayogena māsājjñānī bhavennaraḥ //
ĀK, 1, 15, 34.1 asya varṣopayogena purīṣamapi mūtrakam /
ĀK, 1, 15, 244.1 evaṃ varṣopayogena jīveddviśatavatsaram /
ĀK, 1, 15, 250.2 evaṃ varṣopayogena jīrṇo'pi taruṇāyate //
ĀK, 1, 15, 450.1 dvādaśābdopayogena valīpalitahā bhavet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 106.2, 3.0 abhisaṃskāra iti satatopayogena śarīrabhāvanam //
ĀVDīp zu Ca, Vim., 1, 14.4, 5.0 satatopayogena hi tailaṃ vātād adhikaṃ bhavati tena vātaṃ jayatītyarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //