Occurrences

Matsyapurāṇa
Pañcārthabhāṣya
Kathāsaritsāgara
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Tantrasāra
Tantrāloka
Śyainikaśāstra
Rasaratnasamuccayaṭīkā

Matsyapurāṇa
MPur, 154, 419.1 yasyopayogi yadrūpaṃ sā ca tatprāptaye ciram /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 44, 4.0 etasmin kāraṇe prapattyādi kramopayogi draṣṭavyam //
Kathāsaritsāgara
KSS, 3, 1, 67.2 devāsti kanyāratnaṃ me gṛhyatāmupayogi cet //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 3.0 tattu kāryaṃ tadupayogi vā syāt svopayogi anupayogi anyopayogi veti catvāraḥ pakṣāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 3.0 tattu kāryaṃ tadupayogi vā syāt svopayogi anupayogi anyopayogi veti catvāraḥ pakṣāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 3.0 tattu kāryaṃ tadupayogi vā syāt svopayogi anupayogi anyopayogi veti catvāraḥ pakṣāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 4.0 tatra na tāvadīśvaropayogi nahi pṛthivyādibhistasya svātmanyarthakriyā kācitkriyate nityaparipūrṇasvarūpatvāt //
Rasaratnasamuccaya
RRS, 7, 22.2 tatropayogi yaccānyattatsarvaṃ paravidyayā //
RRS, 11, 13.2 rasopayogi yat kiṃcid diṅmātraṃ tatpradarśitam //
Rasendracūḍāmaṇi
RCūM, 3, 14.2 tatropayogi yaccānyattatsarvaṃ paravidyayā //
Tantrasāra
TantraS, Viṃśam āhnikam, 3.0 tatra niyatabhavaṃ nityaṃ tanmayībhāva eva naimittikaṃ tadupayogi saṃdhyopāsanaṃ pratyaham anuṣṭhānaṃ parvadinaṃ pavitrakam ityādi //
Tantrāloka
TĀ, 21, 14.2 nopayogyatra tacchiṣyasaṃskriyāsvapnadṛṣṭaye //
Śyainikaśāstra
Śyainikaśāstra, 2, 22.2 lāsyopayogi tadeti gītajñāstadvijānate //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 12.2, 8.0 evaṃ caitadyantraṃ garbhadrutipūrvakaṃ jāraṇopayogīti bhāvaḥ //
RRSṬīkā zu RRS, 9, 50.2, 4.0 etadyantraṃ sadhūmagandhakajāraṇopayogi tathā bhairavanāthoktaparpaṭyādividhau copayokṣyate //
RRSṬīkā zu RRS, 10, 26.2, 2.0 mallaṃ pidhānopayogi vistīrṇaṃ kiṃcid gabhīrodaraṃ mṛnmayaṃ pātraṃ śarāveti loke prasiddham //
RRSṬīkā zu RRS, 10, 28.2, 3.0 ata eva tadudāharaṇamatra nopayogi //