Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Yogasūtra
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Caurapañcaśikā
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 13, 34.1 candrasūryoparāge //
Mahābhārata
MBh, 11, 1, 16.3 droṇasūryoparāgaṃ ca hṛdayaṃ me vidīryate //
Yogasūtra
YS, 4, 16.1 taduparāgāpekṣitvāccittasya vastu jñātājñātam //
Amarakośa
AKośa, 1, 135.1 uparāgo graho rāhugraste tv indau ca pūṣṇi ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 13, 97.1 sūryoparāgānalavidyudādivilokanenopahatekṣaṇasya /
Kūrmapurāṇa
KūPur, 2, 38, 36.1 candrasūryoparāge tu gatvā hyamarakaṇṭakam /
Liṅgapurāṇa
LiPur, 1, 92, 124.2 śaśibhānūparāge ca kārtikyāṃ ca viśeṣataḥ //
Matsyapurāṇa
MPur, 17, 11.1 vaiśākhyāmuparāgeṣu tathotsavamahālaye /
MPur, 18, 22.2 tataḥ prabhṛti saṃkrāntāv uparāgādiparvasu //
MPur, 67, 1.1 candrādityoparāge tu yatsnānamabhidhīyate /
MPur, 67, 3.1 candroparāgaṃ samprāpya kṛtvā brāhmaṇavācanam /
MPur, 67, 4.1 pūrvamevoparāgasya samāsādyauṣadhādikam /
MPur, 67, 10.2 candroparāgasambhūtāmagniḥ pīḍāṃ vyapohatu //
MPur, 67, 11.2 yamaścandroparāgotthāṃ mama pīḍāṃ vyapohatu //
MPur, 67, 14.2 vāyuścandroparāgotthāṃ pīḍāmatra vyapohatu //
MPur, 67, 15.2 candroparāgakaluṣaṃ dhanado me vyapohatu //
MPur, 67, 16.2 candroparāgajāṃ pīḍāṃ vināśayatu śaṃkaraḥ //
MPur, 67, 20.2 tato'tivāhayedvelāmuparāgānugāminīm //
MPur, 67, 24.2 prayacchecca niśāṃ patye candrasūryoparāgayoḥ //
MPur, 82, 25.2 guḍadhenvādayo deyās tūparāgādiparvasu //
MPur, 83, 8.1 śuklapakṣe tṛtīyāyāmuparāge śaśikṣaye /
Viṣṇupurāṇa
ViPur, 3, 12, 36.2 anadhyāyaṃ budhaḥ kuryāduparāgādike tathā //
Viṣṇusmṛti
ViSmṛ, 68, 1.1 candrārkoparāge nāśnīyāt //
ViSmṛ, 68, 4.1 na gobrāhmaṇoparāge 'śnīyāt //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 7.1, 1.1 indriyapraṇālikayā cittasya bāhyavastūparāgāt tadviṣayā sāmānyaviśeṣātmano 'rthasya viśeṣāvadhāraṇapradhānā vṛttiḥ pratyakṣaṃ pramāṇam //
YSBhā zu YS, 4, 15.1, 1.7 na cānyacittaparikalpitenārthenānyasya cittoparāgo yuktaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 39.1 rāhugrāso 'rkendvorgraha uparāga upaplavaḥ /
Garuḍapurāṇa
GarPur, 1, 168, 10.1 dāhoṣmapādasaṃkledakoparāgapariśramāḥ /
Kathāsaritsāgara
KSS, 3, 3, 52.2 lajjoparāgaṃ devyāśca samam evāpanītavān //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 140.1 uparāgasahasrāṇi vyatīpātāyutāni ca /
Tantrasāra
TantraS, 9, 12.0 taduparāgakṛtaś ca śaktimatsu pramātṛṣu bhedaḥ karaṇabhedasya kartṛbhedaparyavasānāt śakter eva ca avyatiriktāyāḥ karaṇīkartuṃ śakyatvāt na anyasya anavasthādyāpatteḥ //
Tantrāloka
TĀ, 3, 45.2 tadādhāroparāgeṇa bhānti khaḍge mukhādivat //
Ānandakanda
ĀK, 1, 15, 59.1 candrasūryoparāgādikāleṣvaṣṭasahasrakam /
ĀK, 1, 15, 62.1 uparāgādikāle vā siddhayogeṣu vā haret /
ĀK, 1, 15, 72.2 candrasūryoparāgeṣu pūrṇimāyāṃ surārcite //
ĀK, 1, 22, 9.1 tathaivāśvatthavandākamuparāge'rkacandrayoḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 20.0 iti tathā hārīte'pyuktaṃ rasaḥ saptāhādarvāk parivartamānaḥ śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute 'pyuktaṃ sa khalvāpyo rasa ekaikasmin dhātau trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati iti //
Caurapañcaśikā
CauP, 1, 10.2 ante smarāmi ratikhedavilolanetraṃ rāhūparāgaparimuktam ivendubimbam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 60.2 candrasūryoparāge ca dānasaṃkhyā na vidyate //
SkPur (Rkh), Revākhaṇḍa, 85, 79.1 uparāge tu somasya tīrthaṃ gatvā jitendriyaḥ /