Occurrences
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Mahābhārata
MBh, 1, 1, 174.2 anenā yuvanāśvaśca kakutstho vikramī raghuḥ //
MBh, 2, 8, 16.3 rājā daśarathaścaiva kakutstho 'tha pravardhanaḥ /
MBh, 3, 193, 2.1 śaśādasya tu dāyādaḥ kakutstho nāma vīryavān /
Rāmāyaṇa
Rām, Bā, 69, 26.2 bhagīrathāt kakutsthaś ca kakutsthasya raghus tathā //
Rām, Bā, 69, 26.2 bhagīrathāt kakutsthaś ca kakutsthasya raghus tathā //
Rām, Ay, 102, 22.1 bhagīrathāt kakutsthas tu kākutsthā yena tu smṛtāḥ /
Rām, Ay, 102, 22.2 kakutsthasya tu putro 'bhūd raghur yena tu rāghavaḥ //
Agnipurāṇa
AgniPur, 5, 3.2 kakutsthasya raghustasmād ajo daśarathastataḥ //
Harivaṃśa
HV, 9, 44.1 ayodhasya tu dāyādaḥ kakutstho nāma vīryavān /
HV, 9, 44.2 anenās tu kakutsthasya pṛthur ānenasaḥ smṛtaḥ //
HV, 22, 2.1 kakutsthakanyāṃ gāṃ nāma na lebhe sa yatis tadā /
Kūrmapurāṇa
KūPur, 1, 19, 11.1 teṣāṃ jyeṣṭhaḥ kakutstho 'bhūt kākutstho hi suyodhanaḥ /
Liṅgapurāṇa
LiPur, 1, 65, 32.2 abhūjjyeṣṭhaḥ kakutsthaś ca kakutsthāttu suyodhanaḥ //
LiPur, 1, 65, 32.2 abhūjjyeṣṭhaḥ kakutsthaś ca kakutsthāttu suyodhanaḥ //
Matsyapurāṇa
MPur, 12, 28.2 jyeṣṭhaḥ kakutstho nāmnābhūttatsutastu suyodhanaḥ //
Viṣṇupurāṇa
ViPur, 4, 2, 18.1 tataśca śatakrator vṛṣabharūpadhāriṇaḥ kakutstho 'tiharṣasamanvito bhagavataś carācaraguror acyutasya tejasāpyāyito devāsurasaṃgrāme samastān evāsurān nijaghāna //
ViPur, 4, 2, 19.1 yataś ca vṛṣabhakakutsthena rājñā niṣūditam asurabalam ataś cāsau kakutsthasaṃjñām avāpa //
ViPur, 4, 2, 20.1 kakutsthasyāpy anenāḥ putro 'bhūt pṛthur anenasaḥ pṛthor viśvagaś ca tasyāpi cāndro yuvanāśvaścāndrasya tasya yuvanāśvasya śrāvasto yaḥ purīṃ śrāvastīṃ niveśayāmāsa //
ViPur, 4, 2, 44.3 na hyarthinaḥ kāryavaśābhyupetāḥ kakutsthagotre vimukhāḥ prayānti //
ViPur, 4, 24, 148.1 bhagīrathādyāḥ sagaraḥ kakutstho daśānano rāghavalakṣmaṇau ca /
Garuḍapurāṇa
GarPur, 1, 138, 19.2 purañjayaḥ śaśādācca kakutsthākhyo 'bhavatsutaḥ //
GarPur, 1, 138, 20.1 anenās tu kakutsthācca pṛthuḥ putras tv anenasaḥ /