Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 33, 12.2 cīraṃ babandha sītāyāḥ kauśeyasyopari svayam //
Rām, Ār, 52, 22.1 tataḥ krodho mamāpūrvo dhairyasyopari vardhate /
Rām, Ki, 28, 25.1 nādhastād avanau nāpsu gatir nopari cāmbare /
Rām, Su, 1, 83.1 sa eṣa kapiśārdūlastvām uparyeti vīryavān /
Rām, Su, 1, 131.1 ayaṃ vātātmajaḥ śrīmān plavate sāgaropari /
Rām, Su, 7, 50.2 uparyupari vaktrāṇāṃ vyādhūyante punaḥ punaḥ //
Rām, Su, 7, 50.2 uparyupari vaktrāṇāṃ vyādhūyante punaḥ punaḥ //
Rām, Su, 11, 10.1 uparyupari vā nūnaṃ sāgaraṃ kramatastadā /
Rām, Su, 11, 10.1 uparyupari vā nūnaṃ sāgaraṃ kramatastadā /
Rām, Su, 11, 50.1 athavainaṃ samutkṣipya uparyupari sāgaram /
Rām, Su, 11, 50.1 athavainaṃ samutkṣipya uparyupari sāgaram /
Rām, Su, 25, 16.2 sītayā ca viśālākṣyā laṅkāyā upari sthitaḥ //
Rām, Su, 35, 46.1 aham ākāśam āsaktā uparyupari sāgaram /
Rām, Su, 35, 46.1 aham ākāśam āsaktā uparyupari sāgaram /
Rām, Su, 37, 35.1 yeṣāṃ nopari nādhastānna tiryak sajjate gatiḥ /
Rām, Su, 49, 12.2 dikṣu sarvāsu mārgante adhaścopari cāmbare //
Rām, Su, 66, 19.1 yeṣāṃ nopari nādhastān na tiryak sajjate gatiḥ /
Rām, Yu, 23, 28.1 sādhu pātaya māṃ kṣipraṃ rāmasyopari rāvaṇa /
Rām, Yu, 61, 29.1 gatvā paramam adhvānam uparyupari sāgaram /
Rām, Yu, 61, 29.1 gatvā paramam adhvānam uparyupari sāgaram /
Rām, Yu, 87, 19.2 vyasṛjaccharavarṣāni rāvaṇo rāghavopari //
Rām, Yu, 94, 15.1 vavarṣa rudhiraṃ devo rāvaṇasya rathopari /
Rām, Utt, 6, 47.2 rākṣasānām upari vai bhramate kālacakravat //
Rām, Utt, 16, 5.2 parvatasyoparisthasya kasya karma tvidaṃ bhavet //
Rām, Utt, 23, 38.3 pātayāmāsa durdharṣasteṣām upari viṣṭhitaḥ //
Rām, Utt, 29, 8.2 tridaśān vinihatyāśu svayaṃ sthāsyāmyathopari //
Rām, Utt, 35, 32.1 anena ca parāmṛṣṭo rāma sūryarathopari /